SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ श्रीआव० मलयगि वृत्तौ सूत्रस्पर्शिका 11 42411 Jain Education भावविउस्सग्गेसु उदाहरणं ॥ साम्प्रतं समाप्तौ यथाभूतोऽस्य सामायिकस्य कत्ती भवति तथाभूतं सङ्क्षेपतोऽभिधित्सुराहसावज्जजोगविरओ तिविहं तिविहेण वोसरिअ पावो । सामाइअमाईए एसोऽणुगमो परिसमत्तो ॥ १०६४ ॥ सावद्ययोगविरतः, कथमित्याह - त्रिविधंत्रिविधेन व्युत्सृज्य - परित्यज्य पापं पाठांतरं सावद्ययोगविरतः सन् त्रिविधं त्रिविधेन व्युत्सृजति - परित्यजति पापमेष्यत् सामायिका ढौ - सामायिकारम्भसमये । एषोऽनुगमः परिसमाप्तः, अथवा सामायिकादी सूत्रे, आदिशब्दात् सर्वसावद्यं योगं प्रत्याख्यामीत्याद्यवयवपरिग्रहः, उक्तोऽनुगमः, साम्प्रतं नयास्ते च नैगमसङ्ग्रह व्यवहारऋजु सूत्रशब्दसमभिरूढैवंभूतभेदभिन्नाः खल्वोघतः सप्त भवन्ति, स्वरूपं चैतेषामधो न्यक्षेण प्रदर्शितमिति नेह प्रतन्यते, केवलमत्र स्थानाशून्यार्थमेते ज्ञानक्रियाद्वयान्तर्भावेन समासतः प्रोच्यन्ते, तथा चाह विज्जाचरणनएसुं सेससमोआरणं तु कायवं । सामाइअनिजत्ती सुभासि अत्था परिसमत्ता ॥ १०६५ ॥ विद्याचरणनययोः, ज्ञानक्रियान्ययोरित्यर्थः, 'सेससमोयारणं तु कायवमिति शेषनयसमवतारः कर्त्तव्यः, तुशब्दो विशेषणार्थः, स चैतद्विशिनष्टि तौ च ज्ञाननयक्रियानयौ वक्तव्यौ, एवं सामायिकनिर्युक्तिः सुभाषितार्था परिसमाप्ता ॥ सम्प्रति स्वद्वार एव शेषनयान्तर्भावेनाविष्कृतनामानावनन्तरोपन्यस्तगाथागततुशब्देन चावश्यवक्तव्यतयाऽभिहितौ ज्ञानचरणनयावुच्येते, तत्र ज्ञाननयदर्शनमिदं - ज्ञानमेवैहिकामुष्मिकफलप्राप्तिकारणं प्रधानं, युक्तियुक्तत्वात्, तथा चाहनायम्मि गिहियवे अगिपिहअचम्मि चेव अत्थम्मि । जइअवमेव इय जो उवएसो सो णओ नाम ॥ १०६६ ।। 'नायंमि' ज्ञाते सम्यक् परिच्छिन्ने 'ग्रहीतव्ये' उपादेये, 'अगिहियवंमि' त्ति अग्रहीतव्ये - अनुपादेये, हेये इति भावः, For Private & Personal Use Only ज्ञानक्रियानयो ॥ ५८६॥ hinelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy