________________
पुण्यः
श्रीआवश्यकमलय० वृत्ती उपोद्घाते ॥४६५॥
सुतः
CLICK SECRESSIONAK
अन्नस्स होहिइ ?, रण्णा सहावेऊण कयपुन्नगो धूयाए विवाहावितो, विसओ य से दिनो, भोगं भुंजइ, गणियावि आगया, दाने कृतभणइ-एच्चिरकालं अहं वेणीबंधेण अच्छिया, सबढाणाणि तुमंअट्टाए गवेसावियाणि, एत्थं सि दिट्ठोत्ति ॥ कयपुण्णगो अभयं भणइ-एत्थ मम चत्तारि महिलातो सचेडरुवाओ,तं घरं च न याणामि, ताहे चेइयघरं कयं, लेप्पगजक्खो य विनये पुकयपुन्नगसरिसो कतो, तस्स अच्चणिया घोसाविया, दो य दाराणि कयाणि, एगेण पवेसो एगेण निप्फेडो, तत्थ अभओ पशालकयपुन्नगो य एगत्थ बारभासे आसणवरगया अच्छंति, ताहे कोमुदी आणत्ता, जहा अज पडिमापबेसोत्ति अच्चणियं करेह, नयरे य घोसावियं-सबमहिलाहिं सचेडरूवाहिं आगंतवं, ताहे लोगो एइ, तातोऽवि आगयातो, चेडरूवाणि बप्पोत्ति उच्छंगे निवेसंति, एवं तातो नायातो, थेरी अंवाडिया अभएणं, तातोऽवि आणीयातो, पच्छा जहासुहं भोगे भुंजइ सत्तहिवि सहितो। वद्धमाणसामी समोसरितो, कयपुग्नगो सामि चंदिऊण पुच्छइ अप्पणो संपत्तिं विपत्तिं च, भगवया कहियं पायसदाणं, संवेगेण पबइतो, एवं दाणेण सामाइयं लब्भइ ४ ॥ ___ इदाणी विणएणं, जहा मगहाविसए गोबरगामे पुप्फसालो गाहावती, भद्दा भारिया, पुत्तो से पुष्फसालसुतो, सो मायापियरं पुच्छइ-को धम्मो ?, तेहिं भण्णइ-दो चेव देवयाओ माया पियरो य जीवलोगम्मि । तत्थवि पिया विसिट्टो जस्स वसे वट्टई माया॥१॥ताहे सो ताण पायमुहधोवणाई विभासा, देवयाणि व सुस्टूसइ, अन्नया गामभोइओ आगतो, ह॥४६५॥ ताणि संभंताणि पाहुण्णं करेंति, सो चिंतेइ-एयाणवि एस देववं, एयं पूएमि तो धम्मो होहिइ, तस्स सुस्सूया पकया, अन्नया तस्स भोइयस्स अन्नो महल्लो दिट्ठोजाब सेणितो राया, ओलग्गिउमारद्धो, सामी समोसडो, सेणिओ इड्डीए गंतूण
X
Join Education
Mainelibrary.org,
For Private & Personal Use Only
a
l