________________
भवति भावत्र क्षेत्रविषयक होइ भावे आ
स्तो भहतीति
वित्तम्मि जंमि खित्ते काले जो जम्मि होइ कालम्मिा दुविहो उहोइ भावे अपसत्थो तह पसत्थो अ॥१०८५॥ । यो यस्मिन् क्षेत्रे शुल्कादिरूपो विचित्रः करः स क्षेत्रे-क्षेत्रविषयः करः, तथा यो यस्मिन् काले भवति कुटिकादानादिरूपः करः स काले कालकरः, द्विविधश्च भवति भावे भावकरः, द्वैविध्यमेव दर्शयति-प्रशस्तः तथा अप्रशस्तश्च, तत्राप्रशस्तपरित्यागात् (प्रशस्तो भहतीति) प्रशस्तमेवाभिधित्सुराहकलहकरो डमरकरो असमाहिकरो अनिव्वुइकरो अ । एसो अ अप्पसत्थो एवमाई मुणेअबो॥१०८६॥
आह-उक्तप्रयोजनसद्भावात् तदुद्देशेऽप्ययमेवादावप्रशस्तः कस्मान्नोपन्यस्तः, उच्यते, इह मुमुक्षुणा प्रशस्त एव भाव आसेवनीयो, नेतर इति ख्यापनार्थमादौ प्रशस्त उक्त इत्यदोषः, तत्र कलहो-वाचिकं भण्डनं तत्करणशीलोपशस्तक्रोधाद्यौदयिकभाववशतः कलहकरः, कायवाडमनोभिर्विचित्रं ताडनं डमरं तत्करणशीलो डमरकरः, तथा समाधानं समाधिः-स्वास्थ्यं न समाधिरसमाधिः-अस्वास्थ्यनिबन्धना सा सा कायादिचेष्टा तत्करणशीलोऽसमाधिकरः, निर्वृत्तिः-सुखं ६ अनिवृत्तिः-पीडा तत्करणशीलोऽनिवृत्तिकरः, एष तुशब्दस्यावधारणार्थत्वादेष एव जात्यपेक्षया, न व्यक्त्यपेक्षया, एवमादिर्व्यत्यपेक्षया, अप्रशस्तो भावकरो ज्ञातव्यः ॥ सम्प्रति प्रशस्तं भावकरमभिधित्सुराहअत्थकरो हिअकरो कित्तिकरो गुणकरो जसकरो अ । अभयंकर निव्वुइकरो कुलगर.तित्थंकरंतकरो ॥१०८॥
इह अर्थो नाम विद्याऽपूर्व धनार्जनं शुभमर्थ इति ततः प्रशस्तविचित्रकर्मक्षयोपशमादिभावतस्तत्करणशीलोऽर्थकरः, एवं हितादिष्वपि भावनीयं, नवरं हितं-परिणामपथ्यं यत्किञ्चित्कुशलानुबन्धि, कीर्तिः-दानपुण्यफला गुणा-ज्ञानादयः
AGRICKS
MOCRACOCALSCRECORDECECAUS.
यो, नेतर इति ख्यापनार्थमादायमेवादावप्रशस्तः कस्सी का अप्पसत्यो एवमा
Jain Educatio
n
al
For Private Personal Use Only
l
ainelibrary.org