SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ श्रीआव श्यकमल यगिरिय वृत्तौ नम स्कारे ॥ ४९१ ॥ Jain Education 100% रेकाणीति गम्यते, सम्यक्त्वकालो हि नमस्कारकालः, सम्यक्त्वकालश्चोत्कर्षतो लब्धिमधिकृत्य नरभवातिरेकाणि षट्षष्टिः सागरोपमाणीति, एपा च चिंता एकं जीवमधिकृत्य, नानाजीवान् प्रति पुनः सर्वकालमिति ॥ द्वारम् । सम्प्रति 'कतिविहो वे - त्यस्य प्रश्नस्य निर्वचनाथ गाथावयवः, 'अरिहाइ पंचविहो' इति, अर्हत्सिद्धाचार्योपाध्यायसाधुपदानामादौ सन्निपातादर्हदादिपञ्चविधार्थसम्बन्धात् पञ्चविधो नमस्कारः, द्वारम् ॥ एतेन अर्थान्तरेण तत्त्ववृत्त्या नम इति पदस्याभिसंबन्धमाह ॥ गता षट्पदप्ररूपणा । सम्प्रति नवपद्प्ररूपणाया अवसरः, तत्रेयं गाथा - संतपयपरूवणया १ दधपमाणं च २ खित्त ३ फुसणा य ४ । कालो य ५ अंतर ६ भागो ७ भावे ८ अप्पाबहुं ९ चेव ।। ८९५ ॥ सदिति सद्भूतं विद्यमानार्थमित्यर्थः, सच्च तत्पदं च सत्पदं तस्य प्ररूपणा सत्पदप्ररूपणा, कार्येति वाक्यशेषः, यतश्च नमस्कारो जीवद्रव्यादभिन्न इति द्रव्यप्रमाणं वक्तव्यं, कियन्ति नमस्कारवंति जीवद्रव्याणि ?, तथा क्षेत्रमिति कियति क्षेत्रे नमस्कारः, एवं स्पर्शना च कालश्च अन्तरं च वक्तव्यं, तथा भाग इति नमस्कारवन्तः शेषजीवानां कतिभागे वर्त्तन्ते इति भागो वक्तव्यः, तथा 'भावे'त्ति कस्मिन् भावे नमस्कारो वर्त्तते इति वाच्यम्, 'अप्पाबहुं चेव'त्ति अल्पबहुत्वं च वक्तव्यं, प्राकूप्रतिपन्नप्रतिपद्यमानकापेक्षयेति गाथासमासार्थः ॥ व्यासार्थं तु प्रतिद्वारं वक्ष्यति, तत्राद्यं द्वारमभिधित्सुराह संतपयं पडिवन्ने पडिवज्यंते य मग्गणं गइसु १ | इंदिय २ काये ३ जोए ४ वेए ५ य कसाय ६ लेतासु ७ ॥ ८९६ ॥ For Private & Personal Use Only कालवस्तुनी नवपदीच ॥ ४९१ ॥ Janelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy