SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ विश्रसा श्रीआव० नामकरणसंज्ञाकरणयोर्मेदः, ननु यदि न संज्ञाकरणं तदर्थविहीनं-करणशब्दार्थरहितं ततः किं-कस्माद् द्रव्यकरणं, मलयगि. भावकरणं हि तत्प्राप्नोतीति भावः, उच्यते, यतस्तेन पेलुकरणादिना पूणिकादिद्रव्यं क्रियते तेन करणमित्युच्यते, करण- | करणं वृत्तौ सूत्र- मिति संज्ञा च तत्र रूढेति संज्ञाद्रव्यकरणमिति । नोसंज्ञाद्रव्यकरणं द्विधा-प्रयोगतो विनसातश्च, तथा चाह-वीससस्पर्शिका |पयोगे'। तत्र विश्रसाकरणं द्विधा-साधनादिभेदात् , तदाह वीससकरणमणाई धम्माईण परपच्चया जोगा। साई चक्खुप्फासिय-मन्भाइ अचक्खुमणुमाइ ॥१५४॥ (भा.) ॥५५८॥ 18 विश्रसा-स्वभावो भण्यते तेन करणं विश्रसाकरणम् , करणशब्दस्य च कृतिः करणं क्रियते तदिति करणं क्रियते 8 ल अनेन वा करणमिति यथायोगं व्युत्पत्तिरवसतव्या । अत्र तु भावसाधनः, अनादि-आदिरहितं धर्मादीनां-धर्माधर्माका शास्तिकायानां, अन्योऽन्यसमाधानमिति गम्यते, आह-करणशब्दस्तावदपूर्वप्रादुर्भावे वर्तते, करणं चानादि चेति परस्परविरुद्धं, उच्यते, न खल्ववश्यमपूर्वप्रादुर्भाव एव करणशब्दो वर्तते, किंतु अन्योऽन्यसमाधानेऽपि, तथा पूर्वाचार्योपदे-18 शतो न कश्चिद्दोषः, अथवा परप्रत्यययोगादिति-परवस्तुप्रत्ययात्-सहकारिवस्तुयोगात् धर्मास्तिकायादीनां या विश्रसातः तथा योग्यता सा करणं, एवमप्यनादिता विरुद्ध्यते इति चेत्, नैष दोषः, अनन्तशक्तिप्रचितद्रव्यपर्यायोभयरूपत्वे सति वस्तुनो द्रव्यादेशेनाविरोधात्, गहनमेतत् सूक्ष्मधिया भावनीयम् , अथवा विश्रसाकरणं धर्मादीनां परस्परसमाधान ॥५५८ रूपं करणमनादि, यत् पुनः परप्रत्यययोगतस्तत्तत्पर्यायभवनं, देवदत्तादिसंयोगतो ये धर्मादीनां विशिष्टाः पर्याया इत्यर्थः, तत् सादिकरणं ॥एवमरूपिद्रव्याण्यधिकृत्य साद्यनादिविश्नसाकरणमुक्तम् ॥ अधुना रूपिद्रव्याण्यधिकृत्य साद्येव वा चाक्षु Jain Education a l Hal For Private Personal Use Only
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy