Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
4
www.kobatirth.org
ક
tatusurat
कारित्वेन
,
मनपराः कीर्तित्येन महामलयतुल्यः, हृदप्रतिस्वेन कर्तव्य दिग्दर्शकत्वेन च मन्दरमहेन्द्रतुल्यः, 'वष्णओ ' वर्णकः विशेषरूपेण अन्यतोऽवसेयः, 'जाव रज्जं पसासेमाणे ' यावद्राज्यं प्रशासद् विहरति राज्यं कुर्वन्नास्ते । ततः खलु सा पद्मावतीदेवी कनकध्वजं राजानं शब्दयति, शब्दयित्वा एवमवदत् - एतत् खलु हे पुत्र ! तव ' रज्जे य जाव अंतेउरे य० राज्यं च यावदन्तः पुरं च एतत्सर्व तेतलिपुत्रस्य प्रभावेन वर्त्तते 'तं ' तत्कारणात् त्वं खलु तेतलिपुत्रममात्यं ' आढाहि ' आद्रियस्व = आदरं कुरुष्व ' परि जाणाहि, परिजानाहि = अवेक्षस्व तदनुमत्या सर्व कार्य सम्पादयेत्यर्थः सत्कारय वखादिना सम्मानय माल्यादिना, 'इंतं' यन्तम् = आगच्छन्तमेतं तेतलिपुत्रम् 'अहि' अभ्युत्तिष्ठ=अभ्युत्थानादिना विनयं प्रदर्शयेत्यर्थः 'ठियं पज्जुवासाहि ' स्थितं पर्युपास्त्र - सेवस्त्र, 'वर्यतं ' व्रजन्तं गच्छन्तम् ' पडिसनाहेहि ' प्रतिसंसा धय अनुगमनादिना प्रसादय, तथा 'अद्धासणेणं उत्रणिमंतेहि ' अर्धासनेन उपनिमन्त्रवस्यास तवेषय, भोगं=मुखसामग्रीरूपं च ' से ' तस्य अनुरर्द्धय । ततः स कनकध्वजः ' पउमात्रईए देवीए पद्मावत्या देव्याः वचनं ' तढत्ति '
"
Acharya Shri Kailassagarsuri Gyanmandir
के जैसा, दृढप्रतिज्ञा वाले एवं कर्तव्य का दिग्दर्शन कराने वाले हाँने के कारण मन्दर महेन्द्र- मेरू के जैसा था । और भी इन राजा के विषय का विशेष वर्णन दूसरों शास्त्रों से जान लेना चाहिये। यावत् इस तरह ये कनकध्वज कुमार अपने राज्य के शासन करने में तत्पर बन गये । इसके बाद उस राजमाता पद्मावतीदेवो ने उन कनकध्वज राजाको अपने पास बुलाया और बुलाकर फिर उनसे उसने इस प्रकार कहा - (तरणं पुत्ता ! तव रजे य जाव अंतेउरेय ० तुमंच तेनलिपुत्तस्स अमचस्स पहा वेणं, तं तुमं णं तेतलिपुत्तं अमच्चं आढाहि, परिजानाहि, सकारेहि, सम्मा हि इंतं अन्भुहि ठियं पज्जुवासाहि वयंतं पडिससाहेहि, अद्धासणेणं
સાલાળા અને કબંને બતાવનાર હેાવા બદલ મન્દર મહેન્દ્ર-મેરુ જેવા હતા. રાજા કનકધ્વજ વિશે સવિશેષ વણુન ખીજા શાસ્ત્રોમાં વધ્યું છે, જીજ્ઞાસુએએ ત્યાંથી જાણી લેવું જોઈએ. આ પ્રમાણે તે કનકધ્વજ કુમાર પેાતાના રાજ્યના વહીવટને સાંભાળવા માટે સાવધ થઇ ગયા. ત્યારપછી ૨ જમાતા પદ્મ વતીદેવીએ કનકધ્વજ રાજાને પોતાની પાસે લાવ્યા અને ખેલાવીને તેમને આ પ્રમાણે કહ્યું કે
(तपणं पुत्ता ! तत्र रज्जे य जाव अंतेउरेय ० तुमं च तेतलिपुत्तस्स अमञ्चस्स पहावेणं, तं तुमं णं तेतलिपुतं अमरचं आढाहि, परिजानाहि, सक्कारेदि, सम्मा
For Private and Personal Use Only