SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ श्री आव ० मलयगि० वृत्तौ सूत्रस्पर्शिका ॥ ५९४ ॥ Jain Education शब्दा एकार्थिकाः, यत एवं लोकशब्दस्य व्युत्पत्तिः -लोक्यते इति लोकः, आलोकादयश्च पर्यायाः, तेन कारणेन अष्टविधः खलु लोको लोक उच्यते ॥ व्याख्यातो लोकः, साम्प्रतं उद्योत उच्यते, अत्राह- दुख ओनायचो दवभावसंजुत्तो । अग्गी दबुजोओ चंदो सूरो मणी विज्जू ॥ १०७१ ॥ 'द्विविधो' द्विप्रकारः, खलुशब्दो मूलभेदापेक्षया न व्यक्त्यपेक्षयेतिविशेषणार्थः, उद्योत्यते - प्रकाश्यतेऽनेनेति उद्योतो ज्ञातव्यो विज्ञेयो द्रव्यभावसंयुक्तः, द्रव्योद्योतो भावोद्योतश्चेति भावः तत्र द्रव्योद्योतोऽग्निश्चन्द्रः सूर्यो मणि:-चन्द्रकान्तादिलक्षणो विद्युत् प्रतीता, एते द्रव्योद्योतः एतैर्घटादीनामुद्योतेऽपि तद्गतायाः सम्यक्प्रतिपत्तेरभावात् सकलवस्तुधर्मानुद्योतनाश्च, न ह्यम्यादिभिः सदसन्नित्यानित्याद्यनन्तधर्मात्मकस्य वस्तुनः सर्व एव धर्म्माः धर्मास्तिकायादयो वा द्योत्यन्ते, तस्मादन्यादयो द्रव्योद्योत इति ॥ अधुना भावोद्योतमाह नाणं भावज्जोओ जह भणियं सवभावदंसीहिं । तस्स उवओगकरणे भावुजोअं विआणाहि ॥ १०७२ ॥ यथास्थितं त्वनेनेति ज्ञानं, ततो भावोद्योतः तेन घटादीनामुद्योतने तद्गतायाः सम्यक्प्रतिपत्तेर्निश्चयप्रतिपत्तेश्च भावात् तस्य तदात्मकत्वात् एतावता चाविशेषेणैव ज्ञानं भावोद्योत इति प्राप्तमत आह-यथा भणितं यथावस्थितं सर्वभावदर्शिभिः, तथा यत् ज्ञानं, सम्यग्ज्ञानमिति भावः, तदपि नाविशेषेणोद्योतः किन्तु ?, तस्य ज्ञानस्योपयोगे करणे सति भावोद्योतं विजानीहि, नान्यदा, तदैव तस्य वस्तुनो ज्ञातत्वसिद्धेः इति गाथार्थः ॥ इत्थमुद्योतस्वरूपमभिधाय साम्प्रतं येनोद्योतेन लोकस्योद्योतकरा जिना भवन्ति तेनैव युक्तानुपदर्शयन्नाह - For Private & Personal Use Only उद्योतनिक्षेपः ॥५९४ ॥ ainelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy