________________
-56
16
॥४७४॥
श्रीआव-IC तासंवृतम् , अत्रोत्तरपदलोपो यथा भीमसेनो भीम इत्यत्र, तथा बालव्यवहारयोगात् बालं पण्डितव्यवहारयोगात् पण्डितं,
सम्यक्त्वाश्यकमल
बालं च तत् पण्डितं च बालपण्डितं, तथा देशः-स्थूलप्राणातिपातादिः एकदेशो वृक्षच्छेदनादिस्तयोविरतिः-विरमणं यत्यां दिनिरुक्तिः य० वृत्ती
निवृत्तौ सा देशैकदेशविरतिः, तथा गरीयान् साधुधर्मः, सकलपापनिवृत्त्यात्मकत्वात्, तदपेक्षयाऽणुः-अल्पो धर्मों देश-18 उपोद्घाते है विरतिलक्षणः अणुधर्मः, तथा न गच्छन्तीत्यगा-वृक्षास्तैः कृतमा समन्तात् राजते इत्यागारं-गृहं तत्र स्थितानां धर्मोऽ
गारधर्मः, मयूरव्यंसकादित्त्वात् मध्यमपदलोपी समासः ॥ सम्प्रति सर्वविरतिसामायिकनिरुक्तिप्रदर्शनार्थमाह
सामाइ समइ सम्मावाओ समास संखेवो। अणवजं च परिन्ना पच्चक्खाणे अ ते अट्ट॥ ८६४ ॥ समो-रागद्वेषयोरपान्तरालवी मध्यस्थः, इण गती, अयनं अयो, गमनमित्यर्थः, समस्य अयः समायः-समीभूतस्य सतो मोक्षाध्वनि प्रवृत्तिः, समाय एव सामायिकं, विनयादेराकृतिगणत्वात् 'विनयादिभ्य' इति स्वार्थिक इकण प्रत्ययः, एकान्तोपशान्तगमनमिति भावः १, 'समयिक मिति सम्यक्शब्दार्थे समित्युपसर्गः, सम्यक् अयः समयः-सम्यग्दयापूर्वक जीवेषु प्रवर्त्तनं, समयोऽस्यास्तीति 'अतोऽनेकस्वरादिति मत्वर्थीय इकप्रत्ययः २, तथा सम्यग्-रागद्वेषपरिहारेण वदनं वादः सम्यग्वादः, रागादिपरित्यागेन यथावद्वदनमित्यर्थः ३, तथा 'असू क्षेपणे' असनं आसः, क्षेप इत्यर्थः, सम्शब्दः प्रशंसार्थः, शोभनमसनं समासः, संसाराद्वहिर्जीवस्य जीवात् कर्मणो वा क्षेपणं ४ तथा संक्षेपणं सङ्केपः-स्तोकाक्षरं महार्थ
॥४७४॥ हेच सामायिक, तत्र स्तोकाक्षरं कतिपयाक्षरात्मकत्वात् महार्थं द्वादशाङ्गपिण्डार्थत्वात् ५, 'अणवजं चेति अवयं-पाप।
नास्त्यवद्यमस्मिन्नित्यनवद्यं सामायिकं ६, तथा परि-समन्तात् पापपरित्यागेन ज्ञानं परिज्ञा सामायिकं ७, तथा परिहर
CARECAUCROREOGRASSAGE
Eesti ASPISSARRARO AIPARE
JainEducation
For Private Personal Use Only