SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ Jain Education धर्मजिनः । इदानीं शान्तिः, शान्त्यात्मकत्वात् शान्तिः, तत्र सर्व एव तीर्थकृत एवंरूपा अतो विशेषमाहजाओ असिवोवसमो गन्भगए तेण संतिजिणो ॥ १०९९ ॥ पूर्वं महदशिवमासीत्, भगवति तु गर्भगते जातः अशिवोपशमः तेन कारणेन शान्तिजिनः । सम्प्रति कुन्थुः कुः - पृथिवी तस्यां स्थितवान् कुन्थुः पृषोदरादित्वादिष्टरूपनिष्पत्तिः, तत्र सर्वेऽपि भगवन्त एवंविधाः, ततो विशेषमाह - थूभं रयणविचित्तं कुंथं सुमिणम्मि तेण कुंथुजिणो । जननी स्वमे कुस्थ - मनोहरेऽभ्युन्नते महीप्रदेशे (स्थितं) स्तूपं रत्नविचित्रं दृष्ट्वा प्रतिबुद्धवती तेन कारणेन भगवान् नामतः कुन्थुजिनः ॥ साम्प्रतमरः ॥ BALAAAAARAR RARARARARARAN इति श्रीमन्मलयगिर्याचार्यविहिताया आवश्यकवृत्तेः तृतीयभागः समाप्तः ॥ इति श्रीमन्मलयगिर्याचार्यविरचिता आवश्यकवृत्तिः समाप्ता ॥ इति श्रेष्ठी - देवचन्द्र लालभ्रातृ - जैनपुस्तकोद्धारे प्रथाङ्कः ८५ For Private & Personal Use Only minelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy