SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ श्रीआव० मलयगि० ॥ ६०४ ॥ Jain Education IC विषयः ... ... केवलज्ञानस्वरूपम् (गा. ७७ ) । प्रज्ञापनीयभाषणं द्रव्यश्रुतता च, (गा. ७८ ) । ( सिद्धानां १५ भेदाः ) । श्रुतेनाधिकारः, प्रदीपददृष्टान्तोऽनुयोगे, ( पीठिका ), (गा. ७९ ) । आवश्यक निक्षेपाः ( अगीतार्थासंविनस्य रत्नवणिजो ज्ञातौ, एकार्थिकानि श्रुतनिक्षेपाः, पधा सूत्राणि, स्कन्धनिक्षेपाः, अर्थाधिकाराः, उपक्र मादीनां भेदप्रभेदाः, ब्राह्मण्यादीनां दृष्टान्ताः गङ्गाप्रवाहदर्शिकथा, पूर्वानुपूर्व्याद्याः, प्रमाणागमलोकोत्तरादिभेदाः, अध्ययनादीनां निक्षेपाः, मध्यमङ्गलचर्चा | उपोद्घातमङ्गलम् (गा. ८० ) । द्रव्यभावतीर्थे, सुखावतारादिभेदाः । ... श्रीवीरनमस्कारः, (गा. ८१ ) । *** ... ... पत्राङ्गः ८२ ८३ १०० गणधरतद्वंशवाचकवंशप्रवचनानां नमस्कारः, (गा. ८२ ) । निर्युक्तिकथनप्रतिज्ञा, (गा. ८३ ) । निर्युक्तिविषयाणि शास्त्राणि । ( ८४-८६ ) । गुरुपरम्परागता सामायिकनिर्युक्तिः, (गा. ८७) । ( द्रव्यपरम्परायां दृष्टान्तः ) | ... १०१ निर्युक्तत्वेऽप्यर्थानां विभाषणम्, (गा. ८८ ) । तपोनियमज्ञानवृक्षः कुसुमवृष्टिर्मन्थनं च (गा. ८९-९० ) । १०४ सूत्रकृतौ हेतवः, (गा. ९१ ) । अर्थभाषका अर्हन्तः सूत्रकृतो गणधराः, ( गा. ९२ ) । श्रुतचरणसारः ( गा. ९३ ) । ... ... १०६ अचरणस्य न मोक्षः, पोतदृष्टान्तः, सापेक्षे ज्ञानक्रिये । ९७ ( गा. ९४ - १०३ ) । ९९ ८६ विषयः For Private & Personal Use Only ... ... ... पत्राङ्कः ... १०७ अनुक्र० ॥ ६०४॥ ainelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy