________________
३७०
युगवीर-निवन्धावली बतलाया है। उसके सकलसयम-लब्धिके जघन्य स्थानको भी पूर्वप्रतिपातस्थानसे अनन्तगुणा-अनन्तगुणी भावसिद्धि ( विशुद्धि )को लिये हुए लिखा है :--- ___ "कम्मभूमियस्स पडिवजमाणस जहण्णयं संजमट्ठाणमणंतगुणं (चू० सूत्र )। कुदो ? संकिलेसणिबंधणपडिवाठाणादो पुविल्लादो तविवरीदस्सेदस्स जहण्णत्ते वि अणंतगुणभावसिद्धीए णायोववण्णत्तादो। एत्थ कम्मभूमियस्सेति वुत्ते पण्णारसकम्मभूमीसु मज्झिमखंडसमुप्पण्णमणुसस्स गहणं कायव्वं । कर्मभूमिसु जातः कर्मभूमिजमिति तस्य तद् व्यपदेशाहत्वात्।"
इसी तरह सकलसयमके उत्कृष्ट स्थानको भी पूर्व प्रतिपद्यमान स्थानसे अनन्तगुणा लिखा है । यथा
"कम्मभूमियस्स पडिवज्जमाणस्स उकस्सयं संजमट्ठाणमणंतगुणं (चूर्णि-सूत्र)। कुदो? खेत्ताणुभावेण पुग्विल्लादो एदस्स तहाभावसिद्धीए वाहाणुवलद्धीदो।"
यही सब बात 'लब्धिसार' ग्रन्थ-गाथा न० १६५ की निम्न टीकासे और भी स्पष्टरूपसे जानी जाती है - ___ "तस्मादेशसंयमप्रतिपाताभिमुखोत्कृष्टप्रतिपातस्थानादसंख्येयलोकमात्राणि षट्स्थानान्यन्तरयित्वा मिथ्यादृष्टिचरस्याऽऽर्यखण्डजमनुष्यस्य सकलसंयमग्रहणप्रथमसमये वर्तमानं जघन्यं सकलसंयमलब्धिस्थानं भवति । 'ततःपरमसंख्येयलोकमात्राणि षट्स्थानानि गत्वा आर्यखण्डजमनुष्यस्य देशसंयतचरस्य संयमग्रहणप्रथमसमयेवर्तमानमुत्कृष्टं सकलसंयमलब्धिस्थानं भवति।"
१ इस मध्य-स्थानके छोडे हुए दो वाक्य म्लेछखण्डके मनुष्यों के सकलसयमग्रहणकी पात्रतासे सम्बन्ध रखते हैं, जिन्हें आगे ४थे नम्बरकी चर्चामें यथास्थान उद्धृत किया जायेगा।