________________
२६५
उपासना-विषयक समाधान (१) इदानी हिंसादिप्रवृत्तानां तेषां पापबन्ध एवानुषज्यते इति दर्शयन्नाह
सदा हननघातनाद्यनुमतिप्रवृत्तात्मनां प्रदुष्टचरितोदितेपु परिहृष्यता देहिनाम् । अवश्यमनुपज्यते दुरितबन्धनं तत्त्वत.
शुभेऽपि परिनिश्चितस्त्रिविधवन्धहेतुर्भवेत् ॥३६॥ (२) नन्वेवं जिनेन्द्रस्यापि चैत्य-दान-क्रियां हिंसालेशहेतुभूतामुपदिशतः कथं पापबन्धो न स्यादिति शंका निराकुर्वन्नाह
विमोक्षसुख-चैत्य-दान-परिपूजनाद्यात्मिका क्रिया बहुविधासुभृन्मरणपीडनाहेतव । त्वया ज्वलितकेवलेन न हि देशिताः । किन्तु तास्त्वयि प्रसृतभक्तिभि स्वयमनुष्ठिता श्रावकैः ॥३७॥
(३) कथंचिन्नित्यागमाद्वा भव्यस्तत् किया ज्ञाता इति दर्शयन्ताह
त्वया त्वदुपदेशकारिपुरुषेण वा केनचित् कथचिदुपदिश्यतेस्म जिन । चैत्य-दान-क्रिया। अनाशकविधिश्च केशपरिलुचन चाथवा
श्रुतादनिधनात्मकादधिगतं प्रमाणान्तरात् ॥३८॥ (४) नन्वेवं भगवतस्तदुपदिशत प्राणिपीडाहेतुत्वसंभवात्कथं नाऽपुण्यबन्धः स्यादित्याशंका निराकुर्वन्नाह
न चासुपरिपीडन नियमतोऽशुभायेष्यते त्वया न च शुभाय वा न हि सर्वथा सत्यवाक् । न चापि दमदानयोः कुशलहेतुतैकान्ततो
विचित्रनयभगजालगहन त्वदीय मतम् ॥३९॥ इन क्रमवर्ती पद्यो और इनके प्रस्तावना-वाक्योसे यह साफ जाहिर है कि इनमे ऐसा कोई पद्य नही है जो दूसरे पद्यके साथ