Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१४
सूत्रकृतासूत्रे योग्यानां केन हेतुना त्यागं करोपि । नडि भवन्तमन्तरा कश्चित् अस्माकं पोपको रक्षको वा विद्यते यस्मिन् मां न्यस्येहाऽऽगतोऽसि प्रचल स्वगृहमित्यादिवक्ति।।२।। मूलम्-पिया ते थेरओ ताय ससा ते खुड्डिया इमा।
भायरो ते सगा ताय सोयरा किं जहासि णो॥३॥ छाया-पिता ते स्थविरस्तात ! स्वसा ते क्षुल्लिका इयम् ।
__ भ्रातरस्ते स्वकास्तात ! सोदराः किं जहासि नः ॥३॥ अन्वयार्थ:--(तात) हे तात पुत्र (ते पिया) ते तब पिता (थेरओ) स्थविरो वृद्धो विद्यते (इमा) इयं (ते) ते तव (ससा) स्वसा भगिनी (खुड्डिया) क्षुस्लिकालध्वी विद्यते (ते सगा) ते स्वकाः (सोयरा) सोदराः (भायरो) भ्रातरः (जो किं जहासि) नः अस्मान् किं कथं जहासि त्यजसीति ॥३॥ जिसे सौंपकर तू यहां आया है ! अतएव तृ अपने घर लौट चल ।' वे इस प्रकार कहते हैं ॥२॥
शब्दार्थ-'ताय-तात' हे तात ! 'ते पिया-ते पिता' तुम्हारे पिता 'थेरओ-स्थविरः' वृद्ध हैं 'इमा-इयं' और यह 'ते ससा-तव श्वसा' तुम्हारी बहिन 'खुड्डिया-क्षुल्लिका' छोटी है 'ते सगा-ते स्वका.' ये तुम्हारे 'सोयरा-सोदाः' सहोदर 'भायरो-भ्रातरः' भाई है 'जो कि जहासि-नः किम् त्यजसि' तू हमें क्यों छोड़ रहा है ? ॥३॥ ___ अन्वयार्थ हे लाल ! तेरा पिता वृद्ध है, तेरी यह बहिन छोटी है। तेरे सहोदर भाई हैं । फिर क्यों हमें स्यागता है ? ॥३॥
આધાર છે, તે તું ઘેર પાછો ફર.” આ પ્રકારના દયાજનક વચને તેઓ તેને સંભળાવે છે. ગાથા ૨
val-'ताय-तात' तात! 'हे पिया-ते पिता' तमा। पिता 'थेरओ -स्थविरः' वृद्ध छ 'इमा-इयं' मने मा 'ते सगा-तव श्वसा' तमारी मन 'खड़िया-क्षुल्लिका' नानी 'ते सगा-ते सहाः म त २। 'सोयरा-सोदराः' साह२ 'भायरो-भ्रातरः' मा छे 'णे कि जहासि-नः किम् त्यजसि' तु ममत भ छोडी शो छ. ॥31
સત્રાર્થ–હે પુત્ર! તારા પિતા વૃદ્ધ છે. તારી આ બહેન હજી નાની છે આ તારે સહોદર (સગો ભાઈ) પણ હજી અલ્પવયસ્ક (કાચી ઉંમરને) છે, છતાં શા માટે તે અમારે ત્યાગ કર્યો છે? આવા