SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ सामायिके कृताकृतादिः श्रीआव० मागमः-"मणुण्णं भोयणं भोच्चा, मणुण्णं सयणासणं । मणुण्णंसि अगारंसि, मणुण्णं झायए मुणी ॥१॥” इत्यादि, मलयगिनशेषाणां-सङ्ग्रहादीनां सर्वद्रव्येषु, शेषनया हि परिणामविशेषात् कस्यचित् किंचिन्मनोज्ञमिति व्यभिचारात् सर्वद्रव्येषु वृत्तौ सूत्र-5 स्थितस्य क्रियते सामायिकं यत्र मनोज्ञपरिणाम इति मन्यन्ते, पर्यायेषु न सर्वेषु, अवस्थानाभावात् , तथाहि-यो यत्र निषस्पर्शिका द्यादौ स्थितो न स तत्र तत्सर्वपर्यायेषु, एकभाग एवावस्थितत्वात् , इत्थं चैतदङ्गीकर्तव्यं, अन्यथा पुनरुक्तदोषः, तथा चोक्तं भाष्यकारेण-"नणु भणियमुवग्याते केसुत्ति इहं कओ पुणो पुच्छा। केसुत्ति तत्थ विसओ इह केसु ठियस्स तल्लाभो 8 ॥५६९॥ ॥१॥ तो किह सबद्दबावत्थाणं ? नणु जाइमेत्तवयणातो। धम्माइसबदवाधारो सबो जणोऽवस्सं ॥२॥” (विशे. ३३८७-३३८८) अथवोपोद्घाते सर्वद्रव्याणि विषयः सामायिकस्य, इह तान्येव सर्वद्रव्याणि सामायिकस्य हेतुः, श्रद्धेय ज्ञेयक्रियाविषयत्वात् , अथवाऽन्यथाऽपुनरुक्तिः-कृताकृतादिगाथायां कृतमकृतं वा सामायिक कार्य-कर्म, कर्तुरीप्सितततमत्वात् , केन कृतमिति कर्तृप्रश्नः, केषु द्रव्येष्विति साधकतमकरणप्रश्नः, सप्तमीवहुवचनं तु तृतीयाबहुवचने प्राकृतत्वात् , Vान चैतदपि स्वमनीषिकया व्याख्यान, यतोऽभ्यधायि भाष्यकारेण-"विसओऽवि उवग्घाए केसुत्ति इहं स एव हेउत्ति। सद्धेय नेयकिरियानिबंधणं जेण सामइयं ॥१॥ अहवा कयाकयाइसु कजं केण व कयं च कत्तत्ति । केसुत्ति करणभावो तइ. दायत्थे सत्तर्मि काउं ॥२॥" (विशे. ३३८९-३३९०) इत्यलं प्रसङ्गेन । द्वारम् । सम्प्रति कदा कारकोऽस्य भवती त्येतत् नयैर्निरूपयन्नाहकाहु ? उदिढे णेगम उवहिए संगहो य ववहारो । उजुसुओं अक्कमंते सहु समत्तंमि उवउत्तो॥१७७॥(भा.) SGARLSSESASAR CHAUSSANCE ॥५६९॥ Jain Educational For Private Personal Use Only Nainelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy