________________
गोत्रकर्मपर शास्रीजीका उत्तर-लेख ३७७ म्लेच्छखण्डके विनिवासी (कदीमी बाशिन्दे ) हो तथा चक्रवर्तीकी सेना आदिके साथ किसी भी तरह आर्यखण्डको आगये हो, और न उस जातिवालोके लिये जो म्लेच्छखण्डकी कन्याओसे आर्यपुरुषोके सयोग-द्वारा उत्पन्न हुए हो।'
'सकलसयमको प्राप्त करनेवाले उसी अकर्मभूमिक मनुष्यके उत्कृष्ट सयमस्थान--देशसयतसे सकल सयम ग्रहणके प्रथम समयमे वर्तमान उत्कृष्ट सयम-लब्धिस्थान-अनन्तगुणा है। किससे ? ।'
सिद्धान्तचक्रवर्ती श्रोनेमिचन्द्राचार्यने आर्यखण्डज और म्लेच्छखण्डज मनुष्योके सकलसयमके जघन्य और उत्कृष्ट स्थानोका यह सब कथन लब्धिसार ग्रथकी गाथा न० १६५ मे समाविष्ट किया है, जो सस्कृत टीका-सहित इस प्रकार है
ततो पडिवजगया अजमिलेच्छे मिलेच्छअजे य । __ कमसो अवरं अवरं वरं वरं होदि संखं वा ।।
टीका-तस्माद्देशसंयमप्रतिपाताभिमुखोत्कृष्टप्रतिपातस्थानादसंख्येयलोकमात्राणि पट स्थानान्यन्तरयित्वा मिथ्यादृष्टिचरस्याऽऽर्यण्डजमनुष्यस्य सकलसंयम-ग्रहणप्रथमसमये वर्तमानं जघन्यं सकलसंयम-लब्धिस्थानं भवति । ततः परमसंख्येयलोकमात्राणि घटस्थानान्यतिक्रस्य म्लेच्छभूमिज-मनुप्यस्य' मिथ्यादृष्टिचरस्य संयमग्रहण-प्रथमसमये वर्तमानं जघन्यं संयमलब्धिस्थानं भवति । ततः परमसंख्येयलोकमानाणि पटस्थानानि गत्वा म्लेच्छभूमिजमनुप्यस्य देशसंयमचरस्य संयमग्रहणप्रथमसमये उत्कृष्टं संयमलब्धिस्थानं भवति । ततः परमसंख्येयलोकमात्राणि पटस्थानानि गत्वा आर्यखंडज-मनुप्यस्य देशसंयमचरस्य संयमग्रहण-प्रथमसमये वर्तमानमुत्कृष्टं सकलसंयमलब्धिस्थानं भवति । एतान्यार्यम्लेच्छमनुप्यविपयाणि सकल