SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ श्रीआव- त द्विविध-जीवरूपमजीवरूपं च, जीवरूपं जिनादि अजीवरूपं तत्प्रतिमादि, जीवाजीवपदाभ्यां चैकवचनबहुवचनाभ्यामष्टौ द षट्पदायां श्यकमल- भङ्गाः, तद्यथा-जीवस्य १ अजीवस्य २ जीवानां ३ अजीवानां ४ जीवस्याजीवस्य च ५ जीवस्याजीवानां च ६ जीवानाम- कस्यद्वारं यगिरिय- जीवस्य च ७ जीवानामजीवानां च ८, अत्रोदाहरणानि-'जीवस्स सो जिणस्स उ अज्जीवस्स उ जिणिदपडिमाए । जीवाण8 वृत्तौ नम- जईणंपि व अजीवाणं तु पडिमाणं ॥१॥ जीवस्साजीवस्स य जइणो बिंबस्स वेगतो समयं । जीवस्साजीवाण य जइणो से स्कारे पडिमाण वेगत्थ ॥२॥ जीवाणमजीवस्स य जईण बिंबस्स वेगतो समयं। जीवाणमजीवाण य जईण पडिमाण वेगत्थ ॥२॥ ननु प्राक् सर्वनयमताभिप्रायेणेदमुक्तं-'जीवो नमस्कारः केवलं केषांचिन्नयानामभिप्रायेण सामान्येन जीवः अपरेषां नमस्का-18 ॥४८९॥ रक्रियापरिणतः, अत्र तु विपरीतार्थकथनमिति कथं न विरोधः?, नैष दोषः, नमस्कारो हि प्रागुक्तयुक्तिभिः सर्वनयमताभिप्रायेण जीव एव, जीवादन्यस्य नमस्कारक्रियाकर्तृत्वायोगात् , केवलं स जीवकर्तृकोऽपि सन् कस्यावुपयोगद्वारेणाभवतीति स्वामित्वचिन्तामात्रमत्र क्रियते, ततो न कश्चिद्दोषः, आह च भाष्यकृत्-"जीवोत्ति नमोक्कारो नणु सबमयं कहं पुणो भेओ? । इह जीवस्सेव सतो भन्नइ सामित्तचिंतेयं ॥१॥" सङ्ग्रहनयस्तु सामान्यमात्रग्राही, अत एव अयं स्वः अयं परः अयं जीवः अयमजीव इति विशेषणनिरपेक्षो नमस्कार-नमःसामान्यमात्रमेकस्य स्वामिमात्रस्य जीवाजीवविशेषणरहितस्याभिमन्यते, न बहूनां, नापि बहुप्रभेदान्नमस्कारान् , न खलु स जीवस्यायं नमस्कारोऽयमजीवस्यायं स्वस्य अयं परस्येति || ॥४८९॥ स्वामिभेदान् कतृभेदान् वा नमस्कारस्यानुमन्यते, सामान्यमात्राक्षेपात् , उक्तं च-"सामन्नमत्तगाही सपरजियेयरविसेस४ाणोऽभिन्नो । न य भेयमिच्छइ सया स नमोसामन्नमेत्तस्स ॥१॥” अथवा स सङ्ग्रहनयः सर्ववस्तूनां सर्वेषामपि च HOROSSSSSSSS ASEARSHERSAACHAR in duelan For Private & Personal Use Only N Enelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy