________________
श्रीआव० मलयगि. वृत्तौ सूत्रस्पर्शिका
॥५५७॥
विधार्थो विशेषार्थो वा विशब्दः, उच्छब्दो भृशार्थः, सृजामि-त्यजामि, विविधं विशेषेण भृशं त्यजामीति भावः, एवं सूत्रपदनितावत्पदार्थपदविग्रहौ यथासम्भवमुक्तौ, अधुना चालनाप्रत्यवस्थाने वक्तव्ये, अत्रान्तरे सूत्रस्पर्शिकनियुक्तिरुच्यते, क्षेपाः करस्वस्थानत्वात् , आह च नियुक्तिकारः
णाधिकारः अक्खलिअसंहिआई वक्खाणचउक्कए दरिसिअम्मि । सुत्तप्फासिअनिजुत्ति-वित्थरत्थो इमो होइ ॥१०२८॥ __अस्खलिते- अस्खलितादौ सूत्रे उच्चरिते संहितादौ व्याख्यानचतुष्टये दर्शिते सति सूत्रस्पर्शिकनियुक्तिविस्तरार्थोऽयं भवतीति । तमेव दर्शयति
करणे भए अ अंते सामाइअ सबए अवजे अ । जोगे पच्चक्खाणे जावजीवाइ तिविहेणं ॥ १०२९॥ | 'करणे' करणशब्दे, एवं भयशब्दे अन्तशब्दे सामायिकशब्दे सर्वशब्देऽवद्यशब्दे योगशब्दे प्रत्याख्यानशब्दे यावजी|वशब्दे त्रिविधेनेतिशब्दे च सूत्रस्पर्शिकनियुक्तिर्भवति, सा च सूत्रस्पर्शिकनियुक्तिरनुगमरूपा सूत्रालापकन्यासपूर्वकेति प्रथमतः करणनिक्षेपदर्शनायाहनामंठवणादविए खित्ते काले तहेव भावे अ । एसो खलु करणस्स उ निक्खेवो छबिहो होइ ॥१५२॥ (भा.) ___ 'नामे ति नामकरणं स्थापनाकरणं द्रव्यकरणं क्षेत्रकरणं कालकरणं भावकरणं च एषः-एवंस्वरूपः खलु करणस्य निक्षेपः ॥५५७॥ पडिधो भवति ॥ तत्र नामस्थापने क्षुण्णे, सम्प्रति द्रव्यकरणप्रतिपादनायाहजाणगभविअइरित्तं सन्नानोसन्नओ भवे करणं । सन्ना कडकरणाई नोसन्ना वीसस-पओगे ॥१५३ ॥ (भा.)18
MISSISSIPASTORAG
Jain Education
na
For Private & Personel Use Only
mainelibrary.org