________________
श्रीआवश्यकमलयगिरीयवृत्तौ नमस्कारे
25A5%25A5%2595%2585
से रुहिरलितं कर्य, रणो निवेइयं, वत्थबा चेव मारी, निययघरे गवेसाहि, रण्णा गविट्ठा, दिट्ठा य, पाणा समाइट्ठा, से| घाणजिह्वे विहीए वावाएह, किंतु मज्झरत्तमि अप्पसागारिए वावाएयवा, तहत्ति पडिस्सुए रत्तिं नीया सगिहं, सो य तत्थ पुबालो|चियकयकवडो गतो, सखलियारं पाणेहिं मारिउमारद्धा, तेण भणियं-किमेयाए कयंति?, ते भणंति-मारी एसत्ति मारिजइ, तेण भणियं-कहमेयाए आगिईए मारी हवइ ?, केणइ अवसद्दो भे दिण्णो, ता मा मारेह, मुयह एयं, ते नेच्छंति, गाढतरं लग्गो, अहं भे कोडिमोल्लं अलंकारं देमि, मुयह एयं, मा मारेह, बलामोडीए अलंकारो उवणीतो, तीएवि तमि निकारणवच्छलोत्ति पडिबंधो जातो, तेहिं भणियं-जइ ते णिबंधो एयंपि न मारेमो, किंतु निविसयाए गंतवं, पडिस्सुते मुक्का, सो तंगहाय पलातो, पाणप्पदो वच्छलोत्ति दढतरं पडिबद्धा, आलावादीहिं घडिया, देसंतरंमि भोगे भुंजंता अच्छंति ॥ अन्नया सो पेच्छणए गंतुमारद्धो, नेहेण गंतुं न देइ, तेण हसियं, तीए पुच्छियं-किमेयंति !, न साहइ, निबंधे सिटुं, निविण्णा, तहारूवाणं अजाणं अंतिए धम्मं सोचा पवइया, इयरोऽवि अदृदुहट्टो मरिऊण तदिवसं चेव नरगे
उववण्णो ॥ एवं दुःखाय चक्षुरिन्द्रियं ॥ डा घाणेन्द्रिये उदाहरणम्-कुमारो गंधप्पिओ, सो अणवरयं नावाकडएण खेल्लइ, माइसवत्तीए एयस्स मंजूसाए विसं वा छोण नदीए पवाहियं, तेण रमंतेण दिट्ठा, उत्तारिया, उग्घाडेऊण पलोइडं पवत्तो, पडिमंजूसाइएहिं गहिओ, समुग्गको दिट्ठो, सो अणेण उग्घाडिऊण जिंघितो, मतो य, एवं दुक्खाय घाणिदियं ॥
जिभिदिए उदाहरणं-सोदासो राया, मंसप्पिओ, अन्नया अमाघाओ, पुवसंचियं मंसं सूयइस्स बिडालेण गहियं,
रणं सोदासो राया, मम एवं दुक्खाय घाणिदिया पवत्तो, पडिमंजूसाइएहि
Jain Education
For Private & Personel Use Only
Kolhinelibrary.org