Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
%3ASE
-
-
अमगारधर्माभूतयषिणी टोका भ० १४ तेतलिपुत्रप्रधानचरितवर्णनम् । उत्थान जन्म, परियापनिका जन्मानन्तरमद्यावधिका संवर्द्धनादि-रिस्थिति, उत्थानं च परियापनिका च-स्थानपरियापनिकम्-जीवनचरितं परिकथयति । ततः खलु 'ईसर० ' ईसरतलवरमाडम्बिकादयः कनकध्वज कुमारं महतार राजाभिषेकेण अभिषिञ्चन्ति । ततः खलु स कनकध्वजः कुमारो राजा जातः, स च कनकध्वजो राजा 'महया हिमवंत०' महाहिमवद० महाहिमवन्महामलय मन्दरमहेन्द्रसारः'-महाहिमवन्महामलयमन्दरमहेन्द्राणां सार इव सारो यस्य सः, पढाणपरियावणियं परिकहेइ, तएणं ते ईसर० कणगझयं कुमार महया २ गयाभिसे एणं अभिसिंचति । तएणं से कणगज्झए कुमारे राया जाए, महया हिमवंत मलय० वण्णओ जाव रज पसासेमाणे विहरह, तएणं सा पउमावई देवी कणगज्झयं रायं सहावेइ, सद्दावित्ता एवं घयासी) ऐसा कहकर फिर उन तेतलिपुत्र अमात्य ने उस कनकध्वज कमार का उत्थान-जन्म और परियापनी का-जन्म से लेकर अभी तक की समस्त पालन पोषण संवर्द्धन आदि परिस्थिति रूप-जीन चरित्र उन्हें कह सुनाया-इस के बाद उन ईश्वर, तलवर, माडयिक एव कौटुं म्बिक आदिकोंने कनकध्वज कुमार का बड़े जोर शोर के साथ राज्या. भिषेक किया। राज्य में अभिषिक्त होने के बाद वे कनकध्वज कुमार अब राजा बन गये। इसका सार-पल लोकमर्यादा कारी होने के कारण महा हिमवत् जैसा, यश और कीर्ति के फैलाव के कारण महामलय
( सव्वं च से उटाणपरियावणियं परिकहेइ, तएणं ते ईसर०कणगज्झयं कुमार महया २ रायाभिसेएणं अभिसिंचंति । तएणं से कणगज्ज्ञए कुमारे राया जाए, महया हिमवंता मलय० वण्णी जाव रज्जं पसासेमाणे विहरइ, तएणं सा पउमावई देवी कणगज्झयं रायं सद्दावेइ, सद्दावित्ता एवं वयासी)
આ પ્રમાણે કહીને તેતલિપુત્ર અમાત્યે તે કનકદેવજ કુમારને ઉસ્થાનજન્મ અને પરિયાપનિકા એટલે કે જન્મથી માંડીને અત્યાર સુધીની પિષણ સંવર્લૅન વગેરેની જીવન ચરિત્ર સંબંધી બધી વિગત અથથી ઇતિ સુધી કહી સંભળાવી. ત્યારબાદ તે ઈશ્વર, તલવર, માંડબિક અને કૌટુંબિક વગેરે લોકોએ કનકદેવજ કુમારને બહુ જ મોટા પાયા ઉપર ઉત્સવ ઉજવીને રાજ્યાભિષેક કર્યો. અભિષિક થવા બાદ કનકધ્વજ રાજા થઈ ગયા હતા. તેમનું બળ લેક મર્યાદાને રક્ષનાર લેવા બદલ મહાહિમવત જેવું હતું. તેમના યશ અને કીર્તિ ચોમેર પ્રસરેલા હતા તેથી તે મહામલય જેવા હતા તેમજ તેઓ દૃઢ પ્રતિ
For Private and Personal Use Only