________________
श्रीआव
श्यकमल
यगिरिय
वृत्तौ नम
स्कारे
॥ ४९१ ॥
Jain Education
100%
रेकाणीति गम्यते, सम्यक्त्वकालो हि नमस्कारकालः, सम्यक्त्वकालश्चोत्कर्षतो लब्धिमधिकृत्य नरभवातिरेकाणि षट्षष्टिः सागरोपमाणीति, एपा च चिंता एकं जीवमधिकृत्य, नानाजीवान् प्रति पुनः सर्वकालमिति ॥ द्वारम् । सम्प्रति 'कतिविहो वे - त्यस्य प्रश्नस्य निर्वचनाथ गाथावयवः, 'अरिहाइ पंचविहो' इति, अर्हत्सिद्धाचार्योपाध्यायसाधुपदानामादौ सन्निपातादर्हदादिपञ्चविधार्थसम्बन्धात् पञ्चविधो नमस्कारः, द्वारम् ॥ एतेन अर्थान्तरेण तत्त्ववृत्त्या नम इति पदस्याभिसंबन्धमाह ॥ गता षट्पदप्ररूपणा । सम्प्रति नवपद्प्ररूपणाया अवसरः, तत्रेयं गाथा -
संतपयपरूवणया १ दधपमाणं च २ खित्त ३ फुसणा य ४ ।
कालो य ५ अंतर ६ भागो ७ भावे ८ अप्पाबहुं ९ चेव ।। ८९५ ॥
सदिति सद्भूतं विद्यमानार्थमित्यर्थः, सच्च तत्पदं च सत्पदं तस्य प्ररूपणा सत्पदप्ररूपणा, कार्येति वाक्यशेषः, यतश्च नमस्कारो जीवद्रव्यादभिन्न इति द्रव्यप्रमाणं वक्तव्यं, कियन्ति नमस्कारवंति जीवद्रव्याणि ?, तथा क्षेत्रमिति कियति क्षेत्रे नमस्कारः, एवं स्पर्शना च कालश्च अन्तरं च वक्तव्यं, तथा भाग इति नमस्कारवन्तः शेषजीवानां कतिभागे वर्त्तन्ते इति भागो वक्तव्यः, तथा 'भावे'त्ति कस्मिन् भावे नमस्कारो वर्त्तते इति वाच्यम्, 'अप्पाबहुं चेव'त्ति अल्पबहुत्वं च वक्तव्यं, प्राकूप्रतिपन्नप्रतिपद्यमानकापेक्षयेति गाथासमासार्थः ॥ व्यासार्थं तु प्रतिद्वारं वक्ष्यति, तत्राद्यं द्वारमभिधित्सुराह
संतपयं पडिवन्ने पडिवज्यंते य मग्गणं गइसु १ | इंदिय २ काये ३ जोए ४ वेए ५ य कसाय ६ लेतासु ७ ॥ ८९६ ॥
For Private & Personal Use Only
कालवस्तुनी नवपदीच
॥ ४९१ ॥
Janelibrary.org