SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ चतुर्विंश श्रीआव० मलयगि० वृत्तौ सूत्रस्पर्शिका ॥५८९॥ RECESSAGESAKARSACRIKARAN शोधिः कर्मक्षय इत्यनतरं, इहापि चतुर्विशतिस्तवाध्ययने भगवदर्हद्गुणोत्कीर्चनरूपाया भक्तस्तत्त्वतोऽसावेव कर्मक्षयः प्रतिपाद्यते, तथा च वक्ष्यति-"भत्तीऍ जिणवराणं खिजंती पुबसंचिया कम्मा' इत्यादि, एवमनेन सम्बन्धेनायात- त्यादेनिस्यास्य चतुर्विंशतिस्तवाध्ययनस्य चत्वार्यनुयोगद्वाराणि प्रपञ्चतो वक्तव्यानि, तत्र नामनिष्पन्ने निक्षेपे चतुर्विंशतिस्तवाध्य. यनमिति नाम, ततश्चतुर्विशतिस्तवाध्ययनशब्दाः प्ररूपणीयाः, तथाचाहचउवीसगत्थयस्स उ निक्खेवो होइ नामनिप्फन्नो। चउवीसगस्स छक्को थयस्स उ चउक्कओ होइ ॥ १०६८॥ चतुर्विंशतिस्तवस्य निक्षेपो नामनिष्पन्नो भवति, स चान्यस्याश्रुतत्वादयमेव यदुत चतुर्विंशतिस्तव इति, तुशब्दो वाक्यभेदोपदर्शनार्थः, वाक्यभेदश्च अध्ययनान्तरवक्तव्यताया उपक्षेपादिति, तत्र चतुर्विंशतिशब्दस्य निक्षेपः षड्विधः, स्तव-है शब्दस्य चतुर्विधः, तुशब्दस्यानुक्तसमुच्चयार्थत्वादध्ययनस्य च, एष गाथासमासार्थः। अवयवार्थ तु भाष्यकार एव | वक्ष्यति, तत्राद्यमवयवमधिकृत्य निक्षेपोपदर्शनार्थमाह| नामंठवणादविए खित्ते काले तहेव भावे य । चउवीसगस्स एसो निक्खेवो छविहो होइ ॥ १९२ ॥ (भा.) । 'नाम'ति नामचतुर्विंशतिः स्थापनाचतुर्विशतिर्द्रव्यचतुर्विंशतिः क्षेत्रचतुर्विंशतिः कालचतुर्विंशतिस्तथैव भावचतुर्विशतिः, चतुर्विंशतिशब्दस्य एषोऽनन्तरोदितो निक्षेपः षड्डिधो भवति । तत्र नामचतुर्विंशतिः जीवस्य अजीवस्य वा यस्य ६ चतुर्विशतिरिति नाम क्रियते, चतुर्विंशत्यक्षरावली वा, स्थापनाचतुर्विंशतिश्चतुर्विंशतेः केषांचित्स्थापना, द्रव्यचतुर्विंश| तिश्चतुर्विंशतिर्द्रव्याणि, सचित्ताचित्तमिश्रभेदभिन्नानि, तत्र सचित्तानि द्विपदचतुष्पदापदभेदभिन्नानि, अचित्तानि जा॥५ct M hinelibrary.org in duetan For Private Personal Use Only
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy