Page #1
--------------------------------------------------------------------------
________________ // अहम् ॥ श्रीमत्सुधर्मस्वामिगणभृत्प्ररूपितं श्रीमच्चन्द्रकुलालंकारश्रीमदभयदेवसूरिसूत्रितविवरणयुतं श्रीप्रश्नव्याकरणाङ्गम् । 1015 श्रेष्ठि मंछुभाइ तलकचंद झवेरी-सुरत 750 बाबु गुलाबचंदजी अमीचंदजी झवेरी-मुम्बाइ 500 श्रेष्ठि कल्याणचंद सौभाग्यचंद झवेरी-सुरत प्रसेधिका-एतेषां श्राद्धवर्याणां पूर्णद्रव्यसाहाय्येन शाह-वेणीचन्द्र सुरचन्द्रद्वारा-श्रीआगमोदयसमितिः मुद्रितं मोहमय्यां 'nirNayasAgara'yatrAlaye rA0 रा. रामचन्द्र येसू शेडगे द्वारा वीरसंवत् 2445. विक्रमसंवत् 1975. क्राईष्ट 1919, प्रतयः 1000. पण्यं 1-12-0 पादोनं रूप्यकद्वयं. dain Education International For Personal & Private Use Only
Page #2
--------------------------------------------------------------------------
________________ +35%94 अस्य पुनर्मुद्रणाद्याः सर्वेऽधिकारा एतत्संस्थाकार्यवाहकाणामायत्ताः स्थापिताः All rights reserved by the Managers of the Agamodayasamiti. Published by Shah Venichand Surchand for Agamodayasamiti, Mehesana Printed by Ramchandra Yesu Shedge, at the Nirnaya-sagar Press, 23, Kolbhat Lane, Bombay. %%%%%%%%%%% 45% % % % % % dain Education International For Personal & Private Use Only
Page #3
--------------------------------------------------------------------------
________________ // अहम् ॥ चान्द्रकुलीनश्रीमदभयदेवाचार्यदृब्धव्याख्यायुतम् । श्रीप्रश्नव्याकरणदशासूत्रम् । श्रीवर्द्धमानमानम्य, व्याख्या काचिद् विधीयते । प्रश्नव्याकरणाङ्गस्य, वृद्धन्यायानुसारतः ॥ 1 ॥ अज्ञा वयं शास्त्रमिदं गभीरं, प्रायोऽस्य कूटानि च पुस्तकानि । सूत्रं व्यवस्थाप्यमतो विमृश्य, व्याख्यानकल्पादित एव नैव ॥ 2 ॥ अथ प्रश्नव्याकरणाख्यं दशमाङ्गं व्याख्यायते-अथ कोऽस्याभिधानस्यार्थः?, उच्यते, प्रश्ना:-अङ्गुष्ठादिप्रश्नविद्यास्ता व्याक्रियन्ते-अभिधीयन्तेऽस्मिन्निति प्रश्नव्याकरणं, कचित् 'प्रश्नव्याकरणदशा' इति दृश्यते, तत्र 1 मदुकादितो व्याख्यानरचनायाः नैव सूत्र व्यवस्थाप्यं किं तु विमृश्य व्यवस्थाप्यमित्यर्थः, प्र.व्या.1 Tendean For Personal & Private Use Only indibrary.org
Page #4
--------------------------------------------------------------------------
________________ प्रश्नव्याक- प्रश्नानां-विद्याविशेषाणां यानि व्याकरणानि तेषां प्रतिपादनपरा दशा-दशाध्ययनप्रतिबद्धाः ग्रन्थपद्धतय 11 आवे ra0 श्रीअ- 1 इति प्रश्नव्याकरणदशाः, अयं च व्युत्पत्त्यर्थोऽस्य पूर्वकालेऽभूत् , इदानीं त्वाश्रवपञ्चकसंवरपञ्चकव्याकृतिरे- शास्त्रप्रभयदेव0 पलभ्यते, अतिशयानां पूर्वाचायैरैदयुगीनानामपुष्टालम्बनप्रतिषेविपुरुषापेक्षयोत्तारितत्वादिति, अस्य स्तावना वृत्तिः च श्रीमन्महावीरवर्द्धमानखामिसम्बन्धी पञ्चमगणनायकः श्रीसुधमेखामी सूत्रतो जम्बूवामिनं प्रति प्रणयनं चिकीर्षुः सम्बन्धाभिधेयप्रयोजनप्रतिपादनपरां 'जम्बू' इत्यामन्त्रणपदपूर्वी 'इणमो' इत्यादिगाथामाह ॥AUM नमो वीतरागाय । नमो अरिहंताणं । जंबू-इणमो अण्हयसंवरविणिच्छयं पवयणस्स निस्संदं । वोच्छामि णिच्छयत्थं सुहासियत्थं महेसीहिं ॥ 1 ॥ 'जंबू' इत्यादि । पुस्तकान्तरे पुनरेवमुपोदघातग्रन्थ उपलभ्यते-तेणं कालेणं तेणं समएणं चंपानाम नगरी होत्था, पुण्णभद्दे चेइए वणसंडे असोगवरपायवे पुढविसिलापट्टए, तत्थ णं चंपाए नयरीए कोणिए नाम राया होत्था, धारिणी देवी, तेणं कालेणं 2 समणस्स भगवओ महावीरस्स अंतेवासी अजसुहम्मे नाम थेरे ताजाइसंपन्ने कुलसंपन्ने बलसंपन्ने रुवसंपन्ने विणयसंपन्ने नाणसंपन्ने दंसणसंपन्ने चरित्तसंपन्ने लज्जासंपन्ने लाघ|वसंपन्ने ओयंसी तेयंसी वचंसी जसंसी जियकोहे जियमाणे जियमाए जियलोभे जियनिद्दे जियिण्दिए। जियपरीसहे जीवियासमरणभयविप्पमुक्के तवप्पहाणे गुणप्पहाणे मुत्तिप्पहाणे विज्ञापहाणे मंतप्पहाणे ॥ 1 ॥ बंभप्पहाणे वयप्पहाणे नयप्पहाणे नियमप्पहाणे सच्चप्पहाणे सोयप्पहाणे नाणप्पहाणे दंसणप्पहाणे cari-16 Jain Educati Albelbrary.org For Personal & Private Use Only o na
Page #5
--------------------------------------------------------------------------
________________ a. त्तप्पहाणे चोदसपुवी चउनाणोवगए पंचहि अणगारसएहिं सद्धिं संपरिबुडे पुवाणुपुट्विं चरमाणे गामाणुगामं दूइज्जमाणे जेणेव चंपा नयरी तेणेव उवागच्छइ जाव अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावमाणे विहरति । तेणं कालेणं तेणं समएणं अजसुहम्मस्स अंतेवासी अजजंबू नामं णगारे कासवगोत्तेणं सत्तुस्सेहे जाव संखित्तविपुलतेयलेस्से अजसुहम्मस्स थेरस्स अदूरसामन्ते उड्डेजाणू जाव संजमेणं तवसा अप्पाणं भावेमाणे विह्र्ह्|ते णं से अजजंबू जायसढे जायसंसए जायकौहल्ले उप्पन्नसद्धे 3 संजायसद्धे 3 समुप्पन्नसद्ध 3 उट्ठाए उठेइ 2 जेणेव अजसुहम्मे थेरे तेणेव उवागच्छइ 2 |अजसुहम्मे थेरे तिक्खुत्तो आयाहिणपयाहिणं करेइ 2 वंदै नमसइ नच्चासन्ने नाइदूरे विणएणं पंजलिपुडे पजुवासमाणे एवं वयासी-जै णं भंते! समणेणं भग0 महा0 जाव संपत्तेणं णवमस्स अंगस्स अणुत्तरोववाइयदसाणं अयमुढे paM0 दसमस्स णं अंगस्स पण्हावागरणाणं समणेणं जाव संपत्तेणं के अढे paM01, जंबू! दसमस्स अंगस्स समणणं जाव संपत्तेणं दो सुयक्खंधा पण्णत्ता-आसवदारा य संवरदारा य, पढमस्स ण भंते! सुयक्खंधस्स समणेणं जाव संपत्तेणं कड अज्झयणा पण्णत्ता?, जम्बू! पढमस्स णं सुयक्खंधस्स समणणं जाव संपत्तेणं पंच अज्झयणा पण्णत्ता, दोच्चस्स णं भंते! एवं चेव, एएसि णं भंते! अण्हयसंवराणं समणेणं जाव संपत्तेणं के अट्टे पण्णते?, तते णं अजसुहम्मे थेरे जंबूनामेणं अणगारेणं एवं वुत्ते समाणे जंबूं अणगारं एवं वयासी-जंबू! इणमो' इत्यादि, अयं च 'तेणं कालेणं 2' इत्यादिको ग्रन्थः षष्ठाङ्गप्रथम Jain Educaticlesional For Personal & Private Use Only helibrary.org
Page #6
--------------------------------------------------------------------------
________________ प्रश्नव्याक ra0 श्रीअभयदेव. वृत्तिः ॥ 2 ॥ ज्ञ्याताव्द्व्सेय्ः। या चेह द्विश्रुतस्कन्धतोक्ताऽस्य सा न रूढा, एकश्रुतस्कन्धताया एव रूढत्वादिति । गाथा 1 आश्रवे व्याख्या खेवम-jaMbu'tti हे जम्बूनामन् ! 'इणमोत्ति इदं वक्ष्यमाणतया प्रत्यक्षासन्नं शास्त्रं 'अण्हयसंवर-II zAstrapraviNicchaya'ti A-अभिविधिना स्लौति-श्रवति कम्में येभ्यस्ते आस्लवा:-आश्रवाः प्राणातिपातादयः पञ्च स्तावना तथा संवियते-निरुध्यते आत्मतडागे कर्मजलं प्रविशदेभिरिति संवरा:-प्राणातिपातविरमणादयः आश्रवाश्च संवराश्च विनिश्चीयन्ते-निर्णीयन्ते तत्स्वरूपाभिधानतो यस्मिंस्तदाश्रवसंवरविनिश्चयम्, तथा प्रवचन-द्वादशाङ्गं जिनशासनं तस्य खजूरादिसुन्दरफलस्य निस्यन्द इव परमरसस्नुतिरिव निस्यन्दोऽतस्तं, प्रवचनफल|निस्यन्दता चास्य प्रवचनसारत्वात्, तत्सारत्वं च चरणरूपत्वात्, चरणरूपत्वं चाश्रवसंवराणां परिहारासेवालक्षणानुष्ठानप्रतिपादकत्वात्, चरणस्य च प्रवचनसारता "सामाइयमाईयं सुयनाणं जाव विण्दुसाराओ। तस्सवि सारो चरणं सारो चरणस्स निव्वाण ॥ 1 ॥ " मिति [सामायिकादिकं श्रुतज्ञानं यावद्विन्दुसारः । तस्यापि सारश्चरणं सारश्चरणस्य निर्वाणं] वचनप्रामाण्यादिति, वक्ष्ये-भणिष्यामि निश्चयायनिर्णयाय निश्चयाथै निश्चयो वाऽर्थः-प्रयोजनमस्येति निश्चयार्थं वक्ष्ये इत्येतस्याः क्रियाया विशेषणमथवा निर्गतकर्मचयो निश्चयो-मोक्षस्तदर्थमित्येवं शास्त्रविशेषणमिदं, सुष्टु केवलालोकविलोकनपूर्वतया यथाऽवस्थितत्वेन भाषितो-भणितोऽर्थो यस्य तत्तथा, कैः सुभाषितार्थमित्याह-महान्तश्च ते सर्वज्ञत्वतीर्थप्रवर्त्तनाद्यतिशयवत्त्वाद् ऋषयश्च-मुनयो महर्षयस्तैः, तीर्थकरैरित्यर्थः, अत्र च 'जंबू' इत्यनेन जम्बूनाम्नः ॥ 2 ॥ Jain Education anal For Personal & Private Use Only S anelibrary.org
Page #7
--------------------------------------------------------------------------
________________ सुधर्मखामिशिष्यत्वात् सुधर्मस्वामिना प्रणीतमिदं सूत्रत इत्यभिहितं, महर्षिभिरित्यनेन चार्थतस्तीर्थकरैरिति ॥ इह च सुधर्मस्वामिनं प्रति श्रीमन्महावीरेणैवार्थतोऽस्याभिधानेऽपि यन्महर्षिभिरिति बहुवचननिदेशेन तीर्थकरान्तराभिहितत्वमस्य प्रतिपादितं तत्सर्वतीर्थकराणां तुल्यमतत्वप्रतिपादनार्थ, विषममतत्वे हि तेषामसर्वज्ञत्वप्रसङ्गादिति, इह च महर्षिग्रहणेन तदन्येषामपि सम्भवे यत् तीर्थकरैरिति व्याख्यातं तत् 'अत्थं भासइ अरहा सुत्तं गंथंतिगणहरा niuNa'miti वचनानुसारान्निरुपचरितमईच्छब्दप्रयोगस्य च तेष्वेव युज्यमानत्वादिति, एतेन चास्य शास्त्रस्योपक्रमाख्यानुयोगद्वारसम्बन्धिनः प्रमाणाभिधानभेदस्यागमाभिधानप्रतिभेदस्याभेदभूता तीर्थकरापेक्षयाऽर्थत आत्मागमता गणधरापेक्षयाऽर्थतः अनन्तरागमता तच्छिष्यापेक्षया परम्परागमता प्रोक्ता, 'जम्बू' इत्यनेन सूत्रतः सुधर्मस्वाम्यपेक्षया आत्मागमता जम्बूस्खाम्यपेक्षयाऽनन्तरागमता तच्छिष्यापेक्षया च परम्परागमतेति, अथवा अनुगमाख्यतृतीयानुयोगद्वारस्य प्रभेदभूतो य उपोद्घातनिर्युक्त्यनुगमस्तत्सम्बन्धिनः पुरुषद्वारस्य प्रभेदभूताऽर्थतस्तीर्थकरलक्षणभावपुरुषप्रणीतता सूत्रतो गणधरलक्षणभावपुरुषप्रणीतता चास्योक्ता, तथा च गुरुपर्वक्रमलक्षणः सम्बन्धोऽप्यस्य दर्शितः, एतदुपदर्शनेन चास्मिन् शास्त्रे आप्तप्रणीततयाऽविसंवादित्वेन ग्राह्यमेतदिति बुद्धिः प्रेक्षावतामाविर्भाविता, तथा आश्रवसंवरविनिश्चयमित्यनेनास्याभिधेयमुक्तं, एतदभिधाने चोपक्रमद्वारान्तर्गतमर्थाधिकारद्वारं तद्विशेषभूतखसमयवक्तव्यताद्वारैकदेशरूपमुपदर्शितमिति, प्रवचनस्य निस्यन्दमित्यनेन तु प्रवचनप्रधानावयवरूपत्वम Jain Educ a tional For Personal & Private Use Only mijainelibrary.org
Page #8
--------------------------------------------------------------------------
________________ प्रश्नव्याकर0 श्रीअ भयदेव0 वृत्तिः ॥ 3 ॥ स्योक्तं, प्रवचनस्य क्षायोपशमिकभावरूपत्वेनोपक्रमाख्यानुयोगद्वारस्य नामाख्यप्रतिभेदस्य षण्णामाख्यप्रतिद्वारस्यावतारश्च दर्शितः, षण्णामद्वारे ह्यौदयिकादयः षड् भावाः प्ररूप्यन्त इति, निश्चयार्थमनेन त्वस्य शात्रस्य निश्चयलक्षणमनन्तरप्रयोजनमुक्तं, तद्भणनेन हि तदर्थिनः प्रेक्षावन्तोऽत्र प्रवर्त्तिता भवन्त्विति, नहि निष्प्रयोजनं प्रेक्षावन्तः कर्त्तुं श्रोतुं वा प्रवर्त्तन्ते, प्रेक्षावत्ताहानिप्रसङ्गात्, एवं चानुगमाख्यतृतीयानुयोगद्वारस्योपोद्घातनिर्युक्त्यभिधानप्रतिद्वारस्य प्रतिभेदभूतं कारणद्वारमभिहितं यतस्तत्रेदं चिन्त्यते - केन कारणेनेदमध्ययनमुक्तमिति, इहापि च तस्यैव निश्चयरूपस्य शास्त्रप्रतिपादनकारणस्य चिन्तितत्वात् नन्वाश्रवसं। वरविनिश्चयमित्युक्तावपि निश्चयार्थमित्युच्यमानमतिरिच्यमानमिवाभाति, यत्र ह्याश्रवसंवरा विनिश्रीयन्ते तत् तद्विनिश्चयार्थ भवत्येवेति, सत्यं, किन्तु आश्रवसंवरविनिश्चयमित्यनेनाभिधेयविशेषाभिधायकत्व - लक्षणं तत्स्वरूपमात्रमेव विवक्षितं, निश्चयार्थमनेन तु तत्फलभूतं प्रयोजनमिति न पुनरुक्ततेति, प्रयोजनं च प्रतिपादयतोपायो पेयभावलक्षणोऽपि सम्बन्धो दर्शितो भवति, यत इदं शास्त्रमुपायो निश्चयश्चास्योपेयमित्ये। वरूप एवासाविति । यद्यपि चानुयोगद्वाराण्यध्ययन स्यैवावश्य कादावुपदश्र्यन्ते तथापीहाङ्गे श्रुतस्कन्धयोरध्ययन समुदायरूपत्वात् कथञ्चिदुपक्रमादिद्वाराणां युज्यमानत्वात् यथासम्भवं गाथावयवैर्दर्शितानि, अत एवाचारटीका कृताऽङ्गमुद्दिश्य तान्युपदर्शितानि । अनन्तरमाश्रवसंवरा इहाभिधेयत्वेनोक्ताः, तत्र च 'यथोद्देशं निर्देश' इति न्यायादाश्रवांस्तावत्परिमाणतो नामतश्च प्रतिपादयन्नाह - Jain Educatictional For Personal & Private Use Only 1 Azrave zAstraprastAvanA // 3 // nelibrary.org
Page #9
--------------------------------------------------------------------------
________________ पंचविहो पण्णत्तो जिणेहि~ इह अण्हओ अन्नादीओ। हिंसामोसमदत्तं अब्बंभपरिग्गहं चेव ॥ 2 ॥ __'पंचविहीं' गाथा । पञ्चविधः-पश्चप्रकारः प्रज्ञप्तः-प्ररूपितो जिनैः-रागादिजेतृभिः इह-प्रवचने लोके वा आ नवः-आश्रवः अनादिकः-प्रवाहापेक्षयाऽऽदिविरहितः उपलक्षणत्वादस्य नानाजीवापेक्षया अपर्यवसित इत्यपि 4 दृश्यं सादित्वे सपर्यवसितत्वे वाऽऽश्रवस्य कर्मबन्धाभावेन सिद्धानामिव सर्वसंसारिणां बन्धाद्यभावप्रसङ्गः, अथवा ऋणं-अधमर्णेन देयं द्रव्यं तदतीतोऽतिदुरन्तत्वेनातिक्रान्तः ऋणातीतः अणं वा-पापं कर्म आदि:कारणं यस्य स अणादिकः, नहि पापकर्मवियुक्ता आश्रवे प्रवर्तन्ते, सिद्धानामपि तत् प्रवृत्तिप्रसङ्गादिति, तमेव नामत आह-हिंसा-प्राणवधः 'मोसं ति मृषावादं अदत्तं-अदत्तद्रव्यग्रहणं अब्रह्मच मैथुनं परिग्रहश्च-स्वीकारो अब्रह्मपरिग्रहं, चकारः समुच्चये, एवशब्दोऽवधारणे, एवं चास्य सम्बन्धः अब्रह्म परिग्रहमेव चेति, अवधारणार्थश्चैवं-हिंसादिभेदत एव पश्चविधा, प्रकारान्तरेण तु द्विचत्वारिंशद्विधो, यदाह-"इंदिय 5 कसाय 4 अव्वय 5 किरिया 25 पण चौर पंच पणवीसा । जोगा तिन्नेव भवे बायाला आसवो होइ ॥ 1 ॥ " त्ति [इन्द्रियाणि कषायाः अव्रतानि क्रियाः पञ्च चत्वारः पञ्च pnycviNshtiH। योगास्त्रय एव भवेयुः द्विचत्वारिंशदाश्रवा भवन्ति ॥ 1 ॥ ] एवं चानया गाथयाऽस्य दशाध्ययनात्मकस्याङ्गस्य पश्चानामाश्रवाणामभिधायका|न्याद्यानि पश्चाध्ययनानि सूचितानि, तत्र प्रथमाध्ययनविनिश्च(या)यप्रथमाश्रववक्तब्यतानुगमार्थमिमां द्वारगाथामाह in Educa For Personal & Private Use Only sanelibrary.org
Page #10
--------------------------------------------------------------------------
________________ |1 आश्रवे यादृशादीनिद्वाराणि प्रश्नव्याक जारिसओ जनामा जह य कओ जारिसं फलं देति । जेविय करेंति पावा पाणवहं तं निसामेह ॥ 3 ॥ ra0 श्रीअ- 'जारिसों गाहा, यादृशको-यत्वरूपकः, यानि नामानि यस्येति यन्नामा यदभिधान इत्यर्थः, यथा भयदेव. पाच कृतो-निवर्तितः प्राणिभिर्भवतीति, यादृशं-यत्वरूपं फलं-कार्य दुर्गतिगमनादिकं ददाति-करोति, वृत्तिः येऽपि च कुर्वन्ति पापा:-पापिष्टाः प्राणा:-प्राणिनस्तेषां वधो-विनाशः प्राणवधस्तं, 'तंति तत्पदार्थपञ्चक 'nisAmeha'tti निशमयत शृणुत मम कथयत इति shessH। तत्र 'तत्त्वभेदपर्यायाख्येति न्यायमाश्रित्य यादृशक इत्यनेन प्राणिवधस्य तत्त्वं निश्चयतया प्रतिज्ञातं, यन्नामेत्यनेन तु पर्यायव्याख्यानं, शेषद्वारत्रयेण तु भेदव्याख्या, करणप्रकारभेदेन फलभेदेन च तस्यैव प्राणिवधस्य भिद्यमानत्वात्, अथवा यादृशो यन्नामा वेत्यनेन स्वरूपतः प्राणिवधश्चिन्तितस्तत्पर्यायाणामपि याथार्थ्यतया तत्स्वरूपस्यैवाभिधायकत्वात्, यथा च कृतो ये च कुर्वन्तीत्यनेन तु कारणतोऽसौ चिन्तितः, करणप्रकाराणां कर्तृणां च तत्कारणत्वात् , यादृशं फलं ददातीत्यनेन तु कार्यतोऽसौ चिन्तितः, एवं च कालत्रयवर्तिता तस्य निरूपिता भवतीति, अथवा अनुगमाख्यतृतीयानुयोगद्वारावयवभूतोपोद्घातनिर्युक्त्यनुगमस्य प्रतिद्वाराणां 'किं kaiviha'mityAdInAM मध्यात् कानिचिदनया गाथया तानि दर्शितानि, तथाहि-यादृशक इत्यनेन प्राणिवधखरूपोपदर्शकं किमित्येतत् द्वारमुक्तं, यन्नामेत्यनेन तु निरुक्तिद्वारं, एकार्थशब्दविधानरूपत्वात तस्य, 'सम्मद्दिट्ठी अमोहो' इत्यादिना गाथायुगेन सामायिकनिर्युक्तावपि सामायिकनिरुक्तिप्रतिपादनात्, यथा च कृत इत्यनेन कथमिति द्वारमभिहितं, ye ॥ 4 ॥ Jain Educati o nal For Personal & Private Use Only nelibrary.org
Page #11
--------------------------------------------------------------------------
________________ 'pi ca kurvantyanena kasyeti द्वारमुक्तं, फलद्वारं त्वतिरिक्तमिहेति । तत्र 'यथोद्देशं निर्देश' इति न्यायाद् यादृश इति द्वाराभिधानायाह पावो नाम एस निचं जिणेहिं भणिओ - पावो चंडो रुद्दो खुदो साहसिओ अणारिओ णिग्घिणो णिस्संसो महभओ पैभओ 10 अतिभओ बीहणओ तासणओ अणजो उब्वेयणओ य णिरवयक्खो द्धिम्मो णिपिवासो णिक्कलुणो निरयवासगमणनिघणो 20 मोहमहभयपयट्टओ मरणावेमणस्सो 22 / पढमं अधम्मदारं ॥ ( sU0 1 ) 'पाणवहो' इत्यादि, प्राणवधो हिंसा नामेत्यलङ्कृतौ वाक्यस्य एषः - अधिकृतत्वेन प्रत्यक्षो नित्यं सदा न कदाचनापि पापचण्डादिकं वक्ष्यमाणखरूपं परित्यज्य वर्त्तत इति भावना, जिनैः - आसैर्भणितः - उक्तः, किंविध इत्याह- पापप्रकृतीनां बन्धहेतुत्वेन पापः कषायोत्कटपुरुषकार्यत्वाच्चण्डः, रौद्राभिधानरसविशेषप्रवर्त्तितत्वाद्रौद्रः क्षुद्रा-द्रोहका अधमा वा तत्प्रवर्त्तितत्वाच्च क्षुद्रः, सहसा - अवितर्कप्रवर्त्तित इति साहसिकः पुरुषस्तत्प्रवृत्तित्वात् साहसिकः, आराद्याताः पापकर्म्मभ्य इत्यार्यास्तन्निषेधादनार्या- म्लेच्छादयस्तत्प्रवर्त्तितत्वादनार्यः, न विद्यते घृणा - पापजुगुप्सालक्षणा यत्र स निर्घृणः, नृशंसा- निःसुकास्तद्व्यापारत्वात् नृशंसः निष्क्रान्तो वा शंसायाः श्लाघाया इति निःशंसः, महदू भयं यस्मादसौ महाभयः, प्राणिनं प्राणिनं प्रति भयं यस्मात् स प्रतिभयः, भयानि - इहलौकिकादीन्यतिक्रान्तोऽतिभयः, अत एवोक्तं मरणभयं च भयाणं ti Jain Educational For Personal & Private Use Only linelibrary.org
Page #12
--------------------------------------------------------------------------
________________ 1 आश्रवे वधस्वरूपं प्रश्नव्याक [मरणभयं च भयानां] 'बीहणउत्ति भापयति-भयवन्तं करोतीति भापनकः, त्रासः-आकस्मिकं भयं अक्रमोर0 श्रीअ त्पन्नशरीरकम्पमनःक्षोभादिलिङ्गितत्कारकत्वात्रासनकः, अणज्जेत्तिनन्यायोपेत इत्यन्याय्यः, उद्वेजनकः-चित्तभयदेव0 विप्लवकारी उद्वेगकर इत्यर्थः, चकारः समुच्चये, निरवयक्खो त्ति निर्गताऽपेक्षा-परप्राणविषया वा परलोकादिविषवृत्तिः या वा यस्मिन्नसौ निरपेक्षः निरवकाको वा, निर्गतोधात्-श्रुतचारित्रलक्षणादिति निर्धर्मः, निर्गतः पिपासाया वध्यं प्रति स्नेहरूपाया इति निपिपासा, निर्गता.करुणा-दया यस्मादसौ निष्करुणः, निरयो-नरकः स एव वासो निरयवासस्तत्र गमनं निरयवासगमनं तदेव निधनं-पर्यवसानं यस्य स निरयवासगमननिधनः तत्फल इत्यर्थः, मोहो-मूढता महाभयं-अतिभीतिः तयोः प्रकर्षक:-प्रवर्तको यः स मोहमहाभयप्रकर्षकः, कचि-13 न्मोहमहाभयप्रवईक इति पाठः, 'मरणावेमनस्सोऽत्ति मरणेन हेतुना वैमनस्य-दैन्यं देहिनां यस्मात् स मरकणवैमनस्यः । प्रथम-आद्यं मृषावादादिद्वारापेक्षया अधर्मद्वारं-आश्रवद्वारमित्यर्थः । तदेवमियता विशेषणसमुदायेन यादृशः प्राणिवध इति द्वारमभिहितं, अधुना यन्नामेतिद्वारमभिधातुमाह तस्स य नामाणि इमाणि गोण्णाणि होति तीसं, तंजहा-पाणवहं 1 उम्मूलणा सरीराओ 2 अवीसंभो 3 हिंसविहिंसा 4 तहा अकिच्चं च 5 घायणा 6 मारणा य 7 वहणा 8 उद्दवणा 9 तिवायणा य 10 आरंभसमारंभो 11 आउयकम्मस्सुवद्दवो भेयणिवणगालणा य संवट्टगसंखेवो 12 मच्चू 13 असंजमो 14 कडगमद्दणं 15 वोरमणं 16 परभवसंकामकारओ 17 दुग्गतिप्पवाओ 18 पावकोवो य 19 पाव SEARCASASBACHER Jain Education For Personal & Private Use Only W elibrary.org
Page #13
--------------------------------------------------------------------------
________________ GUROSAROGROGROCEARCCCCREE लोभो 20 छविच्छेओ 21 जीवियंतकरणो 22 भयंकरो 23 अणकरो य 24 वजो 25 परितावणाण्हओ 26 विणासो 27 निजवणा 28 लुंपणा 29 गुणाणं विराहणत्ति 30 विय तस्स एवमादीणि णाम धेज्जाणि होति तीसं पाणवहस्स कलुसस्स क्द्दुय्फ्ल्देस्गाई। (sU0 2) 'तस्से त्यादि, तस्य-उक्तस्वरूपस्य प्राणिवधस्य चकारः पुनरर्थः नामानि-अभिधानानीमानि-वक्ष्यमाणतया प्रत्यक्षासन्नानि गौणानि-गुणनिष्पन्नानि भवन्ति त्रिंशत् , तद्यथा-प्राणानां-प्राणिनां वधो-घातः प्राणवधः 1 'उम्मूलणा sarIrAu'tti वृक्षस्योन्मूलनेव उन्मूलना-निष्काशनं जीवस्य शरीराद-देहादिति 2, 'अवीसंभोऽत्ति अविश्वासः, प्राणिवधप्रवृत्तो हि जीवानामविश्रंभणीयो भवतीति प्राणवधस्याविश्रम्भकारणत्वादविम्भव्यपदेश इति 3, 'hiMsavihiMsa'tti हिंस्यंत इति हिंस्या-जीवास्तेषां विहिंसा-विघातो हिंस्यविहिंसा, अजीवविधाते किल कथंचित्प्राणवधो न भवतीति हिंस्यानामिति विशेषणं विहिंसाया u. क्तमथवा हिंसा विहिंसा चैकैवेह ग्राह्या द्वयोरुपादानेऽपि बहुसमत्वादिति, अथवा हिंसनशीलो हिंस्रः-प्रमत्तः 'जो होइ अप्पमत्तो अहिंसओ हिंसओ इयरोऽत्ति [यो भवत्यप्रमत्तोऽहिंसको हिंसक इतर वचनात् तत्कृता विशेषवती हिंसा हिंस्रविहिंसा 4, तथा 'अकिचं वत्ति तथा-तेनैव प्रकारेण हिंस्यविषयमेवेत्यर्थः, अकृत्यं च -अकरणीयं च, चशब्द एकार्थिकसमुच्चयार्थः 5, घातना मारणा च प्रतीते, चकारः समुच्चयार्थ एव 6-7, 'वहत्ति हननं 8 'uddavaNa'tti उपद्रवणमपद्रवणं वा 9 'तिवायणा येति त्रयाणां-मनोवाकायानामथवा त्रिभ्यो शात किल कथंचित्प्राणवापि बहुसमत्वादिति, हिंसक itara] va 09 Jain Educatio n al For Personal & Private Use Only K inelibrary.org
Page #14
--------------------------------------------------------------------------
________________ प्रश्नव्याकर0 श्रीअ भयदेव0 वृत्तिः ॥ 6 ॥ Jain Education |- देहायुष्केन्द्रियलक्षणेभ्यः प्राणेभ्यः पातना - जीवस्य अंसना त्रिपातना, उक्तं च- 'कायवहमणो तिण्णि उ अहवा देहाउइंदिअप्पाणा' इत्यादि, अथवा अतिशयवती यातना - प्राणेभ्यो जीवस्यातिपातना तीतपिधानादिशब्देष्विवाकारलोपात्, चकारोऽत्रापि समुच्चयार्थ इति 10, 'आरंभसमारंभोऽत्ति आरभ्यन्ते - विना। श्यन्त इति आरम्भा - जीवास्तेषां समारम्भः - उपमर्दः अथवा आरम्भः कृष्यादिव्यापारस्तेन समारम्भोजीवोपमर्दः अथवा आरम्भो - जीवानामुपद्रवणं तेन सह समारम्भः परितापनमित्यारम्भसमारम्भः प्राणवधस्य पर्याय इति, अथवा आरम्भसमारम्भशब्दयोरेकतर एव गणनीयो, बहुसमरूपत्वादिति 11, 'आउकम्मस्सुवद्दवो भेदनिहवणगालणा य संवहगसंखेवोऽत्ति आयुःकर्म्मण उपद्रव इति वा तस्यैव भेद इति वा तन्निष्ठापनमिति वा तद्गालनेति वा, चः समुच्चये, तत्संवर्त्तक इति वा, इह खार्थे कः, तत्सङ्क्षेप इति वा, प्राणवधस्य नाम, एतेषां च उपद्रवादीनामेकतरस्यैव गणनेन नाम्नां त्रिंशत्पूरणीया, आयुश्छेदलक्षणार्थापेक्षया सर्वेषामेकत्वादिति 12 मृत्युः 13 असंयमः 14 एतौ प्रतीतौ तथा कटकेन सैन्येन किलिञ्जेन वा आक्रम्य मर्द्दनं कटकमर्दनं, ततो हि प्राणवधो भवतीत्युपचारात् प्राणवधः कटकमद्दनशब्देन व्यपदिश्यत इति 15 'voramaNaM'ti व्युपरमणं प्राणेभ्यो जीवस्य व्युपरतिः, अयं च व्युपरमणशब्दोऽन्तर्भूतकारितार्थः, प्राणवध पर्यायो भवतीति भावनीयं 16 'परभवसङ्क्रमकारक' इति प्राणवियोजितस्यैव परभवे सङ्क्रान्तिसदुभावात् 17 दुर्गतौ नरकादिकायां कर्त्तारं प्रपातयतीति दुर्गतिप्रपातः दुर्गतौ वा प्रपातो यस्मात् स तथा For Personal & Private Use Only 1 Azrave vadhanA mAni // 6 // ainelibrary.org
Page #15
--------------------------------------------------------------------------
________________ ष्ट यतः तस्य खुप्पाता संक्श णं 18 'पापकोवो यत्ति पाप-अपुण्यप्रकृतिरूपं कोपयति-प्रपञ्चयति पुष्णाति यः स पापकोप इति अथवा पापं चासौ कोपकार्यत्वात् कोपश्चेति पापकोपः चः समुच्चये 19 'पापलोभोऽत्ति पापं-अपुण्यं लभ्यति-प्राणिनि लियति संश्लिष्यतीतियावत् यतः स पापलोभः, अथवा पापं चासौ लोभश्च तत्कार्यत्वात्पापलोभः 20 'छविच्छेओऽत्ति छविच्छेदः-शरीरच्छेदनं तस्य च दुःखोत्पादनरूपत्वात् प्रस्तुतपर्यायविनाशकारणत्वाचोपचारात् प्राणवधत्वं, आह-"तप्पजायविणासो दुक्खुप्पातो य संकिलेसोय । एस वहो जिणभणिओ वजेयव्यो पयत्तेणं ॥1॥'ति, [तत्पर्यायविनाशो दुःखोत्पादश्च संक्लेशश्च । एष वधो जिनभणितो वर्जयितव्यः प्रयत्नेन ॥ 1 ॥ ] 21 जीवितान्तकरणः 22 भयंकरश्च प्रतीत एव 23 ऋणं-पापं करोतीति ऋणकरः |24 'वज्जोऽत्ति वज्रमिव वजं गुरुत्वात् तत्कारिपाणिनामतिगुरुत्वेनाधोगतिगमनाद vaya'te वा विवेकिभिरिति वर्जः, 'सावजोऽत्ति पाठान्तरे सावद्यः-सपाप इत्यर्थः 25 'परितावणाण्हौऽत्ति परितापनपूर्वक आश्रवः परितापनाश्रवः, आश्रवो हि मृषावादादिरपि भवति न चासौ प्राणवध इति प्राणवधसङ्ग्रहार्थमाश्रवस्य परितापनेति विशेषणमिति, अथवा प्राणवधशब्दं नामवन्तं संस्थाप्य शरीरोन्मूलनादीनि तन्नामानि सङ्कल्पनीयानि ततः परितापनेति पञ्चविंशतितमं नाम आश्रव इति षडिंशतितममिति 26 'विनाश' इति प्राणानामिति गम्यते 27 'NijjhavaNa'tti नि:-आधिक्येन यान्ति प्राणिनः प्राणास्तेषां निर्याता-निर्गच्छतां प्रयोजकत्वं निर्यापना 28 'luMpaNa'tti लोपना-छेदनं प्राणानामिति 29 'गुणानां विराधनेत्यपि चेति हिंस्यप्रा-1 -5 ....... - KAMAC प्र.व्या.2 JainEducationa l For Personal & Private Use Only
Page #16
--------------------------------------------------------------------------
________________ 1 आश्रवे वधकरध्यप्रयोजनानि sU03 प्रश्नव्याक णिगतगुणानां हिंसकजीवचारित्रगुणानां वा विराधना-खण्डना इत्यर्थः, इतिशब्द उपदर्शने, अपिचेति ra0 श्रीअ- समुच्चये इति 30 / 'तस्सेऽत्यादि प्राणिवधनाम्नां निगमनवाक्यं 'एवमाईणि त्ति आदिशब्दोऽत्र प्रकारार्थी समुच्चय इआत. भयदेव0यदाह-"सामीप्येऽथ व्यवस्थायां, प्रकारेऽवयवे तथा । चतुर्वर्थेषु मेधावी, आदिशब्दं तु ल्क्स्स्ये-॥1॥" वृत्तिः 18|दिति । तान्येवमादीनि-एवंप्रकाराण्युक्तस्वरूपाणीत्यर्थः नामान्येव नामधेयानि भवन्ति, त्रिंशत्प्राणिवधस्य कलुषस्य-पापस्य कटुकफलदेशकानि-असुन्दरकार्योपदर्शकानि यथार्थत्वात्तेषामिति । तदियता यन्नामेत्युक्तमथ गाथोक्तद्वारनिर्देशक्रमागतं यथा च कृत इत्येतदुपदर्शयति, तत्र च प्राणिवधकारणप्रकारे प्राणिवधकर्तृणामसंयतत्त्वादयो धर्मा जलचरादयो वध्याः तथाविधमांसादीनि प्रयोजनानि च अवतरन्ति एतन्निष्पन्नत्वात् प्राणवधप्रकारस्येति तानि क्रमेण दर्शयितुमाह तं च पुण करेंति केई पावा असंजया अविरया अणियपरिणामदुप्पयोगी पाणवहं भयंकरं बहुविहं बहुप्पगारं परदुक्खुप्पायणप्पसत्ता इमेहिं तसथावरेहिं जीवेहिं पडिणिविट्ठा, किं ते?, पाठीणतिमितिमिगिलाणेगझसविविहजातिमंदुक्कदुविहकच्छभणकमगरदुविहगाहादिलिवेढयमंदुयसीमागारपुलुयसुंसुमारबहुप्पगाराजलयरविहाणाकते य एवमादी, कुरंगरुरुसरभचमरसंवरहुरब्भससयपसयगोणसरोहियहयगयखरकरभखग्गवानरगवयविगसियालकोलमज्जारकोलसुणकसिरियंदलगावत्तकोकंतियगोकण्णमियमहिसविग्घछगलदीवियासाणतरच्छ अच्छन्भल्लस टूलसीहचिल्ललचउप्पयविहाणाकए य एवमादी, अयगरगोणसवराहिम CACROCHAEOLOGICCCCESCA 1000-NCC6CASARAMMAR For Personal & Private Use Only
Page #17
--------------------------------------------------------------------------
________________ उलिकाउदरदमपुप्फयासालियमहोरगोरगविहाणककए य एवमादी, छीरलसरंबसेहसेल्लगगोधुंदरणउलसरडजाहगमुगुंसखाडहिलवाउप्पियघीरोलियसिरीसिवगणे य एवमादी, कादंबकबकबलाकासारसआडासेतीयकुललवंजुलपारिप्पवकीवसौणदीविय(पीपीलिय)हंसधत्तरिडगभासकुलीकोसकुंचदगतुंडढेणियालगसूयीमुहकविलपिंगलक्खगकारंडगचक्कवागौक्कोसगरुलपिंगुलसुयवरहिणमयणसालनंदीमुहनंदमाणगकोरंगभिंगारगकोणालगजीवजीवकतित्तिरवट्टकलावककपिंजलककवोतकपारेवयगचिडिगढिंककुक्कुडवेसरमयूरगचौरगहयपोंडरीयकरकवीरलसेणवायसयविहंगभिणासिचासवग्गुलिचम्महिलविततपक्खिखहयरविहाणाकतेय एवमायी, जलथलखगचारिणो उ पंचिंदिए पसुगणे बियतियचौरिंदिए विविहे जीवे पियजीविए मरणदुक्खपडिकूले वराए हणंति बहुसंकिलिकम्मा । इमेहिं विविहेहिं कारणेहिं, किं ते?, चम्मवसामसमेयसोणियजगफिफिसमत्थुलुंगहितयंतपित्तफोफसदंतहा अद्विमिंजनहनयणकण्णण्हारुणिनक्कधमणिसिंगदाढिपिच्छविसविसाणवालहेडं, हिंसंति य भमरमधुकरिगणे रसेसु गिद्धा तहेव तेंदिए सरीरोवकरणठुयाए किवणे बेंदिए वहवे वत्थोहरपरिमंडणहा, अण्णेहि य एवमाइएहिं बहूहिं कारणसतेहिं अबुहा इह हिंसंति तसे पाणे इमे य एगिदिए बहवे वराए तसे य अण्णे तदस्सिए चेव तणुसरीरे समारंभंति अत्ताणे असरणे अणाहे अबंधवे कम्मनिगलबद्धे अकुसलपरिणाममंदबुद्धिजणदुबिजाणए पुढविमये पुढविसंसिए जलमए जलगए अणलाणिलतणवणस्सतिगणनिस्सिए य तम्मयतजिते चेव तदाहारे Jain Education sallenal For Personal & Private Use Only Ninelibrary.org
Page #18
--------------------------------------------------------------------------
________________ प्रश्नव्याकर0 श्रीअभयदेव. 1 आश्रवे वधकवध्यप्रयोजनानि sU03 वृत्तिः ॥ 8 ॥ तप्परिणतवण्णगंधरसफासबोंदिरूवे अचक्खुसे चक्खुसे य तसकाइए असंखे थावरकाए य सुहुमवायरपत्तेयसरीरनामसाधारणे अणंते हणंति अविजाणओ य परिजाणओ य जीवे इमेहिं विविहेहिं कारणेहिं, किं ते?, करिसणपोक्खरणीवाविवप्पिणिकूवसरतलागचितिवेतियखातियआरामविहारथूभपागारदारगौराट्टालगचरियासेतुसंकमपासायविकप्पभवणघरसरणलेणआवणचेतियदेवकुलचित्तसभापवाआयतणावसहभूमिघरमंडवाण य कए भायणभंडोवगरणस्स विविहस्स य अहाए पुढविं हिंसंति मंदबुद्धिया जलं च मजणयपाणभोयणवत्थधोवणसोयमादिएहिं पयणपयावणजलावणविदंसणेहिं अगणिं सुप्पवियणतालयंटपेहुणमुहकरयलसागपत्तवत्थमादिएहिं अणिलं अगारपरिवा[डिया]रभक्खभोयणसयणासणफलकमुसलौखलततविततातोजवहणवाहणमंडवविविहभवणतोरणाविडंगदेवकुलजालयद्धचंदनिजूगचंदसालियवेतियणिस्सेणिदोणिचंगेरिखीलमेढकसभापवावसहगंधमल्लाणुलेवणंबरजुयनंगलमैयकुलियसंदणसीयारहसगडजाणजोग्गाट्टालगचरिअदारगोपुरफलिहाजंतसूलियलौडमुसंढिसतग्घिबहुपहरणावरणुवक्खराण कते, अण्णेहि य एवमादिएहिं बहूहिं कारणसतेहिं हिंसन्ति ते तरुगणे भणिता एवमादी सत्ते सत्तपरिवजिया उवहणन्ति दढमूढा दारुणमती कोहा माणा माया लोभा हस्सरतीअरती सोय वेदत्थी जीयकामत्थधम्महेउं सवसा अवसा अट्ठा अणहाए य तसपाणे थावरे य हिंसंति हिंसंति मंदबुद्धी सवसा हणंति अवसा हणंति सवसा अवसा दुहओ हणंति अट्ठा हणंति अणहा हणंति अट्ठा अणट्ठा दुहओ हणंति हस्सा हणंति verA ॥ 8 ॥ Jain Educati For Personal & Private Use Only ww.jainelibrary.org
Page #19
--------------------------------------------------------------------------
________________ हणंति रतीय हणंति हस्सवेरारती य हणंति कुद्धा हणंति लुद्धा हणंति मुद्धा हणंति कुद्धा लुद्धा मुद्धा हणंति अत्था हणंति धम्मा हणंति कामा हणंति अत्था धम्मा कामा हणंति (sU0 3) 'तं चेत्यादि, यस्य स्वरूपं नामानि चानन्तरमुक्तानि तं प्राणवधमित्युत्तरेण पदेन सम्बन्धः, चकारो विशेषणार्थः विशेषणं च कर्तृ कारकं, पुनःशब्दो भाषामात्रे, कुर्वन्ति-विदधति, केचिदिति-केचिदेव जीवाः न पुनः सर्वे, कीदृशा इत्याह-पापा:-पातकिनः, त एव विभज्यन्ते-असंयता:-असंयमवन्तः अविरता:-न विशेषतो ये तपोऽनुष्ठाने रताः 'अनिहुयपरिणामदुप्पयोगीति अनिभृतः-अनुपशमपरः परिणामो येषां ते तथा, दुष्प्रयोगा:-दुष्टमनोवाकायव्यापारा येषां सन्ति ते तथा, ततः पदद्वयस्य कर्मधारयः, प्राणिवधं-प्राणातिपातं किंभूतं?-बहुविधं भयङ्करं, पाठान्तरेण भयङ्करं, तथा 'बहुविधा' बहवः प्रकारा यस्य स तथा तं, सप्रभेदभेदयुक्तमित्यर्थः, किंभूतास्ते?-परदुःखोत्पादनप्रसक्ताः, तथा 'इमेहिं एतेषु प्रत्यक्षेषु त्रसस्थावरेषु जीवेषु प्रतिनिविष्टा:-तदरक्षणतस्तेषु वस्तुतो द्वेषवन्तः 'किं तेत्ति कथं तं प्राणवधं कुर्वन्तीत्यर्थः, तद्यथेति वा-पाठीणेऽत्यादि, पाठीना-मत्स्यविशेषाः तिमयस्तिमिङ्गलाश्च-महामत्स्या महामत्स्यतमाः अनेकझषा:-विविधमतस्याः सूक्ष्ममत्स्यखलमत्स्ययुगमत्स्यादयः विविधजातयो-नानाजातीया मण्डूका द्विविधाः कच्छपा:-मांसकच्छपास्थिकच्छपभेदात् नका-मत्स्यविशेषा एव 'makaraduviha'tti मकरा-जलचरविशेषाः सुंडामकरमत्स्यमकरभेदेन द्विभेदा ग्राहा-जलजन्तुविशेषा एव दिलिवेष्टमन्दुकसीमाकारपुलकास्तु ग्राहभेदा एव सुं Jain Educat onal For Personal & Private Use Only Kinjainelibrary.org
Page #20
--------------------------------------------------------------------------
________________ प्रश्नव्याकर0 श्रीअभयदेव0 वृत्तिः 1 आश्रवे वधकवध्यप्रयोजनानि सुमारा-जलचरविशेषाः तत एषां द्वन्द्वः ततश्च ते च ते बहुप्रकाराश्चेति कर्मधारयोऽतस्तान् घ्नन्तीति वक्ष्यमाणेन योगः, इह च द्वितीयाबहुवचनेऽप्येकाराभावश्छान्दसत्वात्, 'जलचरविहाणाकए य एवमाईत्ति जलचराणां विधानानि-भेदास्तान्येव विधानकानि तानि कृतानि-विहितानि यैस्तथा तान् जलचरविधानककृतांश्च, इह च कशब्दलोपेन विधानशब्दस्यान्तदीर्घत्वं, एवमादीन-पाठीनादीन् , तथा कुरङ्गा-मृगा रुरवःतद्विशेषाः सरभा-महाकाया आटव्यपशुविशेषाः परासरेति पर्याया ये हस्तिनमपि पृष्ठे समारोपयन्ति चमरा-आरण्यगावः संबरा-येषामनेकशाखे शृङ्गे भवतः 'हुरब्भेऽत्ति उरभ्रा-मेषाः शशाः-शशका लोमटकाकृतयः प्रशया-द्विखुराटव्यपशुविशेषा गोणा-गावः रोहिताः-चतुष्पदविशेषाः पाठान्तरेण त एव हया-अश्वा गजा-हस्तिनः खरा-रासभाः करभा-उष्ट्राः खड्गा-येषां पार्श्वयोः पक्षवचर्माणि लम्बन्ते शृङ्ग चैकं शिरसि भवति वानरा-मर्कटाः गवया-गवाकृतयो वर्तुलकण्ठाः वृका-ईहामृगपर्यायाः नाखरविशेषाः शृगाला-जम्बुकाः कोला-उंदराकृतयः पाठान्तरेण कोका-नाखरविशेषाः मार्जारा-बिरालाः 'kolasuNaga'tti महासूकराः अथवा क्रोडा-शूकरा श्वान:-कौलेयकाः श्रीकन्दलका आवर्त्ताश्च एकखुरविशेषाः कोकंतिकालोमटका ये रात्रौ को को एवं रवन्ति गोकर्णा-द्विखुरचतुष्पदविशेषा मृगा-सामान्यहरिणाः कुरङ्गादयस्तु प्रागभिहिताः शृङ्गवर्णादिविशेषणास्तद्विशेषाः सामर्थ्यादत्र गम्याः महिषा:-प्रतीताः 'vigghaya'tti व्याघ्रानाखरविशेषाः छगला-अजाः द्वीपिका:-चित्रकाभिधाना नाखरविशेषाः श्वानः-आटव्या एव कौलेयकाः नाखरविशा शङ्गवर्णादिविशेषणास्तद्विशकण-द्विखुरचतुष्पदविशेषा पाच एकखुरविशेषाः कोकतिकाल For Personal & Private Use Only whajainelibrary.org
Page #21
--------------------------------------------------------------------------
________________ तरक्षाः अच्छा भल्लाः शार्दूलाश्च व्याघ्रविशेषाः सिंहा-हरयः चित्तला-नाखरविशेषा एव पाठान्तरेण चिबला:-हरिणाकृतयो द्विखुरविशेषास्तत एषां कुरङ्गादीनां द्वन्द्वः, 'चउप्पयविहाणाकए एवमाईत्ति चतुष्पविधानकानि तजातिविशेषाः कृतानि-विहितानि यैर्व्यक्तिभूतैः कुरङ्गादिभिस्ते तथा, ततः पूर्वपदेन कर्मधारयः, ततस्तांश्च एवमादीन-कुरङ्गादिप्रकारान् , तथा अजगरा:-शयुपर्यायाः उरःपरिसर्पविशेषाः गोणसानिष्फणाहिविशेषाः वराहयो-दृष्टिविषायः फणाकरणदक्षाः मुकुलिनो-ये फणा न कुर्वन्ति काकोदरा दर्भपुष्पाश्च दर्वीकरसप्र्पविशेषाः, आसालिका महोरगाश्चोर परिसप्र्पविशेषाः, तत्रासालिका यच्छरीरं द्वादशयोजनप्रमाणमुत्कर्षतो भवति, क्षयकाले च महानगरस्कन्धावारादीनामध उत्पद्यते, महोरगास्तु मनुष्यक्षेत्रबाहि विनो यच्छरीरं योजनसहस्रप्रमाणमुत्कर्षत आख्यायत इति, तत एतेषां द्वन्द्वः, ततः तेषां उरगविधानकानि कृतानि यैस्ते तथा ततः कर्मधारयः, ततश्च तांश्च एवमादीनि, तथा क्षीरलाः शरम्बाश्चभुजपरिसर्पविशेषाः सेहा:-तीक्ष्णशलाकाकुलशरीराः शल्यका-यचर्मकतेलकैरङ्गरक्षा विधीयते गोधा उन्दुरा नकुलाश्च प्रतीताः शरटा:-कृकलाशा जाहका:-कण्टकावृतशरीराः मुगुंसाः-खाडलिल्लाकृतयः खाडहिला:-कृष्णशुक्लपट्टाङ्कितशरीराः शून्यदेवकुलादिवासिन्यः वातोत्पत्तिका रूढ्यावसेया गृहकोकिलिका:गृहगोधिकाः, एतेषां द्वन्द्वः, तत एते च ते सरिसृपगणाश्चेति कर्मधारयस्ततस्तांश्च एवमादीन-क्षीरलादिप्रकारानित्यर्थः, तथा कादम्बा-हंसविशेषाः बकाश्च-चकोटकाः बलाकाश्व-बिसकण्ठिकाः सारसाश्च-दावा ASSAGACSCACACANCECAUSA dain Educati o nal For Personal & Private Use Only
Page #22
--------------------------------------------------------------------------
________________ प्रश्नव्याक-घाटाः आडासेतीकाश्च कुललाश्च वंजुलाश्च-खदिरचञ्चवः पारिश्लवाश्च कीवाश्च शकुनाश्च पिपीलिकाश्च-पी-IP1 आवे ra0 श्रीअ- पीतिकारका हंसाश्च-श्वेतपक्षाः धार्तराष्ट्रकाश्च-कृष्णचरणानना हंसा एव भासाच-सकुन्ताः 'kulIkosa'tti वधकवभयदेव0 कुटीक्रोशाश्च क्रौञ्चाश्च दकतुण्डाश्च देणिकालकाश्च शूचीसुखाश्च कपिलाश्च पिङ्गलाक्षकाश्च कारंडकाच चक्र- ध्यप्रयोवृत्तिः वाकाश्च-रथाङ्गाः उत्क्रोशाश्च-कुरराः गरुडाश्च-सुपर्णाः पिङ्गुलाश्च शुकाश्च-कीरा बहिणश्च-कलापवन्मयूराः जनानि मदनशालाश्च-सारिकाविशेषाः नन्दीमुखाश्च नन्दमानकाश्च कोरंकाश्च भृङ्गारकाश्च भृङ्गारिकाश्च-रसति निशि भूमौ ह्यङ्गुलशरीराः इत्येवंलक्षणाः कोणालकाश्च जीवजीवकाश्च तित्तिराश्च वर्त्तकाश्च लावकाश्च कपिञ्जलकाश्च कपोतकाश्च पारापतकाश्च चिटिकाश्च-कलंबिका ढिंकाश्च कुर्कुटाश्च-ताम्रचूडाः वेसराश्च मयूरकाश्चकलापवर्जिताः चकोरकाश्च हदपुण्डरीकाश्च शालकाश्च पाठान्तरेण करकाश्च वीरल्लश्येनाश्च श्येना एव वाय-18 साश्च-काकविहङ्गा भेनाशितश्च चाषाश्च-किकिदीविनः वल्गुल्यश्च चर्मास्थिलाच-चर्मचटका विततपक्षिणश्चमनुष्यक्षेत्रबहिर्वतिन इति द्वन्द्रः, ते च ते ऽखहचरविहाणाकए यत्ति खचरविधानककृताश्चेति, तथा तांश्च एवमादीन्-उक्तप्रकारान्, एतेषु च शब्देषु केचिदप्रतीयमानार्थाः केचिदप्रतीयमानपर्याया नामकोशेऽपि केषा|श्चित्प्रयोगानभिधानाद, आह च-"जीवंजीवकपिञ्जलचकोरहारीतवञ्जुलकपोताः । कारण्डवकादम्बकककुराद्याः पक्षिजातयो ज्ञ्येयाः॥1॥" इति, पूर्वोक्तानेव सङ्ग्रहवचनेनाह-जलस्थलखचारिणश्च, चशब्दो जलचरादिसामान्यसमुच्चयार्थः पञ्चेन्द्रियान् पशुगणान् विविधान् 'biyatiyacauridiya'tti द्वे च त्रीणि च चत्वारि For Personal & Private Use Only www.nelibrary.org
Page #23
--------------------------------------------------------------------------
________________ च पञ्च च इन्द्रियाणि येषां ते तथा द्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रियाः पञ्चेन्द्रियाश्चेत्यर्थः ततस्तान्, विविधान् कुलभेदेन जीवान-जन्तून् प्रियजीवितान्-अभिमतप्राणधारणान् मरणलक्षणस्य दुःखस्य मरणदुःखयोर्वा प्रतिकूला:-प्रतिपन्थिनो ये ते तथा तान् वराकान्-तपखिनः, किमित्यत आह-नन्ति-विनाशयन्ति, बहुसक्लिष्टकम्र्माणः सत्त्वा इति गम्यते । एवं तावद्वध्यद्वारेण प्राणवधस्य प्रकार उक्तोऽथ प्रयोजनद्वारेण स उच्यते, एभिः-वक्ष्यमाणैः प्रत्यक्षैर्विविधैः कारणैः-प्रयोजनैः, 'किं तेऽत्ति किं तत् प्रयोजनं?, तद्यथेति वा, चर्म-त्वक वसा-शारीरः स्नेहविशेषः मांसं-पलं मेदो-देहधातुविशेषः शोणितं-रक्तं यकृद-दक्षिणकुक्षौ मांसग्रन्थिः फिप्फिसं-उदरमध्यावयवविशेषः मस्तुलिङ्ग-कपालभेजकं हृदयं-हृदयमांसं अंत्रं-पुरीतत् पित्तं-दोषविशेषः फोफसं-शरीरावयवविशेषः दन्ता-दशनाः, एतेषां द्वन्द्वः, तत एतेभ्य इदमित्येवं विगृह्यार्थशब्दो योजनीयः, चर्मादिनिमित्तमित्यर्थः, तथाऽस्थीनि-कीकशानि मजा-तन्मध्यावयवविशेषः नखा:-करजाः नयनानि-लोचनानि कर्णा:-श्रवणाः 'hAruNi'tti स्नायुः नक्कत्ति-नासिका धमन्यो-नाड्यः शृङ्ख-विषाणं दंष्ट्रा-इशनविशेषः पिच्छं-पत्रं विषं-कालकूट विषाणं-हस्तिदन्तः वाला:-केशाः एतेषां द्वन्द्वः ततस्त एव हेतुरित्येवं हेतुशब्दो योज्यः, ततः षष्ठ्यर्थे द्वितीया, ततोऽयमर्थ:-अस्थिमज्जादिहेतोन्तीति प्रक्रमः, तथा हिंसन्ति च बहुसक्लिष्टकर्माण इति प्रक्रमः, भ्रमराः पुरुषतया लोकव्यवहृता मधुकर्यस्तु स्त्रीत्वव्यवहृतास्तदुगणान्-तत्समूहान् रसेषु गृद्धा मधुग्रहणार्थमिति भावः, तथैव हिंसन्त्येवेत्यर्थः, त्रीन्द्रियान् योजनीयः, चमाणा:-श्रवणाः 'राहारुणिला हस्तिदृन्तः वाल तथाऽस्थीनि-कीकशानि गणं दंष्ट्रा-दशनविशनानि कर्णाः-श्रवणा Jain Educat onal For Personal & Private Use Only Mainelibrary.org
Page #24
--------------------------------------------------------------------------
________________ 1आश्रवे वधकवध्यप्रयोजनानि sU0 3 प्रश्नव्याक यूकामत्कुणादीन् शरीरोपकरणार्थ-शरीरोपकाराय यूकादिकृतदुःखपरिहारार्थमथवा शरीराय उपकरणायर0 श्रीअ- उपधये, अयमर्थ:-शरीरसंस्कारप्रवृत्ता उपकरणसाधनसंस्कारप्रवृत्ताश्च विविधचेष्टाभिस्तान् नन्तीति, किंभयदेव0 भूतान्?-कृपणान्-कृपास्पदभूतानिति, तथा द्वीन्द्रियान् बहन् 'वत्थोहरपरिमंडणहत्ति वस्त्राणि-चीवराणि वृत्तिः 4|'uhara'tti उपगृहाणि आश्रयविशेषास्तेषां परिमण्डनार्थ-भूषार्थ, कृमिरागेण हि रज्यमानानि श्रूयन्ते व स्त्राणि, आश्रयास्तु मण्ड्यन्ते एव शङ्खशुक्तिचूर्णेनेति, अथवा वस्त्रार्थ उपगृहाथै परिमण्डनार्थ चेति, तत्र वस्त्रार्थ पट्टसूत्रसम्पादने कृमिहिंसा सम्भवति, आश्रयार्थ मृत्तिकाजलादिद्रव्येषु पूतरकादिघातो भवति, परिमण्डनार्थ हारादिकरणे शुक्त्यादिद्वीन्द्रियाणामिति, अन्यैश्चैवमादिकैबहुभिः कारणशतैरवुधा-बालिशा 'इह हन्ति' इह-जीवलोके हिंसंति-नन्ति त्रसान् प्राणान् , तथा इमांश्च प्रत्यक्षान् एकेन्द्रियान्पृथिवीकायिकादीन् वराका:-तपखिनः समारम्भन्त इति योगः, न केवलमेकेन्द्रियानेव वसांश्चान्यांस्तदाश्रितांश्चैव, किंभूतान् ?-तनुशरीरान् अत्राणान् अनर्थप्रतिघातकाभावात् अशरणान् अर्थप्रापकाभावात् । अत एव अनाथान् योगक्षेमकारिनायकाभावात् अबान्धवान् खजनसम्पाद्यकार्याभावात् कर्मनिगडबद्धानिति व्यक्तं, तथा अकुशलपरिणामोदयावर्जितत्वेन मन्दबुद्धिश्च मिथ्यात्वोदयाद् यो जनो-लोकस्तेन दुर्विज्ञेया येते तथा तान्, पृथिव्या विकारा पृथ्वीमयास्तान् पृथ्वीमयान् पृथ्वीकायिकानित्यर्थः, तथा पृथिवीसंमृतान् अलसादित्रसान्, एवं जलमयान्-अप्कायिकान् जलगतान् पूतरकादित्रसान् सैवलादिवनस्पतिकायिकांश्च ॥ 11 ॥ Jain Educati o nal For Personal & Private Use Only M ainelibrary.org
Page #25
--------------------------------------------------------------------------
________________ वर्णगन्धरसस्पशैर्या बोलिन वा पृथिव्यादीनाहारयन्त कभूतांस्तान् ?-'त्दाहा। अनल:-तेजस्कायः अनिलो-वायुकायस्तृणवनस्पतिगणो-बादरवनस्पतीनां समुदाय एतन्निमृतांश्च-एतदुपजीवकांश्च वसानिति हृदयं 'तम्मयतन्जियत्ति तेषामनलानिलतृणवनस्पतिगणानां विकारास्तन्मया अनलकायिकादय एव तथा तेषामेव-अनलादीनां जीवास्तज्जीवाः तद्योनिकास्त्रसा इत्यर्थः, तन्मयाश्च तज्जीवाश्चेति तन्मयतज्जीवास्तांश्चैव, पाठान्तरेण तन्मयजीवाश्चेति, किंभूतांस्तान् ?-'तदाहारेऽत्ति ते-पृथिव्यादय आधारो येषां ते तदाधारास्तानेव वा पृथिव्यादीनाहारयन्तीति तदाहारास्तान्, तेषामेव पृथिव्यादीनां परिणता वर्णगन्धरसस्पर्शा बोन्दिः-शरीरं सैव रूपं-स्वभावो येषां ते तथा तान् , अचाक्षुषान्-न चक्षुषा दृश्यांश्चाक्षुषांश्च-चक्षुर्गाह्यान्, कानेवंविधानित्याह-त्रसकायः-त्रसनामकम्र्मोदयवर्तिजीवराशिस्तत्र भवास्त्रसकायिकाः तान्, कियत इत्याह-असङ्ख्यातान् , तथा स्थावरकायांश्च-सूक्ष्माश्च बादराश्च तत्तन्नामकर्मोदयवर्तिनः, प्रत्येकशरीरमिति नामकर्मविशेषो येषां ते प्रत्येकशरीरनामानस्ते च साधारणाश्च-साधारणशरीरनामकर्मोदयवर्तिन इति द्वन्द्वोऽतस्तान्, कियतः?-अनन्तान् साधारणानेव, शेषस्थावराणामसंख्येयत्वात् , जीवानिति योगः, किमिति इत्याह-नन्ति, किम्भूतान् ?-अविजानतश्च खवधं, परिजानतश्च-सुखदुःखैरनुभवतः एकेन्द्रियान् , अथवा खवधमजानतः एकेन्द्रियान् तमेव परिजानतस्त्रसानिति जीवान-जन्तून एभिर्विविधैः कारणैः-प्रयोजनैः, 'किं तेत्ति किं तत् तद्यथेति वा, कर्षणं कृषिः पुष्करिणी-पुष्करवती चतुष्कोणा वा वापीनिष्पुष्करा वृत्ता वा 'vappiNa'tti केदाराः कृपसरस्तडागाः प्रतीताः चितिः-भित्यादेश्चयनं मृतकदहनार्थ त्याह-असङ्ख्याताना ते प्रत्येकशरीरनामारणानेव, शेषस्थावरजानतश्च-सुखदुःखेर vividha NOTENCECAUGARCACARENCSCRICKS Jain Educati o nal For Personal & Private Use Only Inelibrary.org
Page #26
--------------------------------------------------------------------------
________________ 1 आश्रवे वधकवध्यप्रयोजनानि वृत्तिः sU03 प्रश्नव्याक-दारुविन्यासो वा वेदिः-वितर्दिका खातिका-परिखा आरामो-वाटिका विहारो-बौद्धाद्याश्रयः स्तृपः-चिति- ra0 श्रीअ- विशेषः प्राकार:-शालः द्वार-प्रतीतं गोपुरं-प्रतोली कपाट इत्यन्ये अहाल्क्ः-praakaaroprivaashryvishessH| भयदेव0 चरिका-नगरप्राकारयोरन्तरेऽष्टहस्तप्रमाणो मार्गः सेतुः-मार्गविशेषः पालिर्वा सङ्कमो-विषमोत्तरणमार्गः लाप्रासादो-नरेन्द्राश्रयः विकल्पा:-तभेदा भवनानि-चतुःशालादीनि गृहाणि-सामान्यानि शरणानि-तृण मयानि लयनानि-पर्वतनिकुहितगृहाणि आपणा-हट्टाः चैत्यानि-प्रतिमाः देवकुलानि-सशिखरदेवप्रासादाः चित्रसभाः-चित्रकर्मवन्मण्डपाः प्रपा-जलदानस्थानं आयतनं-देवायतनं आवसथ:-परिव्राजकाश्रयः भूमिगृहं प्रतीतं मण्डपः-छायाद्यर्थः पटादिमय आश्रयविशेषः एतेषां द्वन्द्वस्तत एतेषां कृते-निमित्ते पृथिवीं हिंसंति इति सम्बन्धः, भाजनानि-अमत्राणि सौवर्णादीनि भाण्डानि-तान्येव मृन्मयानि क्रयाणकानि वा लवणादीनि उपकरणानि-उदूखलादीनि एषां समाहारद्वन्द्वः ततस्तस्य विविधस्य चार्थाय-हेतवे पृथिवीं-पृ. थ्वीकायिकान् हिंसन्ति मन्दबुद्धिकाः, तथा जलं च-अप्कायिकांश्च हिंसंतीति वर्त्तते, मज्जनक-लानं पानं भोजनं च प्रतीतं वस्त्रधावनं-वासाक्षालनं शौचः-आचमनमेतदादिभिः कारणैरिति प्रक्रमः, तथा पचनं पाचनं च ओदनादेः जलावणन्ति-खतः परतो वाऽग्नेरुद्दीपनं विदर्शनं-अन्धकारस्थवस्तुप्रकाशनं एतैः कारणैः । चः समुच्चये अग्निं हिंसंति, तथा सूर्प प्रतीतं व्यञ्जनं-वायूदीरकं तालवृन्तं-तदेव द्विपुटादि 'pehuNaM'ti मयूराङ्गं मुख-आस्यं करतलं-हस्तः सर्गपत्रं-वृक्षविशेषपर्ण वस्त्रं-प्रतीतं, एतदादिभिर्वातोदीरणवस्तुभिरनिलं-वायं ॥ 12 ॥ Jain Educati o nal For Personal & Private Use Only Nagainelibrary.org
Page #27
--------------------------------------------------------------------------
________________ हिंसन्तीति, तथा अगारं-गेहं 'परियारोऽत्ति परिचारो-वृत्तिः खड्गादिकोशो वा भक्ष्याणि-मोदकादीनि । खरविशदमभ्यवहार्य भक्ष्य मिति वचनात् भोजनानि-ओदनादीनि शयनानि शय्याः आसनानि-विष्ट-| राणि फलकानि-अवष्टम्भनद्यूतादिनिमित्तानि मुशलान्युखलाश्च प्रसिद्धाः ततानि-वीणादीनि विततानि -पटहादीन्यातोद्यानि-वाद्यानि वहनानि-यानपात्राणि वाहनानि-शकटादीनि मण्डपाः प्रतीताः विविध4 भवनानि-चतुःशालादीनि तोरणानि प्रतीतानि विटङ्कः-कपोतपाली देवकुलं प्रतीतं जालक-छिद्रान्वितो गृहावयवविशेषः अर्द्धचन्द्रः-सोपानविशेषः नियूहक-द्वारोपरितनपार्श्वविनिर्गतदारु चन्द्रशालिका-प्रासादोपरितनशाला वेदिका-वितर्दिका निःश्रेणिः-अवतरणी द्रोणी-नौः चङ्गेरी-महती काष्ठपात्री बृहत्पलिका वा कीला:-शङ्कवः मेठका:-मुण्डकाः सभा-आस्थायिका प्रपा-जलदानमण्डप आवसथ:-परिव्राजकाश्रयः गन्धाः-चूर्णविशेषाः माल्यं-कुसुममनुलेपनं-विलेपनं अम्बराणि-वस्त्राणि यूपो-युगं लागलं-शीरं 'matiya'tti मतिकं येन कृष्ट्वा क्षेत्रं मृद्यते कुलिकं-हलप्रकारः स्यन्दनो-रथविशेषो, यतो द्विविधो रथ:साङ्ग्रामिको देवयानरथश्च, तत्र साङ्ग्रामिकस्य कटीप्रमाणा वेदिका भवति, शिविका-पुरुषसहस्रवाहनीयः कूटाकारशिखराच्छादितो जम्पानविशेषः रथः-प्रसिद्धः शकट-गन्त्री यानं-तद्विशेषः युग्यं-गोल्लदेशप्रसिद्धो द्विहस्तप्रमाणो वेदिकोपशोभितो जम्पानविशेष एव अद्यालकः-प्राकारोपरिवर्ती आश्रयविशेषः चरिकानगरप्राकारान्तरालेऽष्टहस्तप्रमाणो मार्गः द्वारं-प्रतीतं गोपुरं-पुरद्वारं परिधा-अर्गला यत्राणि-अरघट्टादि प्र.व्या.3 Jain Educati o nal For Personal & Private Use Only D inelibrary.org
Page #28
--------------------------------------------------------------------------
________________ 1अधर्म प्रभव्याकर0 श्रीअभयदेव. द्वारे MCALCCCCCCC वृत्तिः प्राणवध. कारकाः प्रेत्यतद ॥ 13 ॥ वस्थाश्च sU04 यत्राणि शूलिका-वध्यप्रोतनकाष्ठं पाठान्तरे शूलक:-कीलकविशेषः 'lauDa'tti लकुटः मुशुण्ढिः-प्रहरणविशेषः शतघ्नी-महती यष्टिः बहूनि च प्रहरणानि-करवालादीनि आवरणानि-स्फुरकादीनि उपकरश्चगृहोपकरणं मञ्चकादि, तत एतेषां द्वन्द्वः, ततश्चैतेषां कृते-अर्थाय अन्यैश्च एवमादिभिर्बहुभिः कारणशतैहिंसन्ति तरुगणानिति, तथा भणिताऽभणितांश्चैवमादिकान्-एवंप्रकारान् सत्त्वान् सत्वपरिवर्जितान् उपनन्ति दृढाश्च मूढाश्च ते दारुणमतयश्चेति तथाविधक्रोधान्मानात् मायाया लोभात् हास्यरत्यरतिशोकात्, इह पञ्चमीलोपो दृश्यः, वेदार्थाश्च-वेदार्थमनुष्ठानं जीवश्च-जीवितं जीतं वा-कल्पतः, धर्मश्चार्थश्च कामश्चेत्येतेषां हेतोः-कारणात् खवशाः-खतना अवशा:-तदितरे अर्थाय अनर्थाय च त्रसप्राणांश्च स्थावरांश्च हिंसन्ति मन्दबुद्धयः, एतदेव प्रपञ्चत आह-ववशा नन्ति अवशा नन्ति ववशा अवशाश्चेत्येवं 'duha'tti द्विधा नन्ति, एवं अर्थायेत्यादि आलापकत्रयं, एवं हास्यवैररतिभिरालापकचतुष्टयं, एवं क्रुद्धलुब्धमुग्धाः । अर्थधर्मकामाश्चेति ॥ तदेवं यथा च कृत इति प्रतिपादितमधुना फलप्रधानाः क्रिया' इति न्यायात् फलद्वारं द्वारगाथायाः कर्तृद्वारात्प्रागुपन्यस्तमप्युल्लङ्घय 'कधीना क्रियेति न्यायात्कर्तुः प्रधानतया अल्पवक्तव्यत्वाद्वा येऽपि च कुर्वन्ति पापाः प्राणिवधमित्येतदाह कयरे ते?, जे ते सोयरिया मच्छबंधा साउणिया वाहा कूरकम्मा वाउरिया दीवितबंधणप्पओगतप्पगलजालवीरलंगायसीदन्भवग्गुराकूडछेलिहत्था हरिएसा साउणिया य वीदंसगपासहत्था वणचरगा लुद्धयमहुघातपोतघाया C Jain Education nehalawonal For Personal & Private Use Only vi.jainelibrary.org
Page #29
--------------------------------------------------------------------------
________________ एणीयारा पएणियारा सरदहदीहिअतलागपल्ललपरिगालणमलणसोत्तबंधणसलिलासयसोसगा विसगरस्स य दायगा उत्तणवल्लरदवग्गिणिद्दयपलीवका कूरकम्मकारी इमे य बहवे मिलक्खुजाती, के ते?, सकजवणसबरबब्बरगायमुरुंडोदभडगतित्तियपक्कणियकुलक्खगोडसीहलपारसकोंचंधदविलबिल्ललपुलिंदारोसडोबपोकणगंधहारगबहलीयजल्लरोममासबउसमलया चुंचुया य चूलिया कोंकणगा मेतपण्हवमालवमहुरआभासियाअणकचीणल्हासियखसखासिया नेहुरमरहट्ठमुद्विअआरबडोबिलगकुहणकेकयहूणरोमगरुरुमरुगा चिलायविसयवासी य पावमतिणो जलयरथलयरसणप्फतोरगखहचरसंडासतोंडजीवोवग्घायजीवी सण्णी य असण्णिणो य पज्जत्ता असुभलेस्सपरिणामा एते अण्णे य एवमादी करेंति पाणातिवायकरणं पावा पावाभिगमा पावरुई पाणवहकयरती पाणवहरूवाणुट्ठाणा पाणवहकहासु अभिरमंता तुट्ठा पावं करेत्तु होति य बहुप्पगारं । तस्स य पावस्स फलविवागं अयाणमाणा वटुंति महब्भयं अविस्सामवेयणं दीहकालबहुदुक्खसंकडं नरयतिरिक्खजोणिं, इओ आउक्खए चुया असुभकम्मबहुला उववजति नरएसु हुलितं महालएसु वयरामयकुड्डुरुद्दनिस्संधिदारविरहियनिम्मदवभूमितलखरामरिसविसमणिरयघरचारएसुं महोसिणसयापतत्तदुग्गंधविस्सउव्वेयजणगेसु बीभच्छदरिसणिज्जेसु निच्च हिमपडलसीयलेसु कालोभासेसु य भीमगंभीरलोमहरिसणेसु णिरभिरामेसु निप्पडियारवाहिरोगजरापीलिएसु अतीवनिच्चंधकारतिमिस्सेसु पतिभएसुववगयगहचंदसूरणक्खत्तजोइसेसु मेयवसामंसपडलपोच्चडपूयरुहिरुकिण्णविलीणचिक्कणरसियावावण्ण dain Educatio n a For Personal & Private Use Only MAINnelibrary.org
Page #30
--------------------------------------------------------------------------
________________ 1 अधर्म प्रश्वव्याकर0श्रीअभयदेव वृत्तिः द्वारे प्राणवधकारकाः प्रेत्यतद ॥ 14 ॥ वस्थाश्च sU04 कुहियचिक्खल्लकद्दमेसु कुकूलानलपलित्तजालमुम्मुरासिक्खुरकरवत्तधारासुनिसितविच्छुयडंकनिवातोवम्मफरिसातिदुस्सहेसु य अत्ताणासरणकडुयदुक्खपरितावणेसु अणुबद्धनिरंतरवेयणेसु जमपुरिससंकुलेसु, तत्थ य अन्तोमुहुत्तलद्धिभवपच्चएणं निव्वत्तेति उ ते सरीरं हुंडं बीभच्छदरिसणिज बीहणगं अट्ठिण्हारुणहरोमवज्जियं असुभदुक्खविसहं, ततो य पज्जत्तिमुवगया इंदिएहिं पंचहिं वेदेति असुभाए वेयणाए उज्जलबलविउल उक्कडक्खरफरुसपयंडघोरवीहणगदारुणाए, किं ते?, कंदुमहाकुंभियपयणपौलणतवगतलणभट्ठभजणाणि य लोहकडाहुक्कड्डणाणि य कोट्टबलिकरणकोट्टणाणि य सामलितिक्खग्गलोहकंटकाभिसरणपसारणाणि फालणविदालणाणि य अवकोडकबंधणाणि लठिसयतालणाणि य गलगबलुल्लंबणाणि सूलग्गभे यणाणि य आएसपवंचणाणि खिंसणविमाणणाणि विघुट्टपणिजणाणि वज्झसयमातिकाति य एवं ते ॥ 'कयरेऽत्यादि, तत्र कतरे कृष्यादिकारणैः प्राणिनो नन्तीति प्रश्ना, उत्तरमाह-'जे ते सोयरिएऽत्यादि, तत्र शूकरैः-मृगयां कुर्वन्ति ये ते शौकरिकाः मत्स्यबन्धाः-प्रतीताः शकुनान् नन्तीति शाकुनिकाः व्याधालुब्धकविशेषाः क्रूरकर्माण इत्येतेषामेव स्वरूपाभिधायकं विशेषणं, 'vAguriya'tti कचित्पाठः, तत्र वागुरया-मृगवन्धनविशेषेण चरन्तीति वागुरिका इति, तथा द्वीपिकश्च-चित्रको मृगमारणाय बन्धनप्रयोगश्चबन्धोपायः तपश्च-तरकाण्डविशेषो मत्स्यग्रहणार्थ जलावतारणाय गलं च-बडिशं जालं च-मत्स्यबन्धनं वीरल्लकश्च-श्येनाभिधानः शाकुनिः शकुनिविनाशाय आयसी-लोहमयी दर्भमयी च या वागुरा-मृगवन्धनवि । ॥ 14 ॥ For Personal & Private Use Only
Page #31
--------------------------------------------------------------------------
________________ शेषः सा च कूटेन या स्थाप्यते चित्रकादिग्रहणार्थ छेलिका-अजा सा कूटच्छेलिका सा च, अथवा कूटंमृगादिग्रहणयनं छेलिका चेति द्वन्द्वस्ता हस्ते येषां ते तथा, 'dIviya'tti कचित्पाठस्तत्र द्वीपिकेन - चित्रकेण चरन्तीति द्वीपिका इति तत उत्तरपदेन द्वन्द्वः, अयमालापकः कचित्कथञ्चिद् दृश्यते, नवरं गमक पक्षमाश्रित्य व्याख्यातः, हरिकेशाः - चाण्डालविशेषाः कुणिकाश्च- सेवकविशेषाः कचित् 'sAuNiya'tti पाठः तत्र शकुनेन चरन्ति शाकुनिका इति, 'विदंसगा:' विदंशंतीति विदेशका: - श्येनादयः पाशाश्च शकुनिबन्धनविशेषा हस्ते येषां ते तथा, वनचरकाः- सबराः लुब्धकाश्च-व्याधा मधुघाताः पोतघाताः मधुग्राहकाः शावघातकाश्चेत्यर्थः, 'एणीयार' त्ति एणी-हरिणी मृगग्रहणार्थं चारयन्ति- पोषयन्ति ये ते तथा 'paNiyAra'tti प्रकृष्टाः एणीचाराः प्रइणीचाराः सरो- जलाशयविशेषः हदो - नदः दीर्घिका-सारिणी तडागं-प्रतीतं पल्वलं- नडुलमित्येतान् परिगालनेन च-शुक्तिशङ्खमत्स्यादिग्रहणार्थं जलनिःसारणेन मलनेन - मर्दनेन श्रोतोबन्धनेन च - जलप्रवेशवारणेन सलिलाश्रयान् परिशोषयन्ति ये ते तथा, तथा विषस्य - कालकूटस्य गरलस्य च द्रव्यसंयोगविषस्य दायका - दातारो ये ते तथा, उत्तृणानां उद्गततृणानां वल्लूराणां क्षेत्राणां दवाग्निना - वन्यज्वलनेन निर्दयं यथा भवतीत्येवं 'palIvaga'tti प्रदीपका ये ते तथा, क्रूरकर्म्मकारिण इमे ये बहवो 'मिलक्खुया' इति म्लेच्छजातीयाः 'के तेऽत्ति तद्यथा-शका यवना शबरा बर्बराः कायाः मुरुंडाः उदा भडकाः तित्तिकाः पक्कणिकाः कुलाक्षाः गौडा: सिंहलाः पारसाः क्रोञ्चाः अन्धाः द्राविडाः बिल्वलाः पुलिन्द्राः अरोषाः डोंबाः पोक्कणाः गन्धहारकाः बहलीकाः Jain Educationonal For Personal & Private Use Only jainelibrary.org
Page #32
--------------------------------------------------------------------------
________________ प्रश्नव्याकर0 श्रीअभयदेव0 वृत्तिः प्रेत्यतद CCCCCCARRORSCAM sU04 जल्लाः रोमा माषाः बकुशा मलयाश्च चुचुकाश्च चूलिकाः कोंकणकाः मेदाः पहवाः मालवाः महुराः आभा-1 अधर्मषिका अणकाः चीनाः ल्हासिकाः खसाः खासिका नेहरा 'मरहट्टत्ति महाराष्ट्राः पाठान्तरेण मूढाः मौष्टिकाः द्वारे । आरवाः डोबिलकाः कुहणाः केकया हूणाः रोमकाः रुरवो मरुका इति, एतानि च प्रायो लुप्तप्रथमाबहुव- प्राणवधचनानि पदानि, तथा चिलातविषयवासिनश्च-म्लेच्छदेशनिवासिनः, एते च पापमतयः, तथा जलचराश्च कारकाः स्थलचराश्च 'saNahapaya'tti सनखपदाश्च सिंहादयः उरगाश्च-सपाः 'khahayarasaMDAsatuMDa'tti खचराः संदंस-1 तुण्डाश्च-संदंसकाकारमुखपक्षिण इति द्वन्द्वः, ते च ते जीवोपघातजीविनश्चेति कर्मधारयः, कथंभूता?-18 वस्थाश्च संज्ञिनश्चासंज्ञिनश्च पर्याप्ताः अशुभलेश्यापरिणामाः, एते चान्ये चैवमादयः कुर्वन्ति प्राणातिपातकरणं-1 प्राणिवधानुष्ठानं पापा:-पापानुष्टायिनः पापाभिगमाः-पापमेवोपादेयमित्यभिगमाः पापरुचयः-पापमेवोपादेयमिति श्रद्धानाः प्राणवधकृतरतिकाः प्राणवधरूपानुष्ठानाः प्राणिवधकथास्वभिरमन्तः 'तुट्ठा पावं करेत्तु होति य बहुप्पगारंति पाप-प्राणवधरूपं कृत्वा बहुप्रकारं तुष्टाश्च भवन्ति, ये ते कुर्वन्ति प्राणिवधमिति प्रकृतं । / तदियता ये प्राणवधं कुर्वन्ति ते प्रतिपादिताः, इदानीं यादृशं फलं ददाति प्राणवध एतदुच्यते, 'तस्सेऽत्यादि, तस्य च-पापस्य प्राणवधरूपस्य 'फलविपाकं फलमिव-वृक्षसाध्यमिव विपाकः-कर्मणामुदयः फलविपाक: ॥ 15 ॥ तं फलविपाक 'ayANamANa'tti अजानानाः वर्द्धयंति-वृद्धिं नयंति नरकतिर्यग्योनिमिति योगः, तद्वृद्धिश्च ॥ पुनः पुनस्तत्रोत्पादहेतुकर्मबन्धनात्, किंभूतांतां?, महद्भयं यस्यां सा महाभया तां महाभयां अविश्रामवेदनां Jain Educatio n al For Personal &Private Use Only Indainelibrary.org
Page #33
--------------------------------------------------------------------------
________________ विश्रान्तिरहितासातवेदनां दीर्घकालं यावद्वहुभिर्दुःखैः शारीरमानसैर्या संकटा-सङ्कला सा दीर्घकालबहुदुःखसङ्कटा तां, नरकेषु तिर्यक्षु च या योनिरुत्पत्तिहेतुत्वात् सा नरकतिर्यग्योनिस्तां, ततश्च इतो-मनुष्यजन्मनः सकाशादायुःक्षये-मरणे सति च्युतास्सन्तः, 'तस्से त्यादि च सूत्रं कचिदेव दृश्यते, अशुभकर्मबहुला:-कलुकर्मप्रचुराः उपपद्यन्ते-जायते नरकेषु 'huliya'ti शीघ्रं महालयेषु-क्षेत्रस्थितिभ्यां महत्सु, कथंभूतेषु?-वज्रमयकुड्या रुन्दा-विस्तीर्णा निःसन्धयो-निर्विवरा द्वारविरहिता-अद्वारा निर्मादेवभूमितलाश्च-कर्कशभूमयः ये नरकास्ते तथा खरामर्शाः-कर्कशस्पर्शाः विषमा-निनोन्नता निरयगृहसम्बन्धिनो ये चारकाः-कुड्यकुटा नारको त्पत्तिस्थानभूता येषु नरकेषु ते तथा, ततः पदद्वयस्य कर्मधारयोऽतस्तेषु, तथा महोष्णाः-अत्युष्णाः सदाप्रतप्ताहै नित्यतप्ता दुर्गन्धा-अशुभगन्धा विश्रा-आमगन्धयः कुथिता इत्यर्थः, उद्विज्यते-उद्विग्नैर्भूयते येभ्यस्ते उद्वेगजन कास्ते च ते तथा तेषु, तथा बीभत्सदर्शनीयेषु-विरूपेषु नित्यं-सदा हिमपटलमिव-हिमवृन्दमिव शीतला ये ते तथा तेषु च, कालोऽवभासः-प्रभा येषां ते कालावभासास्तेषु च, भीमगम्भीराश्च ते अत एव लोमहर्षणाश्च-| सारोमहर्षकारिणो भीमगम्भीरलोमहर्षेणास्तेषु, निरभिरामेषु-अरमणीयेषु निष्प्रतीकारा-अचिकित्स्या ये vyAPAdhayaH- कुष्ठाद्याः ज्वराः-प्रतीताः रोगाश्च-सद्योघातिनो ज्वरशूलादयः तैः पीडिता ये ते तथा तेषु, इदं c। नारकधआध्यारोपानरकाणां विशेषणमुक्तं, अतीव-प्रकृष्टं नित्यं-शाश्वतमन्धकारं येषु ते तथा तिमिस्सेव-तमिस्रगुहेव येऽन्धकारप्रकर्षास्ते अतीवनित्यान्धकारतमिस्राः अथवा अतीव नित्यान्धकारेण timisrava ca Jain Educati onal For Personal & Private Use Only Ww.jainelibrary.org
Page #34
--------------------------------------------------------------------------
________________ प्रश्नव्याक- ra0 श्रीअ- भयदेव0 वृत्तिः ॥ 16 ॥ ये ते तथा तेषु, अत एव प्रतिभयेषु-वस्तु 2 प्रति भयं येषु ते तथा तेषु, व्यपगतग्रहचन्द्रसूर्यनक्षत्रज्योति- 1 अधर्म केषु, इह ज्योतिष्कशब्देन तारका गृह्यन्ते, मेदश्च-शारीरधातुविशेषः वसा च-शारीरः लेहः मांसं च-पि-2 द्वारे शितं तेषां यत्पटलं-वृन्दं 'पोचडंति अतिनिविडं च, पूयरुधिराभ्यां-पक्वरक्तशोणिताभ्यां उक्किण्णन्ति- प्राणवधौत्कीर्ण मिश्रितं विलीनं-जुगुप्सितं चिक्कणं-आश्लेषवत् रसिकया-शारीररसविशेषेण व्यापन्नं-विनष्टस्वरूप- कारकाः मत एवं कथितं-कोथवत् तदेव चिक्खल्लं-प्रवलकदमः कर्दमश्च तदितरो येषु ते तथा तेषु, कुकूलानलश्च-का- प्रेत्यतदरीषाग्निः प्रदीप्तज्वाला च मुर्मुरश्च-भस्माग्निः असिक्षुरकरपत्राणां धारा च सुनिशितो वृश्चिकडङ्कस्य-तत्पु- वस्थाश्च च्छकण्टकस्य च निपात इति द्वन्द्वः एभिः औपम्यं-उपमा यस्य स तथा, तथाविधः स्पर्शोऽतिदुस्सहो येषां ते sU0 4 तथा तेषु, अत्राणा-अनर्थप्रतिघातकवर्जिता अशरणाश्च-अर्थप्रापकवर्जिता जीवाः कटुकदुःखैः-दारुणैदुःखैः । परिताप्यन्ते येषु ते अत्राणाशरणकटुकदुःखपरितापनास्तेषु अनुबद्धनिरन्तराः-अत्यन्तनिरन्तरा वेदना येषु ते तथा तेषु, यमस्य-दक्षिणदिक्पालस्य पुरुषा-अम्बादयोऽसुरविशेषा यमपुरुषास्तैः सङ्कुला ये ते तथा तेषु, तत्र च-उत्पत्तौ सत्यामन्तर्मुहर्त्तश्च-कालमानविशेषः लब्धिश्च-वैक्रियलब्धिर्भवप्रत्ययश्च-भवलक्षणो हेतुरन्तर्मु-3 हतलब्धिभवप्रत्ययं तेन निवर्तयन्ति-कुर्वन्ति पुनस्ते-पापाः शरीरं, किंभूतं?-हुण्डं-सर्वत्रासंस्थितं बीभत्सं. दुर्दर्शनीयं-दुईर्शनं 'बीहणगंति भयजनकं अस्थिस्नायुनखरोमवर्जितं, अशुभगन्धं च तदुःखविषहं चेत्यशुभगन्धदुःखविषहं, पाठान्तरेणाशुभं दुःखविषहं च यत्तत्तथा, ततः-शरीरनिर्वर्त्तनानन्तरं पर्याप्ति-इन्द्रियपर्याप्ति-87 Jain Education Herita For Personal & Private Use Only Minelibrary.org
Page #35
--------------------------------------------------------------------------
________________ मानप्राणपर्यासि भाषामनः पर्याप्तिं चोपगताः - प्राप्ता इन्द्रियैः पञ्चभिर्वेदयन्ति - अनुभवन्ति, कं ? - दुःखं, महाकुम्भीपचनादीनि दुःखकारणनीति योगः, कया कलितानि ! - अशुभया वेदनया दुःखरूपयेत्यर्थः किंभूतयेत्याह- 'उज्जले ऽत्यादि तत्रोज्ज्वला - विपक्षलेशेनाप्यकलङ्किता बला - बलवती निवर्त्तयितुमशक्या विपुलासर्वशरीरावयवव्यापिनी पाठान्तरेण तिउलत्ति-त्रीन् - मनोवाक्कायांस्तुलयति-अभिभवति या सा त्रितुला उत्कटा - प्रकर्षपर्यन्तवर्त्तिनी खरं - अमृदुशिलावत् यद्रव्यं तत्सम्पातजनिता खरा परुषं - कर्कशं कूष्माण्डीदलमिव यद् द्रव्यं तत्सम्पातसम्भवा परुषा प्रचण्डा - शीघ्रं शरीरव्यापिका प्रचण्डपरिवर्त्तितत्वाद्वा प्रचण्डाघोरा-झगिति जीवितक्षयकारिणी औदारिकवतां, परिजीवितानपेक्षा वा ये ते घोरास्तत्प्रवर्त्तितत्वात् घोरा इति, 'bIhaNaga'tti भयोत्पादिका, किमुक्तं भवति ? - दारुणा, तत एतेषां कर्मधारयोऽतस्तया वेदयन्तीति प्रकृतं, 'किं तेऽत्ति तद्यथा - कंदु: - लोही महाकुम्भी - महत्यूखा तयोः पचनं च भक्तस्येव 'paulaNaM'ti पचनविशेपश्च पृथुकस्येव तवर्ग-तापिका तलनं च सुकुमारिकादेरिव भ्रष्ट्रे - अंबरीषे भर्जनं च - पाकविशेषकरणं चणकादेरिवेति द्वन्द्वोऽतस्तानि च लोहकटाहोत्वाधनानि च इक्षुरसस्येव 'koha'tti-क्रीडा तेन बलिकरणं - चण्डि - कादेः पुरतो बस्तादेरिव उपहारविधानं, पाठान्तरे कोहा को किरिया दुर्गा तस्यै च, कोहाय वा प्राकाराय बलिकरणं तच कुट्टनं च- कुटिलत्वकरणं वैकल्यकरणं वा कुट्टेन वा चूर्णनं तानि च शाल्मल्या - वृक्षविशेषस्य तीक्ष्णाग्रा ये लोहकण्टका इव लोहकण्टकास्तेष्वभिसरणं च - आपेक्षिकमभिमुखागमनमपसरणं च निवर्त्तनं Jain Education tettonal For Personal & Private Use Only Mainelibrary.org
Page #36
--------------------------------------------------------------------------
________________ प्रश्नव्याकर0 श्रीअभयदेव0 वृत्तिः शाल्मलीतीक्ष्णाग्रलोहकण्टकाभिसरणापसरणे स्फाटनं च-सकद्दारणं विदारणं च-विविधप्रकारैरिति, ते च 41 अधर्मते अवकोटकबन्धनानि-बाहुशिरसां पृष्ठदेशे बन्धनानि यष्टिशतताडनानि च प्रतीतानि गलके-कण्ठे ब द्वारे |लात्-हठात् यान्युल्लम्बनानि-वृक्षशाखादावुद्धन्धनानि तानि गलकबलोल्लम्बनानि, शूलाग्रभेदनानि च प्राणवधव्यक्तानि, आदेशप्रपश्चनानि-असत्यार्थादेशतो विप्रतारणानि, 'खिंसनविमाननानि वातत्र खिंसनानि-नि- कारकाः न्दनानि विमाननानि-अपमानजननानि 'vighuTTapaNijaNANi'tti विघुष्टानां-एते पापाः प्रामुवन्ति स्वकृतं प्रेत्यतद|पापफलमित्यादिवाग्भिः संशब्दितानां प्रणयनानि-वध्यभूमिप्रापणानि विघुष्टप्रणयनानि वध्यशतानि व्य- वस्थाश्च क्तानि तान्येव माता-उत्पत्तिभूमिर्येषां तानि बध्यशतमातृकाणि वध्याश्रितदुःखानीत्यर्थस्तानि च एवमि- sU04 त्युक्तक्रमेण ते-पापकर्मकारिण इत्यनेन स्म्ब्न्ध्ः। पुव्वकम्मकयसंचयोवतत्ता निरयग्गिमहग्गिसंपलित्ता गाढदुक्खं महब्भयं कक्कसं असायं सारीरं मानसं च तिव्वं दुविहं वेदेति वेयणं पावकम्मकारी बहूणि पलिओवमसागरोवमाणि कलुणं पालेन्ति ते अहाउयं जमकातियतासिता य सदं करेंति भीया, किं ते?, अविभायसामिभायबप्पतायजितवं मुय मे मरामि दुब्बलो वाहिपीलिओऽहं किं dANi'si? एवंदारुणो णिय मा देहि मे पहारे उस्सासेतं (एयं) मुहुत्तयं मे देहि पसायं करेहि मा रुस वीसमामि गेविजं मुयह मे मरामि, गाढं तण्हातिओ अहं देह पाणीयं हंता पिय इमं जलं ॥ 17 ॥ विमलं सीयलंति घेत्तृण य नरयपाला तवियं तौयं से देंति कलसेण अंजलीसु दवण य तं पवेवियंगोवंगा dain Educationala For Personal & Private Use Only ISC Lainelibrary.org
Page #37
--------------------------------------------------------------------------
________________ AMR4XRRORATORS अंसुपगलंतपप्पुयच्छा छिण्णा तण्हाइयम्ह कलुणाणि जपमाणा विपेक्खन्ता दिसोदिसि अत्ताणा असरणा अणाहा अबंधवा धुविष्पहूणा विपलायंति य मिगा इव वेगेण भयुबिग्गा, घेत्तूण बला पलायमाणाणं निरणुकंपा मुहं विहाडेत्तुं लोहडंडेहिं कलकलं ण्हं वयणंसि छुभंति केइ जमकाइया हसंता, तेण दड्डा संतो रसंति य भीमाई विस्सराई रुवंति य कलुणगाई पारेवतगाव एवं पलवितविलावकलुणाकंदियबहुरुन्नरुदियसद्दो परिवेवितरुद्धबद्धयनारकारवसंकुलो णीसहो रसियभणियकुविउक्कूइयनिरयपालतजिय गेण्हकम पहर छिंद भिंद उप्पाडेहुक्खणाहि कत्ताहि विकत्ताहि य भुजो हण विहण विच्छभोच्छुब्भ आकड्ड विकड्ड किं ण जंपसि? सराहि पावकम्माई दुक्कयाई एवं वयणमहप्पगब्भो पडिसुयासहसंकुलो तासओ सया निरयगोयराण महाणगरडज्झमाणसरिसो निग्योसो सुच्चए अणिडो तहियं नेरइयाणं जाइजंताणं जायणाहिं, किं ते ?, असिवणदब्भवणजंतपत्थरसूइतलक्खारवाविकलकलंन्तवेयरणिकलंबवालुयाजलियगुहनिरंभण उसिणोसिणकंटइल्लदुग्गमरहजोयणतत्तलोहमग्गगमणवाहणाणि इमेहिं विविहेहिं आयुहेहिं किं ते मोग्गरमुसुंढिकरकयसत्तिहलगयमुसलचक्ककोंततोमरसूललौलभिं डिमालसद्द(द्ध)लपट्टिसचम्मेद्वदुहणमुडियासिखेडगखग्गचावनारायंकणककप्पणिवासिपरसुटंकतिक्खनिम्मल अण्णेहि य एयमादिएहिं असुभेहिं वेउविएहिं पहरणसतेहिं अणबद्धतिव्ववेरा परोप्परवेयणं उदीरेंति अभिहणंता, तत्थ य मोग्गरपहारचुण्णियमुसुंढिसंभग्गमहितदेहा जंतोवपीलणफुरंतकप्पिया केइत्थ सच ScotNCCCCCCCAMERA Jain Educatio n al For Personal & Private Use Only anelibrary.org
Page #38
--------------------------------------------------------------------------
________________ प्रश्नव्याकर0 श्रीअ भयदेव0 वृत्तिः ॥ 18 ॥ Jain Educationational mA vigattA NimmUNakaNNoTTaNAsikA छिणहत्थपादा असिकरकयतिक्ख कों तपरसुप्पहार फालियवासी - संतच्छितंगमंगा कलकलमाणखार परिसि त्तगाढडज्झतगत्तकुं तग्गभिण्णजज्जरियसव्वदेहा विलोलंति महीतले विसूणियंगमंगा, तत्थ य विगसुणगसियालकाकमज्जारसर भदी वियवियग्घगसद्दूलसी हदप्पियखुहाभिभूतेहिं णिच्चकालमणसिएहिं घोरा रसमाणभीमरूवेहिं अक्कमित्ता दढदाढागाढडक्ककड्डिय सुतिक्खनहफालिउद्धदेहा विच्छिष्पंते समंतओ विमुक्कसंधिबंधणावियंगमंगा कंककुररगिद्धघोरकट्ठवायसगणेहि 'य पुणो खरथिरदढणक्खलोहतुंडेहिं भवतित्ता पक्खाहयतिक्खणक्खविकिन्न जिन्भंछियनयणनिद्ध ओलुग्गविगतवयणा, उक्कोसंताय उपयंता निपतंता भर्मता पुष्वकम्मोदयोवगता पच्छाणुसएण उज्झमाणा दिंता पुरेकडाई कम्माई पावगाई तहिं 2 तारिसाणि ओसन्नचिक्कणाई दुक्खातिं अणुभवित्ता ततो य आउक्खएणं उडिया समाणा बहवे गच्छंति तिरियवसहिं दुक्खुत्तरं सुदारुणं जम्मणमरणजरावाहिपरियट्टणारहट्टं जलथलखहचरपरोप्परविहिंसणपत्रंचं इमं च जगपागडं वरागा दुक्खं पावेन्ति दीहकालं, किं ते?, सीउण्हतहाखुहवेयण अप्पईकाराडविजम्मणणिञ्चभौविग्गवासजग्गण व हवंधण ताडणं कणनिवायणाट्टिभंजणनासाभेयप्पहारदूमणछ विच्छेयणाभिओगपावणकसंकुसारनिवायदमणाणि वाहणाणि य मायापितिविप्पयोगसोपरिपीलणाणि य सत्यग्गिविसाभिघायगलगवलआवलणमारणाणि य गलजालुच्छिप्पणाणि पऔलणविकपणाणि य जावज्जीविगबंधणाणि पंजरनिरोहणाणि य सयूहनिद्धाडणाणि धमणाणि य दोहणाणि य कुदं For Personal & Private Use Only 1 adharma द्वारे प्राणवधकारकाः |प्रेत्यतद वस्थाश्च sU0 4 ॥ 18 ॥ v.jainelibrary.org
Page #39
--------------------------------------------------------------------------
________________ डगलबंधणाआण वाडगपरिवारणाणि य पंकजलनिमज्जणाणि वारिप्पवेसणाणि य ओवायणिभंगविसमणिवडणदवग्गिजालदहणाई य, एवं ते दुक्खसयसंपलित्ता नरगाउ आगया इहं सावसेसकम्मा तिरिक्खपंचेंदि एसु पाविति पावकारी कम्माणि पमायरागदोसबहुसंचियाई अतीव अस्सायककसाई 'puvvakammakayasaMcauvatatta'tti पूर्वकृतकर्मणां सञ्चयेनोपतप्ता-आपन्नसंतापा ये ते तथा, निरय एवाग्निनिरयाग्निस्तेन महाग्निनेव सम्प्रदीप्ता ये ते तथा, गाढदुःखां-प्रकृष्टदुःखरूपां द्विविधां वेदनां वेदयन्तीति योगः, किंभूतां?-महद्भयं यस्यां सा तथा तां कर्कशां कठिनद्रव्योपनिपातजनितत्वात् असातां-असाताख्यवेदनीयकर्मभेदप्रभवां शारीरीं मानसीं च तीव्रां-तीव्रानुभागबन्धजनितां पापकर्मकारिणः, तथा बहूनि पल्योपमसागरोपमाणि करुणा-दयास्पदभूताः करुणं वा पालयन्ति 'तेऽत्ति पूर्वोक्ताः पापकर्मकारिणः 'अहाउयंति यथावद्धमायुष्क, गाढयाऽपि वेदनया नोपक्राम्यत इति भावः, तथा यमकायिकैः-दक्षिणदिक्पालदेवनिकायाश्रितैरसुरैरंवादिभिरित्यर्थः त्रासिता-उत्पादितभया यमकायिकत्रासितास्ते च शब्दम्-आर्तस्वरं कुर्वन्ति भीतास्सन्तः, 'किं तेत्ति तद्यथा 'avihAva'tti हे अविभाव्य!-अविभावनीयखरूप 'सामित्ति हे खामिन् "bhAya'tti ! हे भ्रातः 'बप्पत्ति हे बप्प!, हे पितः! इत्यर्थः, एवं हे तात! 'जियवंति हे जितवन्-प्राप्तजयजीवित! 'मुयत्ति मुंच 'मेत्ति 'mAM'marAmitti म्रिये, इह च नारकाणां बहुवचनप्रक्रमेऽपि यदेकवचनं तदेकापेक्षं तजात्यपेक्षं छान्दसत्वाद्वेति, यतो दुर्बलो व्याधिपीडितोऽहं 'किं दाणि सित्ति किमिदानीमसि-भवसि ?, प्र.व्या.4 dain Education For Personal & Private Use Only anelibrary.org
Page #40
--------------------------------------------------------------------------
________________ प्रश्नव्याक ra0 श्रीअभयदेव0 वृत्तिः ॥ 19 ॥ 'एवंदारुणोति एवंप्रकारो दारुणो- रौद्रो निर्दयश्च निर्घृणश्च मा देहि मे मम महारान् 'उसासेतं मुहुत्तगं मे देहित्ति उच्चासमुच्छ्रसनमेनं-अधिकृतं एकं वा मुहूर्त्तकं यावत् मे - मह्यं देहीति प्रसादं कुरुत मा रुष्यत विश्रमामि विश्रामं करोमि 'गेविजं' ति ग्रैवेयकं ग्रीवाबन्धनं मुञ्च मे मम यतो 'marAmi'tti म्रिये तथा गाढं - अत्यर्थ 'taNhAiu'ti तृष्णार्दितः पिपासितोऽहं 'deha'tti दत्त पानीयं - जलमिति नारकेणोक्ते सति नरकपाला यद् भणन्ति तदाह - 'हंता' इति, यदि त्वं पिपासितस्ततो हंता हंदीति च वाऽऽमन्त्रणे पिय इदं जलं विमलं शीतलं, इतिः एतच्छब्दार्थः, भणन्तीति गम्यते, गृहीत्वा च निरयपालास्तसं त्रपुकं 'से' तस्य ददति । कलशेनाञ्जलिषु, दृष्ट्वा च तज्जलं प्रवेपिताङ्गोपाङ्गाः - कम्पितसकलगात्रा : अश्रुभिः प्रगलद्भिः प्रलुते-प्रहुते अक्षिणी येषां ते अश्रुप्रगलत्मष्ताक्षा:, 'छिन्ना तन्हाइयम्ह' इति भिन्नक्रमः तस्य चैवं सम्बन्धः - छिन्ना तृष्णाऽस्माकमित्येवंरूपाणि करुणानि वचनानीति गम्यते जल्पन्ति विपलायन्ते वेति योगः, विप्रेक्षमाणा 'दिसो disaM'ti एकस्या दिशः सकाशादन्यां दिशं, अत्राणाः - अनर्थप्रतिघातवर्जिता अशरणाः - अर्थकारकविरहिता अनाथाः - योगक्षेमकारिविरहिता अबान्धवाः स्वजनरहिता बन्धुविप्रहीणाः - विद्यमानबन्धवविप्रमुक्ताः, कथ। ञ्चिदेकार्थिकान्यप्येतानि पदानि न दोषाय, अनाथताप्रकर्षप्रतिपादकत्वादिति, विपलायन्ते विनश्यन्ति च, कथं ? - मृगा इव वेगेन भयोद्विग्ना इति, गृहीत्वा च बलात् हठादित्यर्थः, नारकानिति गम्यते, तेषां च विपलायमानानां निरनुकम्पा यमकायिका इति योगः, मुखं विद्याट्य- विदार्य लोहदण्डै: 'kalakalaM'ti kala - x // 19 // Jain Education nal For Personal & Private Use Only 1 adharma द्वारे प्राणवध कारकाः प्रेत्यतद वस्थाश्च sU0 4 ainelibrary.org
Page #41
--------------------------------------------------------------------------
________________ कलशब्दयोगात् कलकलं पूर्वोक्तं त्रपुकमिह स्मयते, ण्हेति वाक्यालङ्कारे, वदने-मुखे क्षिपन्ति, के इत्याह- है। 8 केचिद्यमकायिका-अम्बादयः, किंभूताः ?-हसन्त इति, ततो नारका यत् कुर्वन्ति तदाह-तेन च तप्तत्रपुणा दग्धाः सन्तो रसन्ति च प्रलपंति च, किंभूतानि वचनानीत्याह-भीमानि-भयकारीणि विखराणि-विकतश-8 ब्दानि तथा रुदन्ति च करुणकानि-कारुण्यकारीणि, क इवेत्याह-पारापता इव, एवमित्येवंप्रकारो निर्घोषः श्रयते इति सम्बन्धः, प्रलपितं-अनर्थभाषणं विलाप:-आर्त्तखरकरणं ताभ्यां करुणो यः स तथा, तथाऽऽक्रन्दितं-ध्वनिविशेषकरणं बहु-प्रभूतं 'रुन्नं ति अश्रुविमोचनं रुदितं-आराटीमोचनं एतेषामेतानि वा शब्दो यत्र । स तथा, तथा परिदेविताश्च-विलपिताः, वाचनान्तरे परिवेपिताश्च-प्रकम्पिता रुद्धाश्च बद्धकाश्च ये नारकास्ते तथा तेषां य आरवस्तेन यः सङ्कलः स तथा, निसृष्टो-नारकैर्विमुक्त आत्यन्तिको वा तथा रसिता:कृतशब्दा भणिता:-कृताव्यक्तवचनाः कुपिता:-कृतकोपाः उत्कूजिताः-कृताव्यक्तमहाध्वनयो ये निरय-15 पालाः तेषां यत्तर्जितं-ज्ञास्यसि रे पाप! इत्यादि भणितं नारकविषयं 'giNha'tti गृहाण क्रम-लङ्घयेत्यर्थः प्रहारो लकुटादिना छिद्धि खड्गादिना भिद्धि कुन्तादिना 'उप्पाडेहित्ति उत्पाटय भूतलादुत्क्षिप 'उक्खणाहित्ति उत्खनाक्षिगोलकबाहादिकं 'कत्ताहित्ति कृन्त कर्त्तय नासादिकं विकृन्त च-विविधप्रकारैः 'भुजोत्ति । भूयः एकदा हन्त ! पुनरपि पाठान्तरे भञ्ज-आमईय हन-ताडय, क्रियार्थो हनशब्दो निपातः, 'vihaNa'tti |विशेषेण ताडय 'विच्छुभत्ति विक्षिप पुकादिकं मुखे विकीर्ण वा कुरु, वाचनान्तरे विच्छुभ निष्कालये dain Education a l For Personal & Private Use Only 18Dainelibrary.org
Page #42
--------------------------------------------------------------------------
________________ प्रश्नव्याकर0श्रीअभयदेव0 वृत्तिः ॥ 20 ॥ त्यर्थः, 'ucchubha'tti आधिक्येन क्षिप-प्रवेशयेत्यर्थः, आकृष-अभिमुखमाकर्षणं कुरु विकृष-विपरीतं विक- अधर्मषणं कुरु, किं न जल्पसि?, वाचनान्तरे तु किं न जानासि ?, स्मर हे पाप ! कर्माणि दुष्कृतानि, एवं-अमुना द्वारे प्रकारेण यद्वदनं-नरकपालप्रतिपादनं तेन महाप्रगल्भ:-अतिस्फारो यः स तथा, 'पडिसुयोति प्रतिश्रुत्पति- प्राणवध शब्दकस्तद्रूपो यः शब्दस्तेन सङ्कुलः त्रासकः वाचनान्तरे तु 'बीहणओ तासणओ पैभओ aibha'tti कारकाः एकार्थाः, सदा-सर्वदा, केषां त्रासक इत्याह-कदर्थ्यमानानां-यात्यमानानां निरयगोचराणां-नरकवर्तिनां प्रेत्यतदमहानगरडज्झमाणसरिसोत्ति दह्यमानमहानगरघोषसदृशो निर्घोषो-महाध्वनिः श्रूयतेऽनिष्टः 'तहि-4 वस्थाश्च यति तत्र नरके, केषां सम्बन्धीत्याह-'नेरइयाणं' किंभूतानामित्याह-यात्यमानानां-कदर्थ्यमानानां यातनाभिः- कदर्थनाप्रकारैः, 'किं तेत्ति कास्ताः?-असिवन-खड्गाकारपत्रवनं, दर्भवनं प्रतीतं, दर्भपत्राणि छेदकानि तदग्राणि च भेदकानि भवन्तीति तद्यातनाहेतुत्वेनोक्तं, यंत्रप्रस्तरा-घरहादिपाषाणा यंत्रमुक्तपाषाणा वा यत्राणि च पाषाणाश्चेति वा यन्त्रपाषाणाः सूचीतलं-ऊर्द्धमुखशूचीकं भूतलं क्षारवाप्य:-क्षारद्रव्यभृतवाप्यः 'kalakalaMta'tti कलकलायमानं यत् त्रपुकादि तद्भुता वैतरण्यभिधाना या नदी सा कलकलायमानवैतरणी कदम्बपुष्पाकारा वालुका कदम्बवालुका ज्वलिता या गुहा-कन्दरा सा तथा ततो द्वन्द्वः ततोऽसिवनादिषु यन्निरोधनं-प्रक्षेपस्तत्तथा, उष्णोष्णे-अत्युष्णे ऽकण्टइल्लेत्ति कण्टकवति दुर्गमे-कृच्छ्रगतिके ॥ 20 रथे-शकटे यद्योजनं गवामिव तत्तथा ततो लोहपथे-लोहमयमार्गे यद गमनं-खयमेवावाहनं च-अपरैर्गवामिव Jain Educatives For Personal & Private Use Only ainelibrary.org
Page #43
--------------------------------------------------------------------------
________________ तत्तथा, ततः पदत्रयस्य द्वन्द्वः, 'इमेहिन्ति एभिर्वक्ष्यमाणैर्विविधैरायुधैः परस्परं वेदनामुदीरयन्तीति योगः I WI'kiM तेत्ति तद्यथा मुद्गरः-अयोधनः मुसुण्ढिः-ग्रहरणविशेषः 'karakarya'ti क्रकचं-करपत्रं शक्ति:-त्रिशलं हलं-लागलं गदा-लकुटविशेषः मुशलं चक्रं कुन्तं च प्रतीतं तोमरो-बाणविशेषः शूलं प्रतीतं 'lauDa'tti लकटं भिंडिमालः-प्रहरणविशेषः सद्धलो-भल्लः पटिसः-प्रहरणविशेषः 'चर्मेष्ट' चर्मवेष्टितपाषाणविशेषो द्रुघणोमुद्गरविशेषः मौष्टिको-मुष्टिप्रमाणः पाषाण एव असिखेटकं-असिना सह फलकं खड्गः-केवल एव चापंधनुः नाराचः-आयसो बाणः कणको-बाणविशेषः कल्पनी-कर्तिकाविशेषः वासी-काष्ठतक्षकोपकरणविशेषः । परशुः-कुठारविशेषः तत एतेषां द्वन्द्वः ततस्ते च ते टकतीक्ष्णा अग्रतीक्ष्णा निर्मलाश्चेति कर्मधारयः, ततस्तैरिति व्याख्येयं, तृतीयाबहुवचनलोपदर्शनादिति, अन्यैश्चेवमादिभिः अशुभैर्वक्रियः प्रहरणशतैरभिघ्नन्तः अनुबद्धतीववैरा-अविच्छिन्नोत्कटवैरभावाः परस्परं-अन्योऽन्यं वेदनामुदीरयन्ति, नारका एव तिसृभ्यः नरकपृथ्वीभ्यः, परतो नरकपालानांगमनाभावात्, 'तत्थे ति तत्र च परस्पराभिहननेन वेदनोदीरणेन मुद्गरप्रहारचूर्णितो मुसुण्ढिभिः सम्भग्नो मधितश्च-विलोडितो देहो येषां ते तथा, तथा यत्रोपपीडनेन स्फुरन्तश्च कल्पिताश्च-छिन्ना यन्त्रोपपीडनस्फुरत्कल्पिताः 'keitya'ti केचिदत्र-नरके सचर्मकाः-चर्मणा सह विकृत्ता-उत्लसाः पृथकृतचर्माण इत्यर्थः, तथा निर्मूलोल्लूनकर्णीष्टनासिकाश्छिन्नहस्तपादाः असिक्रकचतीक्ष्णकुन्तपरशूनां । प्रहारैः स्फाटिता-विदारिता येते तथा, वास्या संतक्षितान्यङ्गोपाङ्गानि येषां ते तथा, ततः padavayasya karma For Personal & Private Use Only
Page #44
--------------------------------------------------------------------------
________________ sU04 प्रश्नव्याक- धारयः, तथा 'kalakala'tti कलकलायमानक्षारेण यत्परिक्षिप्तं-परिषेकः तेन गाढं-अत्यर्थ 'DajhaMta'tti दह्य 1 अधर्मर0 श्रीअ- मानं गानं येषां ते तथा, कुन्ताग्रभिन्नो जर्जरितश्च सर्वो देहो येषां ते तथा ततः कर्मधारयः, 'विलोलिंति भयदेव0 निविलुलन्ति लुण्ठन्तीत्यर्थः महीतले-भूतले 'visUNiyaMgamaMga'tti जातश्वयथुकाङ्गोपाङ्गाः, वाचनान प्राणवधवृत्तिः ताग्रजिह्वाः, 'तत्थ यत्ति तथा च-महीतलविलोलने वृकादिभिः विक्षिप्यन्त इति योगः, तत्र वृका-I कारकाः 'suNaga'tti कौलेयकाः शृगाला:-गोमायवः काकाः-वायसाः मार्जारा-बिडालाः सरभाः-परासराः द्वीपि pretytd॥21॥ kA:-चित्रकाः 'विग्घयत्ति वैयाघ्राः व्याघ्रापत्यानि शार्दूला-व्याघ्राः सिंहाः प्रतीताः, एते च ते दर्पिता- वस्थाश्च श्व-दृप्ताः क्षदभिभूताश्व-बुभुक्षिता इति ते तथा तैः, नित्यकालमनशितैरिवानशितैः-निर्भोजनः घोरा-दासप्राणक्रियाकारिणः आरसन्तः-शब्दायमानाः भीमरूपाश्च येते तथा तैः, आक्रम्य दृढदंष्ट्राभिर्गाढं-अत्यर्थ । |'डकत्ति दृष्टाः 'kaDiya'tti कृष्टाश्च आकर्षिता येते तथा, सुतीक्ष्णनखैः स्फाटित ऊओ देहो येषां ते तथा ततः पदद्वयस्य कर्मधारयः,विक्षिप्यन्ते-विकीर्यन्ते 'समन्ततः' सर्वतः, किम्भूतास्ते?-विमुक्तसन्धिवन्धना:-श्लसाथीकृताङ्गसन्धानाः तथा व्यनितानि-विकलीकृतान्यङ्गानि येषां ते तथा, तथा कङ्काः-पक्षिविशेषाः कुररा-u क्रोशाः गृध्राः-शकुनिविशेषाः घोरकष्टा-अतिकष्टाश्च ये वायसास्तेषां गणास्तैश्च 'पुणो त्ति समुच्चयार्थः खराः कर्कशाः स्थिरा-निश्चलाः दृढा-अभङ्गुरा नखा येषां ते तथा लोहवत् तुंडं येषां ते तथा ततः कर्म- 11 ॥ 21 ॥ धारयस्तैरवपत्य-उपनिपत्य पक्षराहताः पक्षाहताः तीक्ष्णनखैर्विक्षिप्ता आकृष्टा जिह्वा आच्छिते च-आकृष्टे । dain Education For Personal & Private Use Only M ainelibrary.org
Page #45
--------------------------------------------------------------------------
________________ नयने-लोचने निर्दयं च निष्कृपं यथा भवत्येवं 'उल्लुगंति अवरुग्णं भग्नं विकृत्तं च वदनं येषां ते तथा, पाठान्तरेण 5 है अवलुग्णानि-छिन्नानि विकृत्तानि गात्राणि येषां ते तथा, उत्क्रोशन्तश्च-क्रन्दन्तः उत्पतन्तो निपतन्तो भ्रमन्तः पूर्वकर्मोदयोपगता इति च पदचतुष्टयं व्यक्तं, पश्चादनुशयेन-पश्चात्तापेन दह्यमानाः निन्दन्तो-जगुप्समानाः 'पुरेक्खडाई' पूर्वभवकृतानि कर्माणि-क्रियाः पापकानि-प्राणातिपातादीनि, ततः 'तहिं ति । तस्यां 2 रत्नप्रभादिकायां पृथिव्यां प्रकृष्टादिस्थितिके नरके तादृशानि जन्मान्तरे उपार्जितानि परमाधार्मिकोदीरितपरस्परोदीरितक्षेत्रप्रत्ययरूपाणि 'उस्सण्णचिक्कणाईति उस्सणं-प्राचुर्येण चिक्कणाई-दुर्विमोचानि । दुःखानि अनुभूय ततश्च निरयादायुःक्षयेणोद्वृत्ताः सन्तो बहवो गच्छन्ति तिर्यग्वसति-तिर्यग्योनि, यतोऽल्पा । एव मनुष्येषूत्पद्यन्ते, दुःखोत्तारां अनन्तोत्सर्पिण्यवसर्पिणीरूपकायस्थितिकत्वात् तस्यां सुदारुणां दुःखाश्रयत्वात् जन्मजरामरणव्याधीनां याः परिवर्तना:-पुनः पुनर्भवनानि ताभिररघट्ट इवारघट्टो या सा तथा 4 तां तिर्यग्वसतिं जलस्थलखचराणां परस्परेण विहिंसनस्य-विविधव्यापादनस्य प्रपञ्चो-विस्तारो यस्यां सा तथा तां, तस्यां च इदं वक्ष्यमाणप्रत्यक्षं जगत्प्रकटं न केवलमागमगम्यं किन्तु जङ्गमजन्तूनां प्रत्यक्षप्रमाण-16 सिद्धतया प्रकटमेवेति, वराका:-तपखिनः प्राणवधकारिण इति प्रक्रमः, दुःखं प्राप्नुवन्ति दीर्घकालं यावत्, किंतेत्ति तद्यथा शीतोष्णतृष्णाक्षभिर्वेदनाः तथा अप्रतीकारं-सूतिकादिरहितं अटवीजन्म-कान्तारजन्म नित्यं भयेनोद्विग्नानां मृगादीनां वासः-अवस्थानं जागरणं-अनिद्रागमनं च वधो-मारणं बन्धन-संयमनं Join Educati o nal For Personal & Private Use Only Jr.jainelibrary.org
Page #46
--------------------------------------------------------------------------
________________ 1 अधर्म द्वारे वृत्तिः प्रश्नव्याक- ताडनं-कुट्टनं अङ्कन-तप्तायाशलाकादिना चिह्नकरणं निपातनं-गदिऔ क्षेपणं अस्थिभञ्जन-कीकसामईनं ra0 श्रीअ- नासाभेदो-नासिकाविवरकरणं प्रहारः 'दूमणति दवनमुपतापः छविच्छेदनं-अवयवकतनं अभियोगमाभयदेवीपणं-हठाद् व्यापारप्रवर्त्तनं कसः-चर्मयष्टिका अङ्कशश्च-मृणिः आरा च-प्रवणदण्डान्तर्वर्तिनी लोहश लाका तासां निपातः-शरीरनिवेशनं दमनं-शिक्षाग्राहणं ततो द्वन्द्वस्ततः एतानि प्राप्नुवन्तीति प्रक्रमः, वाह नानि च भारस्येति गम्यं, मातापितृविप्रयोगः, श्रोतसां-नासामुखादिरन्ध्राणां च प्र्पीद्द्नानि-र्ज्वादिदृद्ध्॥22॥ बन्धनेन बाधनानि यानि तानि तथा शोकपरिपीडितानि वा ततो द्वन्द्रः, ततस्तानि च शस्त्रं चाग्निश्च विषं। च प्रसिद्धानि तैरभिघातश्च-अभिहननं गलस्य-कण्ठस्य गवलस्य-शृङ्गस्य आवलनं च-मोटनं अथवा गलकस्य बलादावलनं मारणं चेति तानि च गलेन-बडिशेन जालेन च-आनायेन 'उच्छिपणाणित्ति जलमध्यान्मत्स्यादीनामुत्क्षेपणानि-आकर्षणानि यानि तानि तथा, 'पौलनं' पचनं 'विकल्पनं छेदनं ते च यावज्जीविकबन्धनानि पञ्चरनिरोधनानि चेति पदद्वयं व्यक्तं, खयथ्यान्निआटनानि च-खकीयनिकायात् निष्कालनानीत्यर्थः, धमनानि-महिष्यादीनां वायुपूरणादीनि च दोहनानि च प्रतीतानि कुदण्डेन-बन्धनविशेषेण गले-कण्ठे यानि बन्धनानि तानि तथा वाटेन-वाटकेन वृत्त्येत्यर्थः, परिवारणानि-निराकरणानि यानि तानि तथा तानि च पंकजलनिमजनानि-कर्दमप्रायजले बोलनानि वारिप्रवेशनानि च-जले क्षेपाः तथा "ओवायत्ति अवपातेषु गाविशेषेषु उदक इत्येवंरूढेषु पतनेन निभङ्गो-भञ्जनं गात्राणामवपातनिभङ्गः स च विष प्राणवधकारकाः प्रेत्यतदवस्थाश्च sU0 4 22 ॥ Jain Education| Ninal For Personal & Private Use Only I ainelibrary.org
Page #47
--------------------------------------------------------------------------
________________ मात्पर्वतटंकादेर्निपतनं विषमनिपतनं तच दवाग्निज्वालाभिर्दहनं चेति तानि आदिर्येषां तानि तथा, क आणि प्राप्नुवन्तीति योगः, एवमुक्तन्यायेन ते प्राणघातिनः दुःखशतसम्प्रदीप्ता नरकादागता इह तिर्यग्लोके. किंभूताः?-सावशेषकमाणः तिर्यकपञ्चेन्द्रियेषु प्रामवन्ति पापकारिणः, कानीत्याह ?-कर्माणि-कर्मजन्यानि दुःखानीति भावः, प्रमादरागद्वेषैर्षहनि यानि सञ्चितानि-उपार्जितानि, तथा अतीव-अत्यर्थमसातकर्कशानि-असातेषु-दुःखेषु मध्ये कर्कशानि-कठोराणि यानि तानि त्था। भमरमसगमच्छिमाइएसु य जाइकुलकोडिसयसहस्सेहिं नवहिं चौरिंदियाण तहिं तहिं चेव जम्मणमरणाणि अणुभवंता कालं संखेजकं भमंति नेरइयसमाणतिव्वदुक्खा फरिसरसणघाणचक्खुसहिया तहेव तेइंदिएसु कुंथुपिप्पीलिकाअवधिकादिकेसु य जातिकुलकोडिसयसहस्सेहिं अहहिं अणूणएहिं तेइंदियाण तहिं 2 चेव जम्मणमरणाणि अणुहवंता कालं संखेजकं भमंति नेरइयसमाणतिव्वदुक्खा फरिसरसणघाणसंपउत्ता गंडू. लयजलूयकिमियचंदणगमादिएसु य जातीकुलकोडिसयसहस्सेहिं सत्तहिं अणूणएहिं वेइंदियाण तहिं 2 चेव जम्मणमरणाणि अणुहवंता कालं संखिज्जकं भमंति नेरइयसमाणतिव्वदुक्खा फरिसरसणसंपउत्ता पत्ता एगिदियत्तणंपि य पुढविजलजलणमारुयवणप्फति सुहुमवायरं च पज्जत्तमपज्जत्तं पत्तेयसरीरणाम साहारणं च पत्तेयसरीरजीविएसु य तत्थवि कालमसंखेजगं भमंति अणंतकालं च अणंतकाए फासिंदियभावसंपउत्ता दुक्खसमुदयं इमं अणिटुं पाविति पुणो 2 तहिं 2 चेव परभवतरुगणगहणे कोदालकुलियदालणस-. Jain Education a l For Personal & Private Use Only Jhelibrary.org
Page #48
--------------------------------------------------------------------------
________________ प्रश्नव्याक ra0 श्रीअ भयदेव0 वृत्तिः ॥ 23 ॥ Jain Education लिलमलणखंभणभणाणलाणिल विविहसत्थघट्टणपरोप्पराभिहणणमारणविरहणाणि य अकामकाई पर - गोदीरणाहि य कज्जपओयणेहि य पेस्सपसुनिमित्तओसहाहारमाइएहिं उक्खणण उक्कत्थणपयणको - णपीसणपिट्टणभजणगाण आमोडण सडणफुडणभञ्जणछेयणतच्छणविलुंचणपत्तज्झोडण अग्गिदहणाइयाति, एवं ते भवपरंपरादुक्खसमणुबद्धा अडंति संसारवीहणकरे जीवा पाणाइवायनिरया अनंतकालं जेविय इह माणुसत्तणं आगया कहिं वि नरगा उच्चट्टिया अधन्ना तेविय दीसंति पायसो विकयविगलरूवा खुज्जा वडभा य वामणाय बहिरा काणा कुंटा पंगुला विउला य मूका य मंमणा य अंधयगा एगचक्खू विणिहयसवेल्या वाहिरोगपीलिय अप्पाउयसत्थवज्झवाला कुलक्खणुक्किन्नदेहा दुब्बलकुसंघयण कुप्पमाणकुसंठिया कुरूवा किविणा यहीणा हीणसत्ता निच्चंसोक्खपरिवज्जिया असुहदुक्खभागणरगाओ इहं सावसेसकम्मा, एवं णरगं तिरिक्खजोणिं कुमाणुसत्तं च हिंडमाणा पार्वति अणंताई दुक्खाई पावकारी एसो सो पाणवहस्स फलविवागो इहलोइओ पारलोइओ अप्पसुहो बहुदुक्खो महभयो बहुरयप्पगाढो दारुणो कक्कसो असाओ वाससहस्सेहिं मुच्चती, न य अवेदयित्ता अस्थि हु मोक्खोत्ति एवमाहंसु, नायकुलनंदणो महप्पा जिणो उ वीरवरनाम जो कहै सहपाणवहणस्स फलविवागं, एसो सो पाणवहो चंडो रुद्दो खुद्दो अणारिओ निग्घिणो निसंसो महभओ वीहणओ तासणओ अणजो उब्वेयणओ य णिरवयक्खो निद्धम्मो निष्पिवासो निक्कलुणो निरयवासगमण निघणो मोहमहन्भयपवडओ मरणवेमणसो पढमं अहम्मदारं समत्तं timi ॥ 1 ॥ ( sU04 ) For Personal & Private Use Only 1 adharma द्वारे प्राणवधकारकाः प्रेत्यतद वस्थाश्च sU0 4 ॥ 23 ॥ inelibrary.org
Page #49
--------------------------------------------------------------------------
________________ Jain Education. 1 तथा भ्रमरमशकमक्षिकादिषु चेति सप्तम्याः षष्ठ्यर्थत्वात् भमरादीनामिति व्याख्येयं चतुरिन्द्रियाणामिति च संबन्धनीयं अथवा चतुरिन्द्रियाणां भ्रमरादिकेषु जातिकुल कोटीशतसहस्रेष्वेवं घटनीयमिति, जातौ चतु रिन्द्रियजातौ यानि कुलकोटीशतसहस्राणि तानि तथा तेषु तथा 'navasu'tti 'तहिं 2 चेव' त्ति तत्रैव 2 चतुरिन्द्रियजातावित्यर्थः, जननमरणान्यनुभवन्तः कालं सङ्ख्यातकं - सङ्ख्यातवर्षसहस्रलक्षणं भ्रमन्ति, किम्भूता: :नारकसमान तीव्र दु:खाः स्पर्शनरसनप्राणचक्षुः सहिताः इन्द्रियचतुष्टयोपेता इत्यर्थः, 'तथैवेति यथैव चतुरि न्द्रियेषु तथैव त्रीन्द्रियेषु जननान्यनुभवन्तो भ्रमन्तीति प्रक्रमः । एतदेव प्रपञ्चयन्नाह - कुंथुपिपीलिकाअवधिकादिकेषु च जातिकुल कोटिशतसहस्रेष्वित्यादीन्द्रियगमान्तं चतुरिन्द्रियगमवन्नेयं, नवरं 'gaMDUlaya'tti अलसाः 'caMdaNaga'tti अक्षाः तथा 'पत्ता egiMdiyattaNaMpiya'tti न केवलं पञ्चेन्द्रियादित्व - मेव प्राप्ताः एकेन्द्रियत्वमपि च प्राप्ता दुःखसमुदयं प्राप्नुवन्तीति योगः, किम्भूतमेकेन्द्रियत्वमित्याह - पृथ्वी। जलज्वलन मारुतवनस्पतिसम्बन्धि यत् एकेन्द्रियत्वं तत्पृथिव्याद्येवोच्यते पुनः किम्भूतं तत् ? - सूक्ष्मं बादरं च तत्तत्कर्मोदयसम्पाद्यं च तथा पर्याप्तमपर्याप्तं च तत्तत्कर्मोत्पाद्यमेव तथा प्रत्येकशरीरनामकर्मसम्पाद्यं प्रत्येकशरीरनामैवोच्यते साधारणशरीरनामकर्म्मसम्पाद्यं च साधारणं पर्याप्तादिपदानां च कर्म्मधारयः, चकारः समुच्चये, एवंविधं चैकेन्द्रियत्वं प्राप्ताः कियन्तं कालं भ्रमन्तीति भेदेनाह - 'पत्तेयेत्यादि, 'tatthavi'tti तत्रापि एकेन्द्रियत्वे प्रत्येकशरीरे जीवितं - प्राणधारणं येषां ते प्रत्येकशरीरजीवितास्तेषु - पृथिव्यादिषु चकार For Personal & Private Use Only [nelibrary.org
Page #50
--------------------------------------------------------------------------
________________ वृत्तिः प्रश्नव्याक-उत्तरवाक्यापेक्षया समुच्चयाः, कालमसङ्ख्यातं भ्रमन्ति, अनन्तकालं चानन्तकाये साधारणशरीरेष्वित्यर्थः, 11 अधर्मर0 श्रीअ- आह च-"अस्संखोसप्पिणिउस्सप्पिणी एगिदियाणय चउण्हं । ता चेव ऊ अणंता वणस्सईए उ बोद्धव्वा । द्वारे भयदेव. भा॥1॥" इति, किम्भूतास्ते?-स्पर्शेन्द्रियस्य भावेन-परिणामेन सत्तया वा सम्प्रयुक्ता येते तथा, दुःखसमु प्राणवधदयमिदं वक्ष्यमाणमनिष्टं प्रामुवन्ति, पुनः 2 तत्रैव 2 एकेन्द्रियत्वे इत्यर्थः, किम्भूते?-पर:-प्रकृष्टः सर्वोत्कृष्ट कारकाः प्रेत्यतदकायस्थितिकत्वाद् भव-उत्पत्तिस्थानं तरुगणगणो-वृक्षगुच्छादिवृन्दसमूहो यत्रैकेन्द्रियत्वे पाठान्तरे तु प्र्॥24॥ भवतरुगणैर्गहनं यत्तत्तथा, तत्र दुःखसमुदयमेवाह-कुद्दालो-भूखनित्रं कुलिकं-हलविशेषस्ताभ्यां दालनं ति वस्थाश्च |-विदारणं यत्तत्तथा, एतत्पृथिवीवनस्पत्योर्दुःखकारणमुक्तं, सलिलस्य मलनं च मईनं 'bhaNaM'ti क्षोभणं, sU0 4 च 'संभणति रोधनं च सलिलमलनक्षोभणरोधनानि, अनेनाप्कायिकानां दुःखमुक्तं, अनलानिलयोः-अग्निवातयोर्विविधैः शस्त्रैः स्वकायपरकायभेदैः यत् घट्टनं-सङ्घाटनं तत्तथा, अनेन च तेजोवायवोर्दुःखमुक्तं, परस्पराभिहननेन यन्मारणं च प्रतीतं विराधनं-परितापनं ते तथा ततो द्वन्द्वोऽतस्तानि च दुःखानि भवन्तीति गम्यं, तानि किम्भूतानि?-अकामकानि-अनभिलषणीयानि, एतदेव विशेषेणाह-परप्रयोगोदीरणाभिः-खव्यतिरिक्तजनव्यापारदुःखोत्पादनाभिनिष्प्रयोजनाभिरिति हृदयं, काय प्रयोजनैश्च-अवश्यकरणीयप्रयोज किम्भूतैः?-प्रेष्यपशुनिमित्तकर्मकरगवादिहेतोरुपलक्षणत्वात्तदन्यनिमित्तं च यान्यौषधाहारादीनि तानि तथा तैरुत्खननं-उत्पाटनं उत्कथनं-त्वचोऽपनयनं पचनं पाकः कहनं-चूर्णनं प्रेषणं-घरद्यादिना दलनं पिट्टनं-ताडनं ॥ 24 ॥ Jain Education a l For Personal & Private Use Only N ainelibrary.org
Page #51
--------------------------------------------------------------------------
________________ भर्जन-भ्राष्ट्रपचनं गालनं-छाणनं आमोटनं-ईषद्भञ्जनं शटनं-खत एव विशरणं स्फुटनं-खत एव द्विधाभावगमनं भञ्जन-आमईनं छेदन-प्रतीतं तक्षणं-काष्ठादेरिव वास्यादिना विलुश्चनं-लोमाद्यपनयनं पत्रज्झोडनं-तरुपान्तपल्लवफलादिपातनं अग्निदहनं प्रतीतं, एतान्यादिर्येषां तानि दुःखान्येकेन्द्रियाणां भवन्तीति गम्यं, तथा एकेन्द्रियाधिकारं निगमयन्नाह-एवम्-उक्तक्रमेण ते एकेन्द्रियाः भवपरम्परासु यद दःखं तत्समनुबई-अविच्छिन्नं येषां ते तथा अटन्ति संसारे एव 'bIhaNakareM'tti भयङ्करः तत्र जीवाः प्राणातिपातनिरता अनन्तं कालं यावदिति । अथ प्राणातिपातकारिणो नरकादुद्धृता मनुष्यगतिगता यादृशा भवन्ति तथोच्यते-'जेऽवियेत्यादि येऽपिचेह मर्त्यलोके मानुषत्वमागताः-प्राप्ताः कथञ्चित् कृच्छ्रादित्यर्थो 4 नरकादुद्धृताः अधन्यास्तेऽपिच दृश्यन्ते प्रायशः-प्रायेण विकृतविकलरूपाः, प्रायशोग्रहणेन तीर्थकरादिभिर्व्यभिचारः परिहृतः, विकृतविकलरूपत्वमेव प्रपञ्चयन्नाह-कुब्जा:-वक्रजङ्घाः वटभाश्च-वक्रोपरिकाया वामनाश्च-कालानौचित्येनातिहखदेहा बधिराः प्रतीताः काणा:-दीपकाणाः फरला इत्यथैः, कुण्टाश्च-विकृतहस्ताः पङ्गुलाः-गमनासमर्थजङ्घाः विकलाश्च-अपरिपूर्णगात्राःमूकाश्च-वचनासमर्थाः पङ्गुलाः अविय जलमूर्यत्ति पाठान्तरं तत्र अपिचेति समुच्चये जलमूका:-जलप्रविष्टस्येव 'वुडबुड' इत्येवंरूपो ध्वनिर्येषां मन्मनाश्च-येषां जल्पतां स्खलति वाणी 'aMdhillaga'tti अन्धाः एक चक्षुर्विनिहतं येषां ते एकचक्षुर्विनिहताः 'सचिल्लयत्ति सर्वापचक्षुषः पाठान्तरेण 'सपिसल्लयत्ति तत्र सह पिसल्लयेन-पिशाचेन वर्तन्त इति सपिसल्लयाः व्या pr.vyaa.5॥ Jain Education For Personal & Private Use Only Visinelibrary.org
Page #52
--------------------------------------------------------------------------
________________ OM प्रश्नव्याक-धिभिः-कुष्ठायै रोगैः-ज्वरादिभिर्विशिष्टाभिर्वा आधिभिः-मनःपीडाभिः रोगैश्च पीडिता व्याधिरोगपीडिताः । 1 अधर्मर0श्रीअ- अल्पायुषः-स्तोकजीविताः शस्त्रेण हन्यन्ते ये ते शस्त्रवध्याः बाला:-बालिशाः ततोऽन्धकारादीनां द्वन्द्वः, कुल- द्वारे भयदेव0 क्षणैः-अपलक्षणैरुत्कीर्णः-आकीर्णो देहो येषां ते तथा, दुर्बलाः कृशाः कुसंहननाः बलविकलाः कुप्रमाणाः । प्राणवधवृत्तिः अतिदीर्घा अतिहखा वा कुसंस्थिता:-कुसंस्थानाः ततो दुर्बलादीनां द्वन्द्वः, अत एव कुरूपाः कृपणाश्च- कारकाः रङ्काः अत्यागिनो वा हीना जात्यादिगुणहीनसत्त्वाः-अल्पसत्त्वाः नित्यं सौख्यपरिवर्जिताः ashubhm-ashubhaa||25|| प्रेत्यतदनुवन्धि यदुःखं तभागिनः नरकादुद्धृतास्सन्तः इह-मनुष्यलोके दृश्यन्ते सावशेषकर्माण इति निगमनं । / वस्थाश्च अथ यादृशं फलं ददातीत्येतन्निगमयन्नाह-'eva'mityAdi एवमुक्तक्रमेण नरकतिर्यग्योनीः कुमानुषत्वं च । sU04 हिण्डमाना:-अधिगच्छन्तः प्रामुवन्ति अनन्तकानि दाखानि पापकारिणः प्राणवधकाः, विशेषेण निगमयनाह-एष स प्राणवधस्य फलविपाकः इहलौकिक:-मनुष्यापेक्षया मनुष्यभवाश्रयः पारलौकिक:-मनुष्यापेक्षया नरकगत्याद्याश्रितः अल्पसुखो-भोगसुखलवसम्पादनात् अविद्यमानसुखो वा बहुदुःखो नरकादिदु:खकारणत्वात् 'महब्भउऽत्ति महाभयरूपः बहुरजः-प्रभूतं कर्म प्रगाढं-दुर्मोचं यत्र स तथा दारुन्नो-रौद्र्ः। कश:-कठिनः असात:-असातवेदनीयकर्मोदयरूपः वर्षसहस्रैर्मच्यते ततः प्राणीति शेषः, न च-नैव अवेदयित्वा तमिति शेषः अस्ति मोक्षः अस्मादिति शेषः, इतिशब्दः समाप्तौ, अथ केनायं द्वारपश्चकप्रतिबद्धमा ॥ 25 ॥ णातिपातलक्षणाश्रवद्वारप्रतिपादनपरः प्रथमाध्ययनार्थः प्ररूपित इति जिज्ञासायामाह-एवं ति एवंप्रकारम FCLOCCAC - 12 -) 040-40 dain Education For Personal & Private Use Only nelibrary.org
Page #53
--------------------------------------------------------------------------
________________ तीन्द्रियभूतभव्यभविष्यदर्थविषयस्फुटप्रतिभासप्रकाशनीयमभिहितं वस्तु 'आहंसुत्ति आख्यातवान् 'ज्ञात18|कुलनन्दनः' ज्ञाता:-क्षत्रियविशेषाः तत्कुलनन्दनः-तद्वंशसमृद्धिकरः महात्मेति प्रतीतं, जिनस्तु-जिन एव वीरवरनामधेयः-वीरवरेति प्रशस्तनामा, तथा कथितवांश्च प्राणवधस्य फलविपाक, अध्ययनार्थस्य महावीराभिहितत्वे प्रतिपादितेऽपि यत् पुनस्तत्फलविपाकस्य वीरकथितत्वाभिधानं तत्प्राणवधस्यैकान्तिकाशुभफलत्वेनात्यन्तपरिहाराविष्करणार्थमिति, अथ शास्त्रकारः प्राणवधस्य खरूपं प्रथमद्वारोपदर्शितमपि निगमनार्थं । पुनदर्शयन्नाह-एष स प्राणवधोऽभिहितः योऽनन्तरं स्वरूपतः पर्यायतः विधानतः फलतः कर्तृतश्च वक्तुं प्रति-8 ज्ञात आदावासीत्, किम्भूत इत्याह-चण्डः-कोपनः तत्प्रवर्तितत्वाचण्डः रौद्ररसप्रवर्तितत्वात् रौद्रः क्षुद्रजनाचरितत्वात् क्षुद्रः अनार्यलोककरणीयत्वादनार्यः घृणाया अत्राविद्यमानत्वान्निघृणः निःशूकजनकतत्वान्नृशंसः महाभयहेतुत्वात् महाभयः 'बीहणउत्ति भयान्तरप्रवर्तितत्वात् त्रासकः उत्रासहेतुत्वात् a-18 न्याय्यो-न्यायादपेतत्वात् उद्धेजनकश्च उद्वेगहेतुत्वात् निरवकाङ्क्षः परप्राणापेक्षावर्जित इत्यर्थः, निर्द्धर्मो-ध दिपक्रान्तः निष्पिपासः-वध्यं प्रति लेहविरहात् निष्करुणो-विगतदयः निरयवासगमननिधन इति व्यक्तं मोहमहाभयप्रकर्षकः-तत्प्रवर्तकः मरणेन वैमनस्य-दैन्यं यत्र स मरणवैमनस्यः । प्रथममधर्मद्वारं-मृषावादाद्यपेक्षयेदमाद्यमाश्रवद्वारं समाप्त-तवक्तव्यतापेक्षया निष्ठां गतं इतिशब्दः समाप्तौ ब्रवीमि-प्रतिपादयामि तीर्थकरोपदेशेन न खमनीषिकयेति, एतच सुधर्मस्वामी जम्बूस्वामिनः खवचसि सर्वज्ञवचना Jain Education For Personal & Private Use Only anelbrary.org
Page #54
--------------------------------------------------------------------------
________________ प्रश्नव्याकर0 श्रीअ- भयदेव0 वृत्तिः 1 अधर्म द्वारे मृषावाद|स्य स्वरूपं नामानि च sU0 5-6 श्रितत्वेनाव्यभिचारीदमिति प्रत्ययोत्पादनार्थ तथा स्वस्य गुरुपरतन्त्रताविष्करणार्थ विनेयानां चैतन्यायप्रदर्शनार्थमाख्यातवानिति । प्रश्नव्याकरणाङ्गस्य प्रथमाध्ययनविवरणं समाप्तम् ॥ 1 ॥ DE-- / व्याख्यातं प्रथममध्ययनं, अथ द्वितीयमारभ्यते, अस्य चायमभिसम्बन्धः-पूर्व खरूपादिभिः प्राणातिपातः प्रथमाश्रवद्वारभूतः प्ररूपितः, इह तु सूत्रक्रमप्रामाण्याद् द्वितीयाश्रवद्वारभूतो मृषावादस्तथैव प्ररूप्यते, इत्येवंसम्बन्धस्यास्याध्ययनस्येदमादिसूत्रम् जंबू बितियं च अलियवयणं लहुसगलहुचवलभणियं भयंकरं दुहकर अयसकर वेरकरगं अरतिरतिरागदोसमणसंकिलेसवियरणं अलियनियडिसातिजोयबहुलं नीयजणनिसेवियं निस्संसं अप्पच्चयकारकं परमसाहुगरहणिजं परपीलाकारकं परमकिण्हलेस्ससहियं दुग्गइविणिवायवडणं भवपुणब्भवकरं चिरपरिचियमणुगतं दुरन्तं कित्तियं वितितं अध्म्म्दार्ण्। (sU05) तस्स य णामाणि गोण्णाणि होति तीसं, तंजहा-अलियं 1 सढं 2 अणजं 3 मायामोसो 4 असंतकं 5 कूडकवडमवत्थुगं च 6 निरत्ययमवत्थयं च 7 विद्देसगरहणिजं 8 अणुज्जुकं 9 कक्कणा य 10 वंचणा य 11 मिच्छापच्छाकडं च 12 साती उ 13 उच्छन्नं 14 उक्कलं च 15 अटू 16 अब्भक्खाणं च 17 किब्बिसं 18 वलयं 19 गहणं च 20 मम्मणं च 21 नूमं 22 निययी 23 अप्पच्चओ 24 असमओ 25 असच्चसंधत्तणं 26 विवक्खो 27 अवहीयं 28 उवहिअसुद्धं 29 ॥ 26 ॥ Jain Education For Personal & Private Use Only F inelibrary.org
Page #55
--------------------------------------------------------------------------
________________ 5 अवलोवोत्ति 30, अविय तस्स एयाणि एवमादीणि नामधेजाणि होति तीसं सावजस्स अलियस्स वैजो गस्स अणेगाई (sU06) 'जंबू' इत्यादि, जम्बूरिति शिष्यामन्त्रणवचनं, द्वितीयं च-द्वितीयं पुनराश्रवद्वारं अलीकवचनं-मृषावादः, इद- मपि पञ्चभिदृशकादिद्वारैः प्ररूप्यते, तत्र यादृशमिति द्वारमाश्रित्यालीकवचनस्य खरूपमाह-लघु:-गुणगौरवरहितः स्वः-आत्मा विद्यते येषां ते लघुखकास्तेभ्योऽपि ये लघवस्ते लघुखकलघवस्ते च ते चपलाश्च कायादिभिरिति कर्मधारयः तैरेव भणितं यत्तत्तथा, तथा भयङ्करं दुःखकरमयशःकरं वैरकरं यत्तत्तथा, अरतिरतिरागद्वेषलक्षणं मनःसङ्क्लेशं वितरति यत्तत्तथा, अलिक:-शुभफलापेक्षया निष्फलो यो निकृतेः-वाचनप्रच्छादनार्थ वचनस्य 'sAi'tti अविश्रम्भस्य च अविश्वासवचनस्य योगो-व्यापारस्तेन बहुलं-प्रचुरं यत्तत्तथा, नीचैः-जात्यादिहीनैर्जनैः प्राय इदं निषेवितं-कृतं तत्तथा, नृशंसं-शूकावर्जितं निःशंसं वा-श्लाघारहितं अप्रत्ययकारक-विश्वासविनाशकरं, इतः पदचतुष्टयं कण्ठ्यं, तथा भवे-संसारे पुनर्भवं-पुनः2जन्म करोतीति पुनर्भवकरं चिरपरि|चितं-अनादिसंसाराभ्यस्तं अनुगतं-अविच्छेदेनानुवृत्तं दुरन्तं-विपाकदारुणं द्वितीयमधर्मद्वारं पापोपाय इति, एतेन यादृश इत्युक्तं । अथ यन्नामेत्यभिधातुकाम आह-तस्सेऽत्यादि सुगम, यावत्तद्यथा-अलिकं 1 शठं शठस्य-मायिनः कर्मत्वात् 2 अनार्यवचनत्वादनार्य 3 मायालक्षणकषायानुगतत्वान्मृषारूपत्वाच मायामृषा MI4 'असंतगंति असदाभिधानरूपत्वादसत्कं 5 'कूडकवडमवत्थुति कूट-परवञ्चनार्थ न्यूनाधिकभाषणं 3439 Join Educatio nal For Personal & Private Use Only M ainelibrary.org
Page #56
--------------------------------------------------------------------------
________________ प्रश्नव्याकर0 श्रीअभयदेव0 द्वारे वृत्तिः ॥ 27 ॥ कपट-भाषाविपर्ययकरणं अविद्यमानं वस्तु-अभिधेयोऽर्थो यत्र तदवस्तु, पदत्रयस्याप्येतस्य कथश्चित्समाना- 1 अधर्मर्थत्वेनैकतमस्यैव गणनादिदमेकं नाम 6 निरस्थयमवत्थयं वत्ति निरर्थकं सत्यार्थानिष्क्रान्तं अपार्थ-अपगतसत्यार्थ, इहापि द्वयोः समानार्थतया एकतरस्यैव गणनादेकत्वम् 7 'विद्देसगरहणिज्जति विद्वेषो-मत्सर- मृषावादस्तस्माद् गर्हते-निन्दति येन अथवा तत्रैव विद्वेषात् गर्यते साधुभिर्यत् तद्विद्वेषगर्हणीयमिति 8 अनृजुकं- स्य स्वरूपं वक्रमित्यर्थः 9 कल्कं-पापं माया वा तत्करणं कल्कना सा च 10 वञ्चना 11 'मिच्छापच्छाकडं वत्ति मिथ्ये-नामानि च तिकृत्वा पश्चात्कृतं न्यायवादिभिर्यत्तत्तथा 12 सातिः-अविश्रम्भः 13 'उच्छन्नं ति अपशब्दं-विरूपं छन्नंखदोषाणां परगुणानां वाऽऽवरणमपच्छन्नं, उत्थत्वं वा न्यूनत्वं 14 'उक्कूलं वत्ति उत्कूलयति-सन्मार्गादपध्वंसयति कूलाद्वा-न्यायसरित्प्रवाहतटादूर्ध्वं यत्तदुत्कूलं पाठान्तरेण उत्कलं-ऊर्ध्व धर्मकलाया यत्तत्तथा 15 आर्त-ऋतस्य पीडितस्येदं वचनमितिकृत्वा 16 अभ्याख्यानं परमभि असतां दोषाणामाख्यानमित्यर्थः 17 किल्बिषं किल्बिषस्य-पापस्य हेतुत्वात् 18 वलयमिव वलयं वक्रत्वात् 19 गहनमिव गहनं दुर्लक्ष्यान्त|स्तत्त्वत्वात् 20 मन्मनमिव मन्मनं चास्फुटत्वात् 21 'नूमति प्रच्छादनं 22 निकृतिः-मायायाः प्रच्छादनार्थ ॥ वचनं 23 अप्रत्ययः-प्रत्ययाभावः 24 असमयः-असम्यगाचारः 25 असत्यं-अलीकं सन्दधाति-अच्छिन्नं क-| रोतीति असत्यसन्धस्तभावो असत्यसन्धत्वं 26 विपक्षः सत्यस्य सुकृतस्य चेति भावः 27 'अवहीय ति। ॥ 27 ॥ अपसदा-निन्द्या धीर्यस्मिंस्तदपधीकं पाठान्तरेण 'आणाइयं आज्ञा जिनादेशमतिगच्छति-अतिक्रामति Jain Educati o nal For Personal & Private Use Only 4 jainelibrary.org
Page #57
--------------------------------------------------------------------------
________________ यत्तदाज्ञातिगं 28 'उवहिअसुद्धंति उपधिना-मायया अशुद्धं-सावद्यमुपध्यशुद्धं 29 अवलोपो-वस्तुसद्भावप्रच्छादनं, इतिरेवंप्रकारार्थः, अपिचेति समुच्चयार्थः, 30, 'तस्स एयाणि एवमाईणि णामधेजाणि होति तीसं। सावजस्स अलियस्स वयजोगस्स अणेगाईति इह वाक्ये एवमक्षरघटना कार्या-तस्यालीकस्य सावद्यस्य वाग्योगस्य एतानि-अनन्तरोदितानि त्रिंशत् एवमादीनि-एवंप्रकाराणि चानेकानि नामधेयानि नामानि भवन्तीति यन्नामेति द्वारं प्रतिपादितम् 2 / अथ ये यथा चालीकं वदन्ति तान् तथा चाह तं च पुण वदंति केइ अलियं पावा असंजया अविरया कवडकुडिलकडुयचटुलभावा कुद्धा लुद्धा भयाय हस्सट्ठिया य सक्खी चोरचारभडा खंडरक्खा जियजूईकरा य गहियगहणा कक्क कुरुगकारगा कुलिंगी उवहिया वाणियगा य कूडतुलकूडमाणी कुडकाहावणोवजीवी पडगारकलायकारुइज्जा वंचणपरा चारियचाटुयारनगरगोत्तियपरिचारगा दुट्टवायिसूयकाणबलभणिया य पुवकालियवयणदच्छा साहसिका लहुस्सगा असच्चा गारविया असच्चट्ठावणाहिचित्ता उच्चच्छंदा अणिग्गहा अणियता छंदेण मुक्कवाता भवंति अलियाहिं जे अविरया, अवरे नथिकवादिणो वामलोकवादी भणंति नत्थि जीवो न जाइ इह परे वा लोए न य किंचिवि फुसति पुनपावं नत्थि फलं सुकयदुक्कयाणं पंचमहाभूतियं सरीरं भासंति हे! वातजोगजुत्तं, पंच य खंधे भणंति केई, मणं च मणजीविका वदंति, वाउजीवोत्ति एवमाहंसु, सरीरं सादियं सनिधणं इह भवे एगे भवे तस्स विप्पणासंमि सम्बनासोत्ति, एवं जंपति मुसावादी, तम्हा दाणवयपोसहाणं tava Jain Education a l For Personal & Private Use Only Mainelibrary.org
Page #58
--------------------------------------------------------------------------
________________ प्रश्नव्याक ra0 श्रीअभयदेव. 1 अधर्म। द्वारे मृषावादिन sU07 वृत्तिः संजमबंभचेरकल्लाणमाइयाणं नत्थि फलं नवि य पाणवहे अलियवयणं न चेव चोरिककरणपरदारसेवणं वा सपरिग्गहपावकम्मकरणंपि नत्थि किंचि न नेरइयतिरियमणुयाण जोणी न देवलोको वा अत्थि न य अस्थि सिद्धिगमणं अम्मापियरो नत्थि नवि अत्थि पुरिसकारो पच्चक्खाणमवि नत्थि नवि अस्थि कालमच्चू य अरिहंता चक्कवट्टी बलदेवा वासुदेवा नत्थि नेवत्थि केइ रिसओ धम्माधम्मफलं च नवि अस्थि किंचि बहुयं च थोवकं वा, तम्हा एवं विजाणिऊण जहा सुबहु इंदियाणुकूलेसु सव्वविसएसु वह णत्थि काइ किरिया वा अकिरिया वा एवं भणंति नथिकवादिणो वामलोगवादी, इमंपि बितीयं कुदंसणं असभाववाइणो पण्णवेंति मूढा-संभूतो अंडकाओ लोको सयंभुणा सयं च निम्मिओ, एवं एयं अलियं-पयावइणा i. स्सरेण य कयंति केति, एवं विण्हुमयं कसिणमेव य जगंति केई, एवमेके वदंति मोसं एको आया अकारको वेदको य सुकयस्स दुक्कयस्स य करणाणि कारणाणि सव्वहा सव्वहिं च निच्चो य निक्किओ निग्गुणो य अणुवलेवओत्तिविय एवमाहंसु असम्भावं, जंपि इहं किंचि जीवलोके दीसइ सुकयं वा दुकयं वा एयं जदिच्छाए वा सहावेण वावि दैवतप्पभावओ वावि भवति, नत्थेत्थ किंचि कयक तत्तं लक्खणविहाणनियतीए कारियं एवं केइ जपंति इड्डिरससातगारवपरा बहवे करणालसा परूवेंति धम्मवीमंसएण मोसं, अवरे अहम्मओ रायढे अब्भक्खाणं भणेति-अलियं चोरोत्ति अचोरयं करेंतं डामरिउत्तिवि य एमेव उदासीणं दुस्सीलोत्ति य परदारं गच्छतित्ति मैलिंति सीलकलियं अयंपि गुरुतप्पओ, अण्णे एमेव भणंति Jain Education a l For Personal & Private Use Only RIlinelibrary.org
Page #59
--------------------------------------------------------------------------
________________ Jain Education वाहणंता मित्तलत्ताई सेवंति अपि लुत्तधम्मो इमोवि विस्संभवाइओ पावकम्मकारी अगम्मगामी अयं दुरप्पा बहुसु य पापगेसु जुत्तोत्ति एवं जंपंति मच्छरी, भद्दके वा गुणकित्तिनेहपर लोगनिष्पिवासा, एवं ते अवियदच्छा परदोसुप्पायणप्पसत्ता वेढेन्ति अक्खातियबीएण अप्पाणं कम्मबंधणेण मुहरी असमक्खियपलावा निक्खेवे अवहरति परस्स अत्यंमि गढियगिद्धा अभिजुंजंति य परं असंतएहिं लुद्धा य करेंति कूडसक्खित्तणं असच्चा अत्थालियं च कन्नालियं च भोमालियं च तह गवालियं च गरुयं भणंति अहरगतिगमणं, अन्नंपि य जातिरूषकुलसीलपच्चयंमायाणिगुणं चवलपिसुणं परमट्टभेदकमसकं विदेसमणत्थकारकं पावकम्ममूलं दुद्दिहं दुस्सुयं अमुणियं निल्लज्जं लोकगरहणिज्जं वह बंधपरिकि लेस बहुलं जरामरणदुक्खसोयनिम्मं असुद्धपरिणामसंकिलिट्टं भांति अलिया हिंसंति संनिविट्ठा असंतगुणुदीरका य संतगुणनासका य हिंसाभूतोवघातितं अलियसंपत्ता वयणं सावज्जमकुसलं साहुगरहणिज्जं अधम्मजणणं भांति अणभिगयपुन्नपावा, पुणोवि अधिकरणकिरियापवत्तका बहुविहं अणत्थं अवमदं अप्पणी परस्स य करेंति, एमेव जंपमाणा महिससूकरे य साहिंति घायगाणं ससयपसयरोहिए य साहिंति वागुराणं तित्तिरकलावय कविजलकवोयके य साहिति साउणीणं झसमगरकच्छभे य साहिंति मच्छियाणं संखंके खुल्लए य साहिति मगराणं अथगरगोणसमंडलिदब्बीकरे मौली य साहिंति वालवीणं गोहा सेहग सल्लगसरडके य साहिंति लुद्धगाणं गयकुलवानरकुले य साहिंति पासियाणं सुकबरहिणमयण सालको इलहंस For Personal & Private Use Only ainelibrary.org
Page #60
--------------------------------------------------------------------------
________________ 1 अधर्म प्रश्नव्याकर0 श्रीअभयदेव. वृत्तिः Chotex-ACC मृषावादिनः sU07 ॥ 29 ॥ कुले सारसे य साहिति पोसगाणं वधबंधजायणं च साहिति गोम्मियाणं धणधन्नगवेलए य साहिति तक्कराणं गामागरनगरपट्टणे य साहिति चारियाणं पारघाइयपंथघातियाओ साहंति य गंठिभेयाणं कयं च चोरियं नगरगोत्तियाणं लंछणनिल्लंछणधमणदुहणपोसणवणणदवणवाहणादियाई साहिति बहूणि गोमियाणं धातुमणिसिलप्पवालरयणागरे य साहिति आगरीणं पुष्फविहिं फलविहिं च साहिति मालियाणं अग्घमहुकोसए यसाहिति वणचराणं जताई विसाई मूलकम्मं आहेवणआविंधणआभिओगमंतोसहिप्पओगे चोरियपरदारगमणवहपावकम्मकरणं उक्खंधे गामघातियाओ वणदहणतलागभेयणाणि बुद्धिविसविणासणाणि वसीकरणमादियाई भयमरणकिलेसदोसजणणाणि भावबहुसंकिलिट्ठमलिणाणि भूतघातोवघातियाई सच्चाईपि ताई हिंसकाई वयणाई उदाहरंति पुट्ठा वा अपुट्ठा वा परतत्तियवावडा य असमिक्खियभासिणो उवदिसंति सहसा उट्ठा गोणा गवया दमंतु परिणयवया अस्सा हत्थी गवेलगकुक्कुडा य किजंतु किणावेध य विक्केह पयह य सयणस्स देह पियय दासिदासभयकभाइलका य सिस्सा य पेसकजणो कम्मकरा य किंकरा य एए सयणपरिजणो य कीस अच्छंति भारिया भे करित्तु कम्मं गहणाई वणाई खेत्तखिलभूमिवल्लराई उत्तणघणसंकडाई डझंतु सूडिजंतु य रुक्खा भिजंतु जंतभंडाइयस्स उवहिस्स कारणाए बहुविहस्स य अट्ठाए उच्छू दुजंतु पीलिज्जंतु य तिला पयावेह य इट्टकाउ मम घरट्ठयाए खेत्ताई कसह कसावेह य लहु~ गामआगरनगरखेडकब्बडे निवेसेह अडवीदेसेसु विपुलसीमे पुप्फाणि य फलाणि य कंदमूलाई कालपत्ताई गेण्हेह करेह सं HA.COMSAC-4 ॥ 29 // Jain Education For Personal & Private Use Only nelibrary.org
Page #61
--------------------------------------------------------------------------
________________ चयं परिजणट्टयाए साली वीही जवा य लुच्चंतु मलिजंतु उप्पणिजंतु य लहुं च पविसंतु य कोडागारं अप्पमहउक्कोसगा य हेमंतु पोयसत्था सेणा णिज्जाउ जाउ डमरं घोरा वटुंतु य संगामा पवहंतु य सगडवाहणाई उवणयणं चोलगं विवाहो जन्नो अमुगम्मि उ हौ दिवसेसु करणेसु मुहुत्तेसु नक्खत्तेसु तिहिसु य अज्ज हौ ण्हवणं मुदितं बहुखजपिज्जकलियं कोतुकं विण्हावणकं संतिकम्माणि कुणह ससिरविगहोवरागविसमेसु सजणपरियणस्स य नियकस्स य जीवियस्स परिरक्षणट्टयाए पडिसीसकाई च देह दह य सीसोवहारे विविहोसहिमजमंसभक्खन्नपाणमल्लाणुलेवणपईवजलि उज्जलसुगंधिधूवावकारपुप्फफलसमिद्धे पायच्छित्ते करेह पाणाइवायकरणणं बहुविहेणं विवरीउप्पायदुस्सुमिणपावस उणासोमग्गहचरियामंगलनिमित्तपडिघायहेउं वित्तिच्छेयं करेह मा देह किंचि दाणं सुछ हओ सुटु हओ सुटु छिन्नो भिन्नत्ति उवदिसंता एवंविहं करेंति अलियं मणेण वायाए कम्मुणा य अकुसला अणज्जा अलियाणा अलियधम्मणिरया अलियासु कहासु अ भिरमंता तुट्ठा अलियं करेत्तु होति य बहुप्पयारं (sU07) BI 'तं चेऽत्यादि, तत्पुनर्वदन्त्यलीकं 'केईत्ति केचित् न सर्वेऽपि सुसाधूनामलीकवचननिवृत्तत्वात्, किंविशिष्टा:?-पापा:-पापात्मानः असंयता:-असंयमवन्तोऽविरता:-अनिवृत्ताः तथा 'kavaDakuDilakaDuyacaTulabhAva'tti कपटेन हेतुना कुटिलो-वक्रः कटुकश्च विपाकदारुणत्वात् चटुलश्च-विविधवस्तुषु क्षणे 2 आकाङ्क्षादिप्रवृत्तेर्भाव:-चित्तं येषां ते तथा 'कुद्धा लुद्धा' इति सुगमम् 'bhayAya'tti परेषां भयोत्पादनाय अथवा bha -9-0CCASTROLOG+ Jain Educati o na For Personal & Private Use Only Jr.jainelibrary.org
Page #62
--------------------------------------------------------------------------
________________ sU07 प्रश्नव्याक-याच 'हस्सट्टिया यत्ति हासार्थिकाश्च-हासार्थिनः पाठान्तरेण हासार्थाय 'sakkhi'tti साक्षिणः चौराश्चार-1 अधर्मर0 श्रीअ- भटाश्च प्रतीताः 'khaMDarakkha'tti शुल्कपालाः 'जियजूइकारा यत्ति जिताश्च ते द्यूतकाराश्चेति समासः 'गहि द्वारे भयदेव. yagahaNa'tti गृहीतानि ग्रहणानि-ग्रहणकानि यैस्ते तथा 'कक्कगुरुगकारगत्ति कल्कगुरुकं-माया तत्कारकाः मृषावावृत्तिः 'कुलिङ्गीति कुलिगिन्नः कुतीथिकाः 'उहिया वाणियगा यत्ति औपधिका:-मायाचारिणः वाणिजका-व- दिनः णिजः किम्भूताः?-कूटतुलाकूटमानिनः कूटकार्षापणोपजीविन इति पदद्वयं व्यक्तं, नवरं कार्षापणो-द्रम्मः 'पडकारकलायकारुइज्जत्ति पटकारकाः-तन्तुवायाः कलादा:-सुवर्णकाराः कारुकेषु-वरुटच्छिपकादिषु भवा कारकीयाः, किंविधा एते अलीकं वदन्तीत्याह-वञ्चनपराः, तथा चारिका-हैरिकाश्चाटुकरा:-मुखमङ्गलकरा नगरगुप्तिकाः-कोपालाः परिचारका-ये परिचारणां-मैथुनाभिष्वङ्गं कुर्वन्ति कामुका इत्यर्थः, दुष्टवादिनःअसत्पक्षग्राहिणः शूचका:-पिशुनाः 'अणबलभणिया यत्ति ऋणे ग्रहीतव्ये बलं यस्यासौ ऋणबलो बलवानुत्तमर्णस्तेन भणिता-अस्मद्रव्यं देहीत्येवमभिहिता ये अधमर्णास्ते तथा ततश्चारिकादीनां द्वन्द्वः 'puvvakAliyavayaNadaccha'tti वक्तुकामस्य वचनाद्यत् पूर्वतरमभिधीयते पराभिप्रायं लक्षयित्वा तत्पूर्वकालिकं व|चनं तत्र वक्तव्ये ये दक्षास्ते तथा, अथवा पूर्वकालिकानामर्थानां वचने ये अदक्षा-निरतिशयनिरागमास्ते तथा सहसा-अवितयं भाषणे ये वर्तन्ते ते साहसिकाः लघुखका-लघुकात्मानः असत्या:-सदृश्योपहिताः गौरविका:-ऋद्धयादिगौरवत्रयेण चरन्ति ये असत्यानामर्थानां स्थापनां-प्रतिष्ठामधि चित्तं येषां te asatya ॥ 30 // Jain Education a l For Personal & Private Use Only M anelibrary.org
Page #63
--------------------------------------------------------------------------
________________ स्थापनाधिचित्ताः उच्चो-महानात्मात्कर्षणप्रवणश्छन्दः-अभिप्रायो येषां ते उच्चच्छन्दाः अनिग्रहाः-खैराः । अनियता-अनियमवन्तोऽनवस्थिता इत्यर्थः अनिजका वा-अविद्यमानखजनाः अलीकं वदन्तीति प्रकृतं, तथा छन्देन-खाभिप्रायेण मुक्तवाचः-प्रयुक्तवचना अथवा छन्देन मुक्तवादिनः-सिद्धवादिनस्ते भवन्ति, के इत्याह-अलीकाद ये अविर्ताः। तथा अपरे-उक्तेभ्योऽन्ये नास्तिकवादिनो-लोकायतिकाः वाम-प्रतीपं लोकं वदन्ति येसतां लोकवस्तूनामसत्त्वस्य प्रतिपादनात्ते वामलोकवादिनो भणन्ति-प्ररूपयन्ति, किं?, शून्यमिति, जगदिति गम्यते, कथं ?, आत्माद्यभावात्, तदेवाह-नास्ति जीवस्तत्प्रसाधकप्रमाणाभावात्, स हि न प्रत्यक्षग्राह्योऽतीन्द्रियत्वेन तस्याभ्युपगतत्वात्, नाप्यनुमानग्राह्यः प्रत्यक्षाप्रवृत्तावनुमानस्थाप्रवृत्तेः, आगमानां च परस्परतो विरुद्धत्वेनाप्रमाणत्वादिति, असत्त्वादेवासौ न याति-न गच्छति 'इहेति मनुष्यापेक्षया मनुष्यलोके परे वाऽस्मिन्-तदपेक्षयैव देवादिलोके न च किश्चिदपि स्पृशति-बध्नाति पुण्यपाप-शुभाशुभं कर्म नास्ति फलं सुकृतदुष्कृतानां-पुण्यपापकर्मणां जीवासत्त्वेन तयोरप्यसत्त्वात्, तथा पञ्चमहाभौतिकं शरीरं भाषन्ते हे इति निपातो वाक्यालङ्कारे वातयोगयुक्तं-प्राणवायुना सर्वक्रियासु प्रवर्तितमित्यर्थः, तत्र पञ्चमहाभूतिकमिति-महान्ति च तानि लोकव्यापकत्वादु भूतानि च-सद्भूतवस्तूनि महाभूतानि, तानि पृथिवी कठिनरूपा आपो द्रवलक्षणाः तेज उष्णरूपं वायुश्चलनलक्षणः आकाशं शुषिरलक्षणमिति, एतन्मयमेव श-16 रीरं नापरः शरीरवती तन्निष्पादकोऽस्ति जीव इति विवक्षा, तथाहि-भूतान्येव सन्ति, प्रत्यक्षेण तेषामेव प्र प्र.व्या .6 Jain Education -K omal For Personal & Private Use Only kelaainelibrary.org
Page #64
--------------------------------------------------------------------------
________________ - -- प्रश्नव्याक- तीयमानत्वात् , तदितरस्य तु सर्वथा अप्रतीयमानत्वाद्, यत्तु चैतन्यं भूतेषूपलभ्यते तद्भूतेषु एव कायाकारप-41 अधर्मर0 श्रीअ-रिणतेष्वभिव्यज्यते मद्याङ्गेषु समुदितेषु मदशक्तिवत्, तथा न भूतेभ्योऽतिरिक्तं चैतन्यं कार्यत्वान्मृदो घट । द्वारे भयदेव. वदिति, ततो भूतानामेव चैतन्याभिव्यक्तिर्जलस्य बुद्वदाभिव्यक्तिवदिति, अलीकवादिता चैषामात्मनः मृषावावृत्तिः सत्त्वात् , सत्त्वं च प्रमाणोपपत्तेः, प्रमाणं च सर्वजनप्रतीतं जातिस्मरणाद्यन्यथाऽनुपपत्तिलक्षणमनेकधा शा- दिनः स्त्रान्तरप्रसिद्धमिति, न च भूतधर्मश्चैतन्यं, तदभावेऽपि तस्य भावाद्विवक्षितभूताभावेऽपि प्रेताद्यवस्थायां ॥ 31 ॥ सर्वचैतन्यसदभावाचेति, 'पंच य खंधे भणंति केईति पंच च स्कन्धान् रूपवेदनाविज्ञानसंज्ञासंस्काराख्यान् भांति केचिदिति-बौद्धाः, तत्र रूपस्कन्धः-पृथिवीधात्वादयो रूपादयश्च वेदनास्कन्धः पुनः-सुखा दुःखा सुख-| दाखेति त्रिविधवेदनाखभावः विज्ञानस्कन्धस्तु-रूपादिविज्ञानलक्षणः संज्ञास्कन्धश्च-संज्ञानिमित्तोदग्राहणात्मकः प्रत्ययः संस्कारस्कन्धः पुन:-पुण्यापुण्यादिधर्मसमुदाय इति, न चैतेभ्यो व्यतिरिक्तः कश्चिदात्माख्यः पदार्थोऽध्यक्षादिभिरवसीयत इति, तथा 'मणं च मणजीविया vayaMti'tti न केवलं पञ्चैव स्कन्धान् मनश्चमनस्कारो-रूपादिज्ञानलक्षणानामुपादानकारणभूतो यमाश्रित्य परलोकोऽभ्युपगम्यते बौद्धः, मन एव जीवो येषां मतेन ते मनोजीवास्त एव मनोजीविकाः, अलीकवादिता चैषां सर्वथाऽननुगामिनि मनोमात्ररूपे जीवे , कल्पितेऽपि परलोकासिद्धेः तदसिद्धिश्चावस्थितस्यैकस्यात्मनोऽसत्त्वान्मनोमात्रात्मनःक्षणान्तरस्यैवोत्पादहै नात् अकृताभ्यागमादिदोषप्रसङ्गात्, कथश्चिदनुगामिनि तु मनसि जीवत्वाभ्युपगमः सम्यक्पक्ष eveti, - -- ॥ - - Join Education Minelibrary.org For Personal & Private Use Only -
Page #65
--------------------------------------------------------------------------
________________ ईईतथा 'वाउजीवोत्ति एवमाहंसुत्ति वातः-उच्छ्वासादिलक्षणो जीव इत्याहुरेके, सभावाभावयोर्जीवनमरण व्यपदेशात् नान्यः परलोकयाय्यात्माऽस्तीति, अलीकवादिता चैषां वायोर्जडत्वेन चैतन्यरूपजीवत्वायोगात् , तथा शरीरं सादि उत्पन्नत्वात् सनिधनं क्षयदर्शनात् 'इह भवे एगे भवेत्ति इह भव एव-प्रत्यक्षजन्मैव एको भवः-एकं जन्म नान्यः परलोकोऽस्ति प्रमाणाविषयत्वात् तस्य-शरीरस्य विविधैः प्रकारैः प्रकष्टो नाशो विप्रणाशस्तस्मिन् सति सर्वनाश इति-नात्मा शुभाशुभरूपं वा कर्म विशिष्टमवशिष्यते इति, एतत् एवंउक्तप्रकारं 'जंपति' जल्पन्ति, के?-मृषावादिनः, मृषावादिता चैषां जातिस्मरणादिना जीवपरलोकसिद्धेः, तथा किमन्यद्वदन्तीत्याह-यस्मात् शरीरं सादिकमित्यादि तस्माद्दानव्रतपौषधानां-वितरणनियमपर्वोपवासानां तथा तपः-अनशनादि संयमः-पृथिव्यादिरक्षा ब्रह्मचर्य प्रतीतं एतान्येव कल्याणं कल्याणहेतुत्वा-॥ त्तदादिर्येषां ज्ञानश्रद्धादीनां तानि तथा तेषां नास्ति फलं-कर्मक्षयसुगतिगमनादिकं, नापि चास्ति प्राणवधालीकवचनमशुभफलसाधनतयेति गम्यं, न चैव-नैव च चौर्यकरणं परदारसेवनं चास्त्यशुभफलसाधनतयैव, सह परिग्रहेण यद्वर्त्तते तत्सपरिग्रहं तच तत्पापकर्मकरणं च-पातकक्रियासेवनं तदपि नास्ति किञ्चित् , क्रोधमानाद्यासेवनरूपं नरकादिका च जगतो विचित्रता खभावादेव न कर्मजनिता, तदुक्तं-'कण्टकस्य प्रतीक्ष्णत्वं, मयूरस्य विचित्रता । वर्णाश्च ताम्रचूडानां, खभावेन भवन्ति ही ॥ 1 ॥ " ति, मृषावादिता चैवमेतेषांस्वभावो हि जीवाद्यर्थान्तरभूतस्तदा प्राणातिपातादिजनितं कम्मैवासौ अथानान्तरभूतस्ततो जीव एवासौ COMSACSAMAROO Jain Education a l For Personal & Private Use Only Nuwainelibrary.org
Page #66
--------------------------------------------------------------------------
________________ 1अधर्म द्वारे मृषावादिनः प्रश्नव्याक-स तव्यतिरेकात् तत्स्वरूपवत्, ततो निर्हेतुका नारकादिविचित्रता स्यात्, न च निर्हेतुकं किमपि भवत्यतिर0 श्रीअ- प्रसङ्गादिति, तथा न नैरयिकतिर्यग्मनुजानां योनिः-उत्पत्तिस्थानं पुण्यपापकर्मफलभूताऽस्तीति प्रकृतं, न भयदेव0 देवलोको वाऽस्ति पुण्यकर्मफलभूतः, नैवास्ति सिद्धिगमनं, सिद्धेः सिद्धस्य चाभावात्, अम्बापितरावपि न वृत्तिः स्तः, उत्पत्तिमात्रनिबन्धनत्वान्मातापितृत्वस्य, न चोत्पत्तिमात्रनिबन्धनस्य मातापितृतया विशेषो युक्तः, यतः कुतोऽपि किश्चिदुत्पद्यत एव, यथा सचेतनात् सचेतनं यूकामत्कूणादि अचेतनं मूत्रपुरीषादि अचेत्॥32॥ नाच सचेतनं यथा काष्ठाद् घुणकीटादि अचेतनं चूर्णादि, तस्मात् जन्यजनकभावमात्रमर्थानामस्ति नान्यो मातापितृपुत्रादिविशेष इति, तद्भावात्तभोगविनाशापमानादिषु न दोष इति भावो, मृषावादिता चैषां वस्त्वन्तरस्यापि च जनकत्वे समानेऽपि तयोरत्यन्तहिततया विशेषवत्वेन सत्त्वात् , हितत्वं च तयोः प्रतीतमेव, आह च-"duSpatikArA"vityAdi, नाप्यस्ति पुरुषकारः, तं विनैव नियतितः सर्वप्रयोजनानां सिद्धेः, उच्यते च-"प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः, सोऽवश्यं भवति नृणां शुभोऽशुभो वा। भूतानां महति कृतेऽपि हि प्रयत्ने, नाभाव्यं भवति न भाविनोऽस्ति naashH॥1॥" मृषावादिता चैवमेषां-सकललोकप्रतीतपुरुषकारापलापेन प्रमाणातीतनियतिमताभ्युपगमादिति, तथा प्रत्याख्यानमपि नास्ति धर्मसाधनतया, ध मस्यैवाभावादिति, अस्य च सर्वज्ञवचनप्रामाण्येनास्तित्वात् तद्वादिनामसत्यता, तथा नैवास्ति कालमृत्युः, * तत्र कालो नास्ति अनुपलम्भात् , यच्च वनस्पतिकुसुमादि काललक्षणमाचक्षते तत्तेषामेव स्वरूपमिति मन्तव्यं, ॥ 32 ॥ Jain Education I I For Personal & Private Use Only ainelibrary.org
Page #67
--------------------------------------------------------------------------
________________ असत्यतायामपि स्वरूपस्य वस्तुनोऽनतिरेकात् कुसुमादिकरणमकारणं तरूणां स्यात् , तथा मृत्युः-परलोकप्रयाणलक्षणोऽसावपि नास्ति, जीवाभावेन परलोकगमनाभावात्, अथवा कालक्रमेण विवक्षितायुष्ककमणः सामस्त्यनिजेरावसरे मृत्युः, तदभावश्चायुष एवाभावात्, तथा अहंदादयो ऽनस्थित्ति न सन्ति प्रमा-18 णाविषयत्वात् 'नेवत्थि केई रिसउत्ति नैव सन्ति केचिदपि ऋषयो-गौतमादिमुनयः प्रमाणाविषयत्वादेव, वर्तमानकाले वा ऋषित्वस्यापि सर्वविरत्याद्यनुष्ठानस्यासत्त्वात, सतोऽपि वा निष्फलत्वादिति, अत्र च शिप्यादिप्रवाहानुमेयत्वादहंदादिसत्त्वस्यानन्तरोक्तवाद वादिनामसत्यता, ऋषित्वस्यापि सर्वज्ञवचनप्रामाण्येन सर्वदा भावादित्येवमाज्ञाग्राह्यार्थापलापिनां सर्वत्रासत्यवादिता भावनीयेति, तथा धर्माधर्मफलमपि नास्ति किञ्चिद्वहकं वा स्तोकं वा, धर्माधर्मयोरदृष्टत्वेन नास्तित्वात् , 'नथि फलं सुकएऽत्यादि यदुक्तं प्राक्तत्सामान्यजीवापेक्षया यच 'धम्माधम्म त्यादि तद् दृश्यापेक्षयेति न पुनरुक्ततेति, 'tamha'tti यस्मादेवं तस्मादेवं-उक्तप्रकारं वस्तु विज्ञाय 'जहा सुबहुइंदियाणुकूलेसुत्ति यथा-यत्प्रकाराः सुबहु-अत्यर्थमिन्द्रियानुकूला येते तथा तेषु सर्वविषयेषु वर्तितव्यं, नास्ति काचित् क्रिया वा-अनिन्द्यक्रिया अक्रिया वा-पापक्रिया पापेतर[क्रिययोरास्तिककल्पितत्वेनापारमार्थिकत्वात, भणंति च-"पिब खाद च चारुलोचने!, यदतीतं वरगात्रि! तन्न ते । नहि भीरु! गतं निवर्तते, समुदयमात्रमिदं कलेवरम् ॥ 1 ॥ " 'eva'mityAdi निगमनं । तथा इदमपि द्वितीयं नास्तिकदर्शनापेक्षया कुदर्शनं-कुमतमसद्भाववादिनः प्रज्ञापयन्ति मूढा-व्यामोहवन्तः, कुदर्शनता Jain Education a l For Personal & Private Use Only R Dainelibrary.org
Page #68
--------------------------------------------------------------------------
________________ - द्वारे वृत्ति प्रश्नव्याक- च वक्ष्यमाणस्यार्थस्याप्रमाणकत्वात् तद्वादिप्रोक्तप्रमाणस्य च प्रमाणाभासत्वाद् भावनीया, किम्भूतं दर्शनमि-1 अधर्मर0 श्रीअ- कात्याह-सम्भूतो-जातः अण्डकात्-जन्तुयोनिविशेषात् लोकः-क्षितिजलानलानिलवननरनरकनाकितिर्यगभयदेव0 रूपः, तथा स्वयम्भुवा-ब्रह्मणा स्वयं च-आत्मना निम्मितो-विहितः, तत्राण्डकप्रसूतभुवनवादिनां मतमि मृषावास्थमाचक्षते-"पुव्वं आसि जगमिणं पंचमहन्भृयवजिय गभीरं । एगण्णवं जलेणं महप्पमाणं तहिं अंडं ॥ 1 ॥ दिनः वीईपरेण घोलंत अच्छिउं सुइरकालओ फुटं । फुढे दुभागजायं अन्भं भूमी य संवुत्तं ॥ 2 ॥ तत्थ सुरासुरनारगसमणुयसचउप्पयं जगं सव्वं । उप्पण्णं भणियमिणं बंभंडपुराणसत्थम्मि ॥ 3 ॥ " तथा स्वयम्भूनिमितजगद्वादिनो भणन्ति-"आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् । aprataya'mavijJeyaM, प्रसुप्तमिव सर्वतः है ॥ 1 ॥ तस्मिन्नेकार्णवीभूते, नष्टस्थावरजङ्गमे । नष्टामरनरे चैव, प्रनष्टोरगराक्षसे ॥ 2 ॥ केवलं गहरीभूते, म-2 हाभूतविवर्जिते । अचिन्त्यात्मा विभुस्तत्र, शयानस्तप्यते tpH॥3॥ tatra tasya शयानस्य, नाभेः पद्मं विनिर्गतम् । तरुणरविमण्डलनिभं, हृद्यं काञ्चनकर्णिकम् ॥ 4 ॥ तस्मिन् पद्मे भगवान्, दण्डी यज्ञोपवीतसंयुक्तः । ब्रह्मा तत्रोत्पन्नस्तेन जगन्मातरः सृस्स्त्ताः॥5॥ अदितिः सुरसानां दितिरसुराणां मनुमनुष्याणाम् । विनता विहङ्गमानां माता विश्वप्रकाराणाम् ॥ 6 ॥ कद्रः सरीसृपाणां सुलसा माता च नागजातीनाम् । सुरभिश्चतुष्पदानामिला पुनः सर्वबीजाना ॥ 7 ॥ " मिति, एवमुक्तक्रममेतदनन्तरोदितं वस्तु अलीकं भ्रा-ईआल्॥33॥ न्तज्ञानादिभिः प्ररूपितत्वात्, तथा प्रजापतिना-लोकप्रभुणा ईश्वरेण च-महेश्वरेण कृतं-vihitamiti keci - - - Jain Educational For Personal & Private Use Only N ainelibrary.org
Page #69
--------------------------------------------------------------------------
________________ द्वादिनो वदन्तीति प्रकृतं, भणंति चेश्वरवादिनः-बुद्धिमत्कारणपूर्वकं जगत् संस्थानविशेषयुक्तत्वाद् घटा-॥ दिवदिति, कुदर्शनता चास्य वल्मीकबुद्धदादिभिर्हेतोरनैकान्तिकत्वात्, कुलालादितुल्यस्य बुद्धिमत्कार-14 णस्य साधनेन चेष्टविघातकारित्वादिति, तथा एवं यथेश्वरकृतं तथा विष्णुमयं-विष्ण्वात्मकं कृत्लमेव जग-2 दिति केचिद्वदन्तीति प्रकृतं, भणंति च एतन्मतावलम्बिनो-"जले विष्णुः स्थले विष्णुर्विष्णुः पर्वतमस्तके । ज्वालामालाकुले विष्णुः, सर्व विष्णुमयं जगत् ॥ 1 ॥ अहं च पृथिवी पार्थ!, वाय्वग्निजलमप्यहम् । वनस्पनातिगतश्चाहं, सर्वभूतगतोऽप्यहम् ॥ 2 ॥ " तथा "सो किल जलयसमुत्थेणुदएणेगन्नवंमि लोगम्मि । वीतीपरंपरेणं घोलंतो उदयमज्झम्मि ॥1॥s किल-मार्कण्डर्षिः, "पेच्छइ सो तसथावरपणट्ठसुरनरतिरिक्खजोणीयं । एगन्नवं जगमिणं महभृयविवजियं गुहिरं ॥ 2 ॥ एवंविहे जगंमी पेच्छइ नग्गोहपायवं सहसा । मंदरगिरि व तुझं महासमुदं व विच्छिन्नं ॥ 3 ॥ खंधम्मि तस्स सयणं अच्छइ तहि वालओ मणभिरामो । [विष्णुरित्यर्थः] संविद्धो सुद्धहिअओ मिउकोम्ल्कुण्चिय्सुकेसो॥4॥ हत्थो पसारिओ से महरिसिणो एह तत्थ भजिओ य । खधं इमं विलग्गसु मा मरिहिसि उदयवुड्डीए ॥ 5 ॥ तेण य घेत्तुं हत्थे उ मीलिओ सो रिसीद तओ तस्स । पेच्छइ उदरंमि जयं ससेलवणकाणणं सव्वं ॥ 6 ॥ " ति, पुनः सृष्टिकाले विष्णुना सृष्टं, कुदर्शनता चास्य प्रतीतिबाधितत्वात्, तथा एवं-वक्ष्यमाणेन न्यायेन एके-केचनात्माद्वैतवाद्यादयो वदन्ति मृषा |-अलीकं यदुत एक आत्मा, तदुक्तम्-"एक एव हि भूतात्मा, भूते 2 व्यवस्थितः । एकधा बहुधा caiva, Jain Education Melinal For Personal & Private Use Only M ainelibrary.org
Page #70
--------------------------------------------------------------------------
________________ प्रश्नव्याक दृश्यते जलचन्द्रवत् ॥ 1 ॥ " तथा "पुरुष एवेदं ग्निं सर्वं यद्भूतं यच्च bhAvya"mityAdi, कुदर्शनता चास्य सक- अधर्म 20श्रीअ- ललोकविलोक्यमानभेदनिवन्धनव्यवहारोच्छेदप्रसङ्गात् , तथा अकारकः सुखदुःखहेतूनां पुण्यपापकर्मणाम- द्वारे भयदेव0 कर्त्तात्मेत्यन्ये वदन्ति, अमूर्त्तत्वनित्यत्वाभ्यां कर्तृत्वानुपपत्तेरिति, कुदर्शनता चास्य संसार्यात्मनो मूर्त्तत्वेन 8 मृपावावृत्तिः परिणामित्वेन च कर्तृत्वोपपत्तेरकर्तृत्वे चाकृताभ्यागमप्रसङ्गात्, तथा वेदकश्च-प्रकृतिजनितस्य सुकृतस्य दु दिनः साप्कृतस्य च प्रतिबिम्बोदयन्यायेन भोक्ता, अमूर्तत्वे हि कदाचिदपि वेदकता न युक्ता आकाशस्येवेति कुद-॥ 07 निताऽस्य, तथा सुकृतस्य दुष्कृतस्य च कर्मणः करणानि-इन्द्रियाणि कारणानि-हेतवः सर्वथा-सर्वेः प्रकारैः सर्वत्र च देशे काले च, न वस्त्वन्तरं कारणमिति भावः, करणान्येकादश, तत्र वाक्पाणिपादपायूपस्थलक्षणानि पञ्च कर्मेन्द्रियाणि स्पर्शनादीनि तु पञ्च बुद्धीन्द्रियाण्येकादशं च मन इति, एषां चाचेतनावस्थायामकारकत्वात् पुरुषस्यैव कारकत्वेन कुदर्शनत्वमस्य, तथा नित्यश्चासौ, यदाह-"नैनं छिन्दन्ति शस्त्राणि, नैनं दहति पाव्क्ः। न चैनं क्लेदयन्त्यापो, नैनं वहति मारुतः ॥ 1 ॥ अच्छेद्योऽयमभेद्योऽयममूतों|'यं सनातन" इति, असञ्चैतत्, एकान्तनित्यत्वे हि सुखदुःखबन्धमोक्षाद्यभावप्रसङ्गात्, तथा निष्क्रिय:सर्वव्यापित्वेनावकाशाभावाद् गमनागमनादिक्रियावर्जितः, असच्चैतत् देहमानोपलभ्यमानतद्गुणत्वेन तनियतत्वात् , तथा निर्गुणश्च सत्त्वरजस्तमोलक्षणगुणत्रयव्यतिरिक्तत्वात् प्रकृतेरेव ह्येते गुणा इति, यदाह- ॥ 34 ॥ "अकर्ता निर्गुणो भोक्ता, आत्मा कपिलदर्शने" इति, असिद्धं चास्य सर्वथा निर्गुणत्वं 'चैतन्यं पुरुषस्य kha-4 Jain Education a l For Personal & Private Use Only M ainelibrary.org
Page #71
--------------------------------------------------------------------------
________________ * 2-OMOMOMOMOM रूपमित्यभ्युपगमात् , तथा 'अणुवलेवौऽत्ति अनुपलेपकः कर्मबन्धनरहितः, आह च-"यस्मान्न बध्यते नापि मुच्यते नापि संसरति कश्चित् , संसरति बध्यते मुच्यते च नानाश्रया prakRti"riti, असञ्चैतत् , मुक्तामुक्तयोरेवमविशेषप्रसङ्गात्, पाठान्तरं-'अन्नो अलेवत्ति तत्र अन्यश्च-अपरो लेपतः कर्मबन्धनादिति, एतदप्यसत्, कथंचिदिति शब्दानुपादानात् , 'इत्यपिच' इतिः-उपप्रदर्शने अपिचेति अलीकवादान्तरसमुच्चयार्थः, तथा एवं-वक्ष्यमाणप्रकारेण आहंसुत्ति ब्रुवते स्म असदभावं-असन्तमर्थ यदुत यदेव-सामान्यतःसर्वमित्यर्थः इह-अस्मिन् किश्चिद्-अविवक्षितविशेष जीवलोके-मर्त्यलोके दृश्यते सुकृतं वा आस्तिकमतेन सुकृतफलं सुखमित्यर्थः दुष्कृतं वा दुष्कृतफलं दुःखमित्यर्थः, एतत् 'जइच्छाए वत्ति यदृच्छया वा खभावेन चापि दैवतप्रभावतो वापि-विधिसामर्थ्यतो वापि भवति, न पुरुषकारः कर्म वा हिताहितनिमित्तमिति भावः, तत्र अनभिसन्धिपूर्विकार्थप्राप्तिर्यदृच्छा, पठ्यते च-"अतर्कितोपस्थितमेव सर्व, चित्रं जनानां सुखदुःखजातम् । काकस्य तालेन यथाऽभिघातो, न बुद्धिपूर्वोऽत्र वृथाऽभिमान्ः॥1॥" तथा "सत्यं पिशाचाः स्म वने वसामो, भेरी कराग्रैरपि न स्पृशामः । यदृच्छया सिद्ध्यति लोकयात्रा, भेरी पिशाचाः परिताडयन्ति ॥ 1 ॥ " इति, स्वभावः पुनर्वस्तुतः खत एव तथापरिणतिभावः, उक्तं च-"कः कण्टकानां प्रकरोति तैक्ष्ण्यं, विचित्रभावं मृगपक्षिणां च । स्वभावतः सर्वमिदं प्रवृत्तं, न कामचारोऽस्ति कुतः प्रयत्नः? ॥ 1 ॥ " इति, दैवं तु विधिरिति लौकिकी भाषा, तत्रोक्तं-"प्राप्तव्यमर्थ लभते मनुष्यः, किं कारणं ? दैवमलवनीयम् । तस्मान्न शोचामि dain Educati o nal For Personal & Private Use Only W anelibrary.org
Page #72
--------------------------------------------------------------------------
________________ द्वारे sU07 प्रश्नव्याक- 18 न विस्मयामि, यदस्मदीयं नहि तत्परेषाम् ॥ 1 ॥ " तथा "दीपादन्यस्मादपि मध्यादपि जलनिधेर्दिशो- 1 अधर्मर0 श्रीअ- |'प्यन्तात् । आनीय झटिति घटयति विधिरभिमतमभिमुखीभूतम् ॥ 1 ॥ " इति, असद्भतता चात्र भयदेव प्रत्येकमेषां जिनमतप्रतिक्रुष्टत्वात्, तथाहि-कालो सहाव नियई पुव्वकयं पुरिसकारणेगंता । मिच्छत्तं मृषावावृत्तिः ते चेव उ समासओ होंति सम्मत्तं ॥ 1 ॥ " इति, तथा नास्ति-न विद्यतेऽत्र किश्चिच्छुभमशुभं वा दिनः कृतकं-पुरुषकारनिष्पन्नं कृतं च-कार्य प्रयोजनमित्यर्थः, पाठान्तरेण 'नत्थि किंचि कयं तत्तं तत्र तत्त्वं -वस्तुखरूपमिति, तथा लक्षणानि-वस्तुखरूपाणि विधाश्च-भेदा लक्षणविधास्तासां लक्षणविधानां नियतिश्च-खभावविशेषश्च कारिका-की सा च पदार्थानामवश्यन्तया यद्यथाभवने प्रयोजयित्री भवितव्यतेत्यर्थः, अन्ये वाहुः-यत् मुद्गादीनां राधिखभावत्वमितरद्वा स स्वभावः यच्च राद्धावपि नियतरसत्वं न शाल्यादिरसता सा नियतिरिति, तथा चोक्तम्-"न हि भवति यन्न भाव्यं भवति च भाव्यं विनापि यत्नेन । करतलगतमपि नश्यति यस्य तु भवितव्यता नास्ति ॥ 1 ॥ " असत्यता चास्य पूर्ववद्वाच्या, 'eva'mityuktaprakAreNa केचिन्नास्तिकादयो जल्पन्ति-ऋद्धिरससातगौरवपराः' ऋद्धयादिषु गौरवं-आदरः तत्प्रधाना इत्यर्थः, बहवा-प्रभूताः करणालसाः-चरणालसाश्चरणधर्म प्रत्यनुद्यताः स्वस्य परेषां च चित्ताश्वा-2 सननिमित्तमिति भावः, तथा प्ररूपयन्ति धर्मविमर्शकेण-धर्मविचारणेन 'मोसंति मृषा पारमार्थिकधर्म- 8 ॥ 35 ॥ मपि खबुद्धिदुर्विलसितेनाधर्म स्थापयन्ति, एतद्विपर्ययं चेति भावः, इह च संसारमोचकादयो nidarzana Jain Educatio n al For Personal & Private Use Only I MWjainelibrary.org
Page #73
--------------------------------------------------------------------------
________________ मिति, तथा अपरे केचन अधर्मतः-अधर्ममङ्गीकृत्य राजदुष्टं-नृपविरुद्ध अभिमरोऽयमित्यादिकं अभ्यायाख्यान-परस्याभिमुखं दूषणवचनं भणन्ति-ब्रुवते अलीक-असत्यं, अभ्याख्यानमेव दर्शयितुमाह-'चोर' इति भणन्तीति प्रकृतं, के प्रतीत्याह-अचौर्यं कुर्वन्तं, चौरतामकुर्वाणमित्यर्थः, तथा डामरिको-विग्रहका-॥ रीति अपिचेति समुच्चये भणन्तीति प्रकृतमेवेति, एक्मेव-चौरादिकं प्रयोजनं विनैव, कथम्भूतं पुरुषं प्रती-॥ त्याह-उदासीनं-डामरादीनामकारणं तथा दुःशील इति च हेतोः परदारान् गच्छतीत्येवमभ्याख्यानेन मलिनयन्ति-पांसयन्ति शीलकलितं-सुशीलतया परदारविरतं तथा अयमपि न केवलः स एव गुरुतल्पक इतिदुर्विनीतः, अन्ये-केचन मृषावादिन एव निष्प्रयोजनं भणन्ति उपनन्तः-विध्वंसयन्तः तद्वृतिकीर्त्यादिकमिति गम्यते, तथा मित्रकलत्राणि सेवते-सुहृदारान् भजते, अयमपि न केवलमसौ लुसधर्मो-विगतधर्म इति । 'imovi'tti अयमपि, विश्रम्भघातकः पापकर्मकारीति च व्यक्तं, अकर्मकारी-वभूमिकानुचितकर्मकारी अगम्यगामी-भगिन्याद्यभिगन्ता अयं दुरात्मा-दुष्टात्मा 'बहुएसु य पावगेसुत्ति बहुभिश्च पातकर्युक्त इल जल्पन्ति मत्सरिण इति व्यक्तं, भद्रके वा-निर्दोषे तेषां वाऽलीकवादिनां विनयादिगुणयुक्ते पुरुषे वाशब्दादभद्रके वा एवं जल्पन्तीति प्रक्रमः, किम्भूतास्ते इत्याह-गुणः-उपकारः कीर्तिः-प्रसिद्धिः लेहः-श्री परलोको-जन्मान्तरं एतेषु निष्पिपासा-निराकासा येते तथा एवं-उक्तक्रमेण एतेऽलीकवचनदक्षाः परदोषोत्पादनप्रसक्ताः वेष्टयन्तीति पदत्रयं व्यक्तं, अक्षितिकबीजेन-अक्षयेण दुःखहेतुनेत्यर्थः, आत्मानं खं karma " Jain Education a l For Personal & Private Use Only K anelibrary.org
Page #74
--------------------------------------------------------------------------
________________ CG 2 %2- वृत्तिः प्रश्नव्याक-बन्धनेन प्रतीतेन मुखमेव अरिः-शत्रुरनर्थकारित्वाधेषां ते मुखारयः असमीक्षितप्रलापिन:-अपर्यालोचिता- 1 अधर्मर0 श्रीअ- नर्थकवादिनः निक्षेपान-न्यासकानपहरन्ति परस्य सम्बन्धिनि अर्थे-द्रव्ये ग्रथितगृद्धाः-अत्यन्तगृद्धिमन्तः, द्वारे भयदेव. तथा अभियुञ्जते च-योजयन्ति च परमसद्भिर्दूषणैरिति गम्यं, तथा लुब्धाश्च कुर्वन्ति कूटसाक्षित्वमिति मृषावा व्यक्तं, तथा असत्याः-जीवानामहितकारिणः अर्थालीकं च-द्रव्यार्थमसत्यं भणन्तीति योगः कन्यालीकं च- दिनः कुमारीविषयमसत्यं भूम्यलीकं प्रतीतं तथा गवालीकं च प्रतीतं गुरुकं-बादरं खस्य जिह्वाच्छेदाद्यनर्थकरं प- sU07 ॥ 36 ॥ रेषां च गाढोपतापादिहेतुं भणन्ति-भाषन्ते, इह च कन्यादिभिः पदैः द्विपदापदचतुष्पदजातयः उपलक्षणार्थत्वेन संगृहीता द्रष्टव्याः, कथंभूतं तदित्याह-अधरगतिगमनं-अधोगतिगमनकारणं अन्यदपि च-उक्तव्यतिरिक्तं जातिरूपकुलशीलानि प्रत्ययः-कारणं यस्य तत्तथा तच मायया निगुणं च-निहतगुणं निपुणं च वा इति समासः, तत्र जातिकुले-मातापितृपक्षौ तद्धेतुकं च प्रायोऽलीकं सम्भवति, यतो जात्यादिदोषात् केचिदलीकवादिनो भवन्ति, रूपं-आकृतिः शीलं-खभावस्तत्प्रत्ययं तु भवत्येव, प्रशंसानिन्दाविषयत्वेन वा जात्यादीनामलीकप्रत्ययता भावनीयेति, कथंभूतास्ते?-चपला मनश्चापल्यादिना, किम्भूतं तत्-पिशुनं-परदोषाविष्करणरूपं परमार्थभेदकं-मोक्षप्रतिघातक 'असंतगंति असत्कमविद्यमानार्थमसत्यमित्यर्थः असत्त्व वा-सत्त्वहीनं वा विद्वेष्यं-अप्रियं अनर्थकारक-पुरुषार्थोपघातकं पापकर्ममूलं-क्लिष्टज्ञानावरणादिबीजं दुस्स्त्त्-18||।36॥ असम्यक दृष्टं-दर्शनं यत्र तहुईष्टं दुष्टं श्रुतं-श्रवणं यत्र तदुःश्रुतं नास्ति मुणितं-ज्ञानं यत्र तदमुणितं निर्लज्जंग 4- SAXXX 9 4 % Jain Education X anal For Personal & Private Use Only A Hainelibrary.org
Page #75
--------------------------------------------------------------------------
________________ -लज्जारहितं लोकगर्हणीयं प्रतीतं, 'वधवन्धपरिक्लेशबहुलं' तत्र वधो-यष्ट्यादिताडनं बन्धः-संयमनं परिक्लेशःउपतापस्ते बहुला:-प्रचुरा यत्र तत्तथा, भवन्ति चैतेऽसत्यवादिनामिति, जरामरणदुःखशोकेनेमं जरादीनां मूलमित्यर्थः, अशुद्धपरिणामेन संश्लिष्टं-सक्लेशवद्यत्तत्तथा, भणन्ति, के ?-अलीको योऽभिसन्धिः-अभिप्रा-॥ यस्तत्र निविष्टा अलीकाभिसन्धिनिविष्टाः असद्गुणोदीरकाश्चेति व्यक्तं सद्गुणनाशकाच-तदपलापका इत्यर्थः, तथा हिंसया भूतोपघातो यत्रास्ति तद्धिंसाभूतोपघातिकं वचनं भणन्तीति योगः, अलीकसम्प्रयुक्ताःसम्प्रयुक्तालीकाः, कथम्भूतं वचनं ?-सावा-गर्हितकर्मयुक्तं अकुशलं जीवानामकुशलकारित्वात् अकुशलनरप्रयुक्तत्वाद्वा, अत एव साधुगर्हणीयं अधर्मजननं भणन्तीति पदवयं प्रतीतं, कथम्भूता इत्याह ?-अनधिगतपुण्यपापाः-अवेदितपुण्यपापकर्महेतव इत्यर्थः, तदधिगमे हि नालीकवादे प्रवृत्तिः सम्भवति, पुनश्च अज्ञानोत्तरकालं अधिकरणविषया या क्रिया-व्यापारस्तत्प्रवर्तकाः, तत्राधिकरणक्रिया द्विविधा-निर्वर्तना. धिकरणक्रिया संयोजनाधिकरणक्रिया च, तत्राद्या खड्डादीनां तन्मुष्ट्यादीनां च निर्वर्तनलक्षणा, द्वितीया तु तेषामेव सिद्धानां संयोजनलक्षणेति, अथवा दुर्गती यकाभिरधिक्रियते प्राणिनः ताः सर्वा अधिकरणक्रिया इति, बहुविधमनर्थहेतुत्वात् अपमई-उपमईनं आत्मनः परस्य च कुर्वन्ति, एवमेव अबुद्धिकं जल्प-| न्तो-भाषमाणाः, एतदेवाह-महिषान् शूकरांश्च प्रतीतान् साधयन्ति-प्रतिपादयन्ति घातकानां-तद्धिंसकानां, शशप्रशयरोहितांश्च साधयन्ति वागुरिणां, शशादय आटव्याः चतुष्पदविशेषाः, वागुरा-मृगबन्धनं प्र.व्या.7 Jain Education a l For Personal & Private Use Only nelibrary.org
Page #76
--------------------------------------------------------------------------
________________ प्रश्नव्याकर0 श्रीअ- भयदेव0 अधर्मद्वारे मृषावादिनः वृत्तिः sU07 ॥ 37 ॥ सा येषामस्ति ते वागुरिणः, तित्तरवर्तकलावकांश्च कपिचलकपोतकांच-पक्षिविशेषान् साधयन्ति शकुनन- श्येनादिना मृगयां कुर्वन्तीति शाकुनिकास्तेषां, साउणीणमिति प्राकृतत्वात्, झषमकरान् कच्छपांश्च-ज- लचरविशेषान् साधयन्ति, मत्स्याः पण्यं येषां ते मात्स्यिकास्तेषां, 'संखंकत्ति शङ्खाः प्रतीताः अङ्काश्च-रूढिगम्याः अतस्तान क्षुल्लकांश्च-कपईकान् साधयन्ति, मकरा इव मकरा जलविहारित्वाद्धीवरास्तेषां, पाठान्तरे मग्गिणां -मार्गयतां तद्गवेषिणां, अजगरगोनसमण्डलिदवीकरमुकुलिनश्च साधयन्ति, तत्र अजगरादय उरगविशेषाः दीकरा:-फणभृतः मुकुलिनः-तदितरे, व्यालान्-भुजङ्गान् पान्तीति व्यालपास्ते विद्यन्ते येषां ते व्यालपिनः तेषां, अथवा व्यालपानामत्र प्राकृतत्वेन-बालवीणंति प्रतिपादितं, वाचनान्तरे ऽवायलियाणं ति दृश्यते, तत्र व्यालैश्चरन्तीति वैयालिकास्तेषां वैयालिकानामिति, तथा गोधाः सेहाश्च शल्यकशरटकांश्च साधयन्ति लुब्धकानां, गोधादयो भुजपरिसप्पविशेषाः शरटका:-कृकलाशाः, गजकुलवानरकुलानि च साधयन्ति पाशिकानां, कुलं-कुटुंबं यूथमित्यर्थः, पाशेन-बन्धनविशेषेण चरन्तीति पाशिकास्तेषां, शुकाः-कीरा बहिणोमयूराः मदनशाला:-शारिकाः कोकिला:-परभृतः हंसा:-प्रतीतास्तेषां यानि कुलानि-वृन्दानि तानि तथा, सारसांश्च साधयन्ति पोषकाणां-पक्षिपोषकाणामित्यर्थः, तथा वधः-ताडनं बन्धः-संयमनं यातनं च-कदथेनमिति समाहारद्वन्द्वस्तच साधयन्ति गोल्मिकानां-गुप्तिपालकानां तथा धनधान्यगवेलकांश्च साधयन्ति तस्कराणामिति प्रतीतं, किन्तु गावो-बलीवईसुरभयः एलका-उरभ्राः, तथा ग्रामनगरपत्तनानि साधयन्ति ॥ 37 ॥ - For Personal & Private Use Only V Jain Educationa l anelibrary.org
Page #77
--------------------------------------------------------------------------
________________ Jain Education | चारिकाणां नकरं - करवर्जितं, पत्तनं द्विविधं - जलपत्तनं स्थलपत्तनं च यत्र जलपथेन भाण्डानामागमस्तदाद्यं. यत्र च स्थलपथेन तदितरत्, चारिकाणां - प्रणिधिपुरुषाणां, तथा पारे - पर्यन्ते मार्गस्य घातिका गन्तृणां ह ननं पारघातिका 'पंथघाइयन्ति पथि मार्गे अर्द्धपथे इत्यर्थः घातिका गन्तॄणां हननं पथिघातिका अनयोइन्द्रोऽतस्ते, साधयन्ति च ग्रन्थिभेदानां - चौरविशेषाणां कृतां च चौरिकां-चोरणं नगरगुप्तिकानां - नगररक्षकाणां साधयन्तीति वर्त्तते, तथा लाञ्छनं- कर्णादिकल्पनाऽङ्कनादिभिर्निर्लाञ्छनं वर्द्धितककरणं 'धमणं' तिध्मानं महिष्यादीनां वायुपूरणं दोहनं प्रतीतं पोषणं - यवसादिदानतः पुष्टिकरणं वञ्चनं - वत्सस्यान्यमातरि योजनं 'दुमणं' ति दुवनमुपतापनमित्यर्थः वाहनं शकटाद्याकर्षणं एतदादिकानि अनुष्ठानानि साधयन्ति बहूनि गोमिकानां - गोमतां, तथा धातुः - गैरिकं धातवो वा लोहादयः मणयः - चन्द्रकान्ताद्याः शिला- दृषदः प्रवा लानि-विद्रुमणि रत्नानि - कर्केतनादीनि तेषामाकराः - खानयस्तान् साधयन्त्याकरिणां आकरवतां, 'पुष्पेत्यादि वाक्यं प्रतीतं, नवरं विधिः प्रकारः, तथा अर्थश्च मूल्यमानं मधुकोशकाश्च क्षौद्रोत्पत्तिस्थानानि अर्थमधुकोशकास्तान् साधयन्ति वनचराणां - पुलीन्द्राणां तथा यन्त्राणि - उच्चाटनाद्यर्थाक्षरलेखनप्रकारान् जलसङ्ग्रामादियत्राणि वा उदाहरन्तीति योगः, विषाणि-स्थावरजङ्गमभेदानि हालाहलानि मूलकर्म्म- मूलादिप्रयोगतो गर्भपातनादि 'AhevaNa'ti आक्षेपं पुरक्षोभादिकरणं पाठान्तरेण 'AhivvaNaM'ti आहित्यं अहितत्वं - शत्रुभावं पाठान्तरेण 'aviMdhaNa'tti आव्यधनं मन्त्रावेशनमित्यर्थः अभियोग्यं वशीकरणादि tacca For Personal & Private Use Only ainelibrary.org
Page #78
--------------------------------------------------------------------------
________________ द्रव्यतो द्रव्यसंयोगजनितं भावतो विद्यामन्त्रादिजनितं बलात्कारो वा मन्त्रौषधिप्रयोगान्नानाप्रयोजनेषु तद्व्यापारणानीति द्वन्द्वोऽतस्तान्, तथा चोरिकायाः परदारगमनस्य बहुपापस्य च कर्मणो- व्यापारस्य यत्करणं । तत्तथा, अवस्कन्दान्-छलेन परबलमर्द्दनानि ग्रामघातिकाः प्रतीताः वनदहनतडागभेदनानि च प्रतीतान्येव बुद्धेर्विषयस्य च यानि विनाशनानि तथा वशीकरणानि प्रतीतानि भयमरणक्लेशद्वेषजनकानि कर्त्तुरिति ग म्यते, भावेन- अध्यवसायेन बहुसक्लिष्टेन मलिनानि - कलुषाणि यानि तानि तथा, भूतानां प्राणिनां घा॥ 38 ॥ 2 तश्च हननं उपघातश्च परम्पराघातः तौ विद्येते येषु तानि भूतघातोपधातकानि, सत्यान्यपि द्रव्यतस्तानीति 4 यानि पूर्वमुपदर्शितानि हिंसकानि - हिंस्राणि वचनान्युदाहरन्ति तथा पृष्टा वा अपृष्टा वा प्रतीताः परतप्तिव्यावृत्ताश्च परकृत्यचिन्तनाक्षणिकाः असमीक्षितभाषिणः- अपर्यालोचितवक्तारः उपदिशंति - अनुशासति सहसा अकस्मात् यदुत उष्ट्राः - करभाः गोणा - गावः गवया - आटव्याः पशुविशेषाः दम्यन्तां विनीयन्तां, तथा परिणतवयसः - सम्पन्नावस्थाविशेषास्तरुणा इत्यर्थः अश्वा हस्तिनः प्रतीताः गवेलगकुक्कुटाश्च - उरभ्रताम्रचूडाश्च क्रीयन्तां मूल्येन गृह्यतां क्रापयत च एतान्येव ग्राहयत च विक्रीणिध्वं विक्रेतव्यं, तथा पचत च पचनीयं, खजनाय च दत्त पिबत च पातव्यं मदिरादि, वाचनान्तरेण खादत पिबत दत्त च, तथा दास्यः। चेटिका दासाः - चेटकाः भृतका:- भक्तदानादिना पोषिता: 'bhAillaga'ti ये लाभस्य भागं चतुर्भागादिकं लभन्ते, एतेषां द्वन्द्वस्ततस्ते च शिष्याश्च विनेयाः प्रेष्यजनः - प्रयोजनेषु प्रेषणीयो लोकः कर्म्मकराः - नियतकाल प्रश्नव्याक ra0 श्रीअ भयदेव0 वृत्तिः Jain Education For Personal & Private Use Only 2 adharmadvAre mRSAvAdinaH sU0 7 // 38 // ainelibrary.org
Page #79
--------------------------------------------------------------------------
________________ मादेशकारिणः किङ्कराश्च-आदेशसमाप्तौ पुनः प्रश्नकारिणः एते पूर्वोक्ताः खजनपरिजनं च कस्मादासते अवस्थानं कुर्वन्ति 'भारिया भे करित्तु कम्भंति कृत्वा-विधाय कर्म-कृत्यं तत्समाप्तौ यतो भारिका-duniBAha : 'भे' भवतां, 'karitvi'ti कचित्पाठः तत्र 'भारियत्ति भार्या 'भे' भवतः सम्बन्धिन्यः कर्म कुर्वन्त. लान्यान्यपि पाठान्तराणि सन्ति तानि च खयं गमनीयानि, तथा गहनानि-गहराणि वनानि च-वनखण्डाः क्षेत्राणि च-धान्यवपनभूमयः खिलभूमयश्च-हलैरकृष्टाः वल्लराणि च-क्षेत्रविशेषास्ततस्तानि उत्तृणैः-ऊर्द्धगतैः तृणैः घनं-अत्यर्थं सङ्कटानि-सङ्कीर्णानि यानि तानि तथा तानि दह्यन्तां, पाठान्तरेण गहनानि वनानि । छिद्यन्तामखिलभूमिवल्लराणि उत्तृणघनसङ्कटानि दह्यन्तां, 'सूडिजंतु यत्ति सूद्यन्तां च वृक्षाः भिद्यन्तां छि-10 यन्तां वा यन्त्राणि च-तिलयन्त्रादिकानि भाण्डानि च-भाजनानि कुण्डादीनि भण्डी वा-गन्त्री एतान्यादिर्यस्य तत्तथा तस्य उपधेः-उपकरणस्य 'कारणाएऽत्ति कारणाय हेतवे, वाचनान्तरे तु यत्र भाण्डस्योक्तरूपस्य कारणात्-हेतोः, तथा बहुविधस्य च कार्यसमूहस्येति गम्यं, अर्थाय इक्षवो 'dujaMtu'tti दूयन्तां लूय तामिति धातूनामनेकार्थत्वात्, तथा पीड्यन्तां च तिलाः पाचयत चेष्टकाः गृहाथै, तथा क्षेत्राणि कृषत शकर्षयत वा, तथा लघु-शीघ्रं ग्रामादीनि निवेशयत, तत्र ग्रामो जनपदप्रायजनाश्रितः नगरं-अविद्यमानक-4 रदानं कट-कुनगरं, क?-अटवीदेशेषु, किंभूतानि ग्रामादीनि?-विपुलसीमानि, तथा पुष्पादीनि प्रतीतानि 'कालपत्ताईति अवसरप्राप्तानि गृहीत कुरुत सञ्चयं परिजनार्थ, तथा शाल्यादयः प्रतीताः लूयन्तां मल्यन्तां Jain Educati o nal For Personal & Private Use Only R jainelibrary.org
Page #80
--------------------------------------------------------------------------
________________ दिनः प्रश्नव्याक- उत्पूयन्तां च लघु च प्रविशन्तु कोष्ठागारं 'अप्पमहुक्कोसगाईति अल्पा-लघवो महान्तः-तदपेक्षया मध्यमा 2 अधर्मर0 श्रीअ- 18 इत्यर्थः उत्कृष्टा-उत्तमाश्च हन्यन्तां पोतसार्थाः-घोहित्थसमुदायाः शावकसमूहा वा, तथा सेना-सैन्यं नि-5 द्वारे भयदेव0 र्यातु-निर्गच्छतु निर्गत्य च यातु-गच्छतु डमरं-विडरस्थानं तथा च घोरा-रौद्राश्च वर्त्तन्तां च-जायन्तां स-18॥ मृषावावृत्तिः ड्रामा-रणाः तथा प्रवहन्तु च-प्रवर्त्ततां शकटवाहनानि-गव्यो यानपात्राणि च, तथा उपनयनं-बालानां कलाग्रहणं 'चोलगंति चूडापनयनं बालकप्रथममुण्डनं विवाह-पाणिग्रहणं यज्ञो-यागः अमुष्मिन् भवतु दि- sU07 ॥ 39 ॥ वसे तथा सुकरणं-बवादिकानामेकादशानामन्यतरदभिमतं सुमुहूर्ते-रौद्रादीनां त्रिंशतोऽन्यतरोऽभिमतो यः एतयोः समाहारद्वन्द्वस्ततस्तत्र, तथा सुनक्षत्रे-पुष्यादौ सुतिथौ च-पश्चानां नन्दादीनामन्यतरस्यामभिमतायां अद्य-अस्मिन्नहनि भवतु लपनं-सौभाग्यपुत्राद्यर्थं वध्वादेर्मजनं मुदितं-प्रमोदवत् बहुखाद्यपेयकलितं-प्रभूतमांसमद्यागुपेतं तथा कौतुकं-रक्षादिकं 'विण्हावणकत्ति विविधैर्मत्रमूलादिभिः संस्कृतजलैः लापनक विस्तापनकं शान्तिकम च-अग्निकारिकादिकमिति द्वन्द्रः, ततस्ते कुरुत, केष्वित्याह-शशिरव्योः-चन्द्रसूर्ययोग्रहेण-राहुलक्षणेन उपरागः-उपरञ्जनं ग्रहणमित्यर्थः शशिरविग्रहोपरागः, स च विषमाणि च-विधुराणि दुःखप्नाशिवादीनि तेषु, किमर्थमित्याह-खजनस्य परिजनस्य च निजकस्य जीवितस्य च परिरक्षणार्थायेति । व्यक्तं प्रतिशीर्षकाणि च-दत्तखशिरःप्रतिरूपाणि पिष्टादिमयशिरांसि आत्मशिरोरक्षार्थ यच्छत चण्डिका- ॥ 39 ॥ दिश्य इत्यर्थः, तथा दत्त च शीर्षोपहारान्-पश्वादिशिरोबलीन देवतानामिति गम्यते, विविधौषधिमद्यमां Jain Educatio n al For Personal & Private Use Only WId.jainelibrary.org
Page #81
--------------------------------------------------------------------------
________________ * सभक्ष्यान्नपानमाल्यानुलेपनानि च प्रदीपाश्च ज्वलितोज्वलाः सुगन्धिधूपस्यापकारश्च-अपकरणं-अङ्गारोपरिक्षेपः पुष्पफलानि च तैः समृद्धाः-सम्पूर्णा ये शीर्षोपहारास्ते तथा तान्, दत्त चेति प्रकृतं, तथा प्रायश्चितानि-प्रतिविधानानि कुरुत, केन ?-प्राणातिपातकरणेन-हिंसया बहुविधेन-नानाविधेन, किमर्थमित्याहविपरीतोत्पाताः-अशुभसूचकाः प्रकृतिविकाराः दुःखप्नाः पापशकुनाश्च प्रतीताः असौम्यग्रहचरितं च-क्रूरग्रहचारः अमङ्गलानि च यानि निमित्तानि-अगस्फुरितादीनि एतेषां द्वन्द्वस्तत एतेषां प्रतिघातहेतोः-उपह-18 नननिमित्तमिति, तथा वृत्तिच्छेदं कुरुत मा दत्त किश्चिद्दानमिति, तथा सुष्टु हत 2, इह तु सम्भ्रमे द्वित्वं, मुष्ठ छिन्नो भिन्नश्च विवक्षितः कश्चिदिति एवमुपदिशन्तः एवंविधं नानाप्रकारं पाठान्तरे वा त्रिविधं-त्रिप्रकारं कुर्वन्त्यलीकं द्रव्यतोऽनलीकमपि सत्त्वोपघातहेतुत्वाद् भावतोऽलीकमेव, त्रैविध्यमेवाह-मनसा वाचा 'कम्मुणा यत्ति कायक्रियया, तदेतावता यथा क्रियतेऽलीकं येऽपि तत्कुर्वन्ति एतद्द्वारद्वयं मिश्रं परस्परेणोक्तं, अथ ये ते कुर्वन्ति तान् भेदेनाह-अकुशलाः-वक्तव्यावक्तव्यविभागानिपुणा अनार्याः-पापकर्मणो दूरमयाताः 'अलियाणत्ति अलीका आज्ञा-आगमो येषां ते तथा, अत एव अलीकधर्मनिरताः, अलीकासु कथाखभिरममाणाः, तथा तुष्टा 'अलियं करेत्तु होति य बहुप्पगार मित्यत्र तुष्टा भवन्ति चालीकं बहुप्रकारं 3 कृत्वा-उक्त्वेत्येवमक्षरघटना कार्येति । तथा अलीकविपाकप्रतिपादनायाह ******** * *** Jain Educati o nal For Personal & Private Use Only I ainelibrary.org
Page #82
--------------------------------------------------------------------------
________________ 2 अधर्म प्रश्नव्याक20श्रीअभयदेव0 द्वारे वृत्तिः मृषावादविपाक: sU08 ॥ 40 ॥ तस्स य अलियस्स फलविवागं अयाणमाणा वड्डेति महन्भयं अविस्सामवेयणं दीहकालं बहदुक्खसंकडं नरयतिरियजोणिं तेण य अलिएण समणुबद्धा आइद्धा पुणब्भवंधकारे भमंति भीमे दुग्गतिवसहिमुवगया, ते य दीसंतिह दुग्गया दुरंता परवस्सा अत्थभोगपरिवज्जिया असुहिता फुडियच्छविबीभच्छविवन्ना खरफरुसविरत्तज्झामज्झुसिरा निच्छाया लल्लविफलवाया असक्कतमसक्कया अगंधा अचेयणा दुभगा अर्कता काकस्सरा हीणभिन्नघोसा विहिंसा जडबहिरन्धया य मम्मणा अकंतविकयकरणा णीया णीयजणनिसेविणो लोगगरहणिज्जा भिच्चा असरिसजणस्स पेस्सा दुम्मेहा लोकवेदाज्झप्पसमयसुतिवजिया नरा धम्मबुद्धिवियला अलिएण य तेणं पडज्झमाणा असंतएण य अवमाणणपट्ठिमंसाहिक्खेवपिसुणभेयणगुरुबंधवसयण मित्तवक्खारणादियाइं अब्भक्खाणाई बहुविहाई पावेंति अमणोरमाई हिययमणदूमकाई जावजीवं दुरुद्धराई अणि?खरफरुसवयणतजणनिभच्छणदीणवदणविमणा कुभोयणा कुवाससा कुवसहीसु किलिस्संता नेव सुहं नेव निव्वुई ज्वलभंति अच्चंतविपुलदुक्खसयसंपलित्ता । एसो सो अलियवयणस्स फलविवाओ इहलोइओ परलोइओ अप्पसुहो बहुदुक्खो महब्भओ बहुरयप्पगाढो दारुणो कक्कसो असाओ वाससहस्सेहिं मुच्चै, न य अवेदयित्ता अस्थि हु मोक्खोत्ति, एवमाहंसु नायकुलनंदणो महप्पा जिणो उ वीरवरनामधेजो कहेसी य अलियवयणस्स फलविवागं एयं तं वितीयंपि अलियवयणं लहुसगलहुचवलभणियं भयंकर दुहकर अयसकर वेरकरगं अरतिरतिरागदोसमणसंकिलेसविरयणं अलियणियडिसादिजोगबहुलं nI ॥ 40 ॥ Jan Education For Personal & Private Use Only ainelibrary.org
Page #83
--------------------------------------------------------------------------
________________ यजणनिसेवियं निस्संसं अप्पच्चयकारक परमसाहुगरहणिज परपीलाकारकं परमकण्हलेससहियं दुग्गतिविनिवायवडणं पुणब्भवकरं चिरपरिचियमणुगयं दुरुत्तं बितियं अधम्मदारं समत्तं ॥ 2 ॥ (sU08) 'तस्सेऽत्यादि 'tassa'tti यद् द्वितीयाश्रवत्वेनोच्यते तस्य अलीकस्य फलस्य-कर्मणो विपाकः-उदयः सा-| ध्यमित्यर्थः, तमजानन्तो वर्द्धयन्ति महाभयां-अविश्रामवेदनां दीर्घकालं बहुदुःखसङ्कटां नरकतिर्यग्योनि तत्रोत्पादनमित्यर्थः, तेन चालीकेन तजनितकर्मणेत्यर्थः समनुबद्धाः-अविरहिताः आदिग्धास्तु-आलिङ्गिताः पुनर्भवान्धकारे भ्राम्यन्ति भीमे दुर्गतिवसतिमुपागताः, ते च दृश्यन्ते इह-जीवलोके, किंभूता इत्याह-दुग्र्गताः-दुःस्था दुरन्ता:-दुष्पर्यवसानाः परवशाः-अस्वतन्त्राः अर्थभोगपरिवर्जिताः-द्रव्येण भोगैश्च रहिताः 'असुहियत्ति असुखिताः अविद्यमानसुहृदो वा स्फुटितच्छवयः-विपादिकाविचर्चिकादिभिर्विकृतत्वचः बीभत्सा-विकृतरूपा विवर्णा-विरूपवर्णा इति पदत्रयस्य कर्मधारयः तथा खरपरुषा-अतिकर्कशस्पर्शाः विरक्ताः-रतिं वचिदप्यप्राप्ताः ध्यामा:-अनुज्वलच्छायाः शुषिरा:-असारकाया इति पदचतुष्टयस्य कर्मधारयः, निछायाः-विशोभाः लल्ला-अव्यक्ता विफला-फलासाधनी वार येषां ते तथा 'asakayamasakkaya'tti न विद्यते संस्कृतं-संस्कारो येषां ते असंस्कृताः असत्कृता:-अविद्यमानसत्कारास्ततः कर्मधारयो मकारचालाक्षणिकः अत्यन्तं वा असंस्कृतासंस्कृताः अत एवागन्धा:-अमनोज्ञगन्धाः अचेतना विशिष्टचैतन्याभावात् दुभंगा:-अनिष्टाः अकान्ताः-अकमनीयाः काकस्येव खरो येषां ते काकखरा हीनो-हखो भिन्नश्च-स्फुटितो॥ Jain Educati o nal For Personal & Private Use Only Hainelibrary.org
Page #84
--------------------------------------------------------------------------
________________ घोषो येषां ते तथा विहिंस्यन्त इति विहिंसा: जडा-मूर्खाः बधिरान्धकाश्च ये ते तथा पाठान्तरेण जडबधिरमूकाश्च मन्मनाः - अव्यक्तवाचः अकान्तानि - अकमनीयानि विकृतानि च करणानि इन्द्रियाणि कृत्यानि वा येषां ते तथा, वाचनान्तरेऽकृतानि च-न कृतानि विरूपतया कृतानि करणानि यैस्ते तथा, नीचा जात्यादिभिः नीचजननिषेविणो लोकगर्हणीया इति पदद्वयं व्यक्तं, भृत्याः - भर्त्तव्या एव, तथा असंदृशजनस्यासमानशीललोकस्य द्वेष्या-द्वेषस्थानं प्रेष्या वा आदेश्याः दुर्मेधसो- दुर्बुद्धयः, 'लोकेऽत्यादि श्रुतिशब्दस्य ॥ 41 ॥ OM प्रत्येकं सम्बन्धात् लोकश्रुतिः - लोकाभिमतं शास्त्रं भारतादि वेदश्रुतिः - ऋक्सामादिवेदशास्त्रं अध्यात्मश्रुतिःचित्तजयोपायप्रतिपादनशास्त्रं समयश्रुतिः - आईतबौद्धादिसिद्धान्तशास्त्रं ताभिर्वर्जिता ये ते तथा, क एते एवम्भूता इत्याह- नरा- मानवाः, धर्मबुद्धिविकलाः प्रतीतं, अलीकेन च - अलीकवादजनितकर्माग्निना तेन-कालान्तरकृतेन प्रदह्यमाना: 'asaMtaeNaM'ti अशान्तकेन - अनुपशान्तेन असता वा-अशोभनेन रागादिप्रवर्त्ति। तेनेत्यर्थः अपमानादि प्राप्नुवन्तीति सम्बन्धः, तत्रापमाननं च मानहरणं पृष्ठिमांसं च-परोक्षस्य दूषणावि ष्करणं अधिक्षेपश्च-निन्दाविशेषः पिशुनैः - खलैर्भेदनं च परस्परं प्रेमसम्बद्धयोः प्रेमच्छेदनं गुरुबान्धवखजनमित्राणां सत्कमपक्षारणं च अपशब्द क्षारायमाणं वचनं पराभिभूतस्य वा एषामपक्षकरणं- सान्निध्याकरणमित्यर्थः एतानि आदिर्येषां तानि तदादिकानि, तथा अभ्याख्यानानि - असदूषणाभिधानानि बहुविधानानि प्राप्नुवन्ति-लभन्ते इत्यनुपमानि पाठान्तरेण अमनोरमाणि हृदयस्य - उरसो मनसश्च चेतसो 'दूमगाई' ति प्रश्नव्याकर0 श्रीअ भयदेव0 वृत्तिः Jain Educational For Personal & Private Use Only 2 adharma dvAre mRSAvAdavipAkaH sU0 8 // 41 //
Page #85
--------------------------------------------------------------------------
________________ दावकान्युपतापकानि यानि तानि तथा, यावजीवं दुरुद्धराणि-आजन्माप्यनुद्धरणीयानि अनिष्टेन खरपरुषेण च-अतिकठोरेण वचनेन यत्तर्जनं-रे दास! पुरुषेण भवितव्यमित्यादि निर्भर्त्सनं-अरे! दुष्टकर्मकारिनपसर दृष्टिमार्गादित्यादिरूपं ताभ्यां दीनवदनं 'vimaNa'tti विगतं च मनो येषां ते तथा, कुभोजनाः कुवाससः कुवसतिषु क्लिश्यन्तो नैव सुखं शारीरं नैव निवृति-मनःस्वास्थ्यं उपलभन्ते-प्राप्नुवन्ति atyntvipulduHkhshtsmprdiiptaaH| तदियताऽलीकस्य फलमुक्तं, 'एसो' इत्यादिना त्वधिकृतद्वारनिगमनं इति, व्याख्या त्वस्य प्रथमाध्ययनपश्चमद्वारनिगमनवत्, "एयं तं bitiyaMpI'tyAdinA'dhyayananigamanaM, अस्य त्वधिकृताध्ययन प्रथमद्वारवद् व्याख्यानं, परं एतत्तद्यत्प्रागुद्दिष्टं द्वितीयमपि अधर्मद्वारं न केवलं प्रथममेवेति विशेषः, तदेवं। 8|द्वितीयमधर्मद्वारं समाप्तमिति, इतिशब्दब्रवीमिशब्दावपि पूर्ववदेवेति प्रश्नव्याकरणे द्वितीयमध्ययनं विवरणतः समाप्तमिति ॥ 2 ॥ अथ तृतीयमदत्तादानाख्यमधर्मद्वारम् । व्याख्यातं द्वितीयमध्ययनं, अथ तृतीयमारभ्यते, अस्य च पूर्वेण सह सूत्राभिहिताश्रवद्वारक्रमकृत एवं सम्बन्धोऽथवा पूर्वत्रालीकस्वरूपं प्ररूपितं अलीकं चादत्तग्राहिणः प्रायेण जल्पन्तीत्यदत्तादानखरूपमिह प्ररूप्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् Jain Education anal For Personal & Private Use Only
Page #86
--------------------------------------------------------------------------
________________ 3 अधर्म द्वारे अदत्तादानस्वरूप प्रश्नव्याक जंबू! तैयं च अदत्तादाणं haradahamaraNabhayakalusatAsaNaparasaMtiga'bhejjalobhamUlaM कालविसमसंसियं अहोऽच्छिर0श्रीअ- न्नतण्हपत्थाणपत्थोइमइयं अकित्तिकरणं अणज्जं छिदमंतरविधुरवसणमग्गणउस्सवमत्तप्पमत्तपसुत्तवंचणभयदेव0 क्खिवणघायणपराणिहुयपरिणामतकरजणबहुमयं अकलुणं रायपुरिसरक्खियं सया साहुगरहणिजं पियवृत्तिः जणमित्तजणभेदविप्पीतिकारकं रागदोसबहुलं पुणो य उप्पूरसमरसंगामडमरकलिकलहवेहकरणं दुग्गइवि णिवायवडणं भवपुणब्भवकरं चिरपरिचितमणुगयं दुरंतं तैयं अधम्मदारं (sU09) ॥ 42 ॥ _ 'जम्बू!' इत्यादि, यथा पूर्वाध्ययनयोः यादृशयन्नामादिभिः पञ्चभिर्दारैरध्ययनार्थप्ररूपणा कृता एवमिहापि करिष्यते, तत्र यादृशमदत्तादानं स्वरूपेण तत्प्रतिपादयंस्तावदाह-हे जम्बू! तृतीयं पुनरास्रवद्वाराणां, किं? अदत्तस्य धनादेरादानं-ग्रहणमदत्तादानं हर दह इति-एतौ हरणदायोः परप्रवर्त्तनार्थों शब्दो दहनहरणपमर्यायौ वा छान्दसाविति तौ च मरणं च-मृत्युः भयं च-भीतिरेता एव कलुषं-पातकं तेन त्रासनं-त्रासजनन|स्वरूपं यत्तत्तथा तच्च तत् तथा 'parasaMtiga'tti परसत्के धने योऽभिध्यालोमो-रौद्रध्यानान्विता मूछो स मूलं-निबन्धनं यस्यादत्तादानस्य तत्तथा तचेति कर्मधारयः, कालश्च-अर्द्धरात्रादि विषमं च-पर्वतादिदुर्ग ते संश्रितं-आश्रितं यत्तत्तथा, ते हि प्रायः तत्कारिभिराश्रीयेते इति, 'अहोऽछिण्णतण्हपत्थाणपत्थोइम-15 इयंति अधः-अधोगतौ अच्छिन्नतृष्णानां-अत्रुटितवाञ्छानां यत्प्रस्थान-यात्रा तत्र प्रस्तोत्री-प्रस्ताविका प्रवर्तिका मतिः-बुद्धिर्यस्मिंस्तत् तथा, अकीर्तिकरणमनार्य एते व्यक्ते, तथा छिद्रं-प्रवेशद्वारं अन्तरं-avasaro। ॥ 42 // Jain Education n ational For Personal & Private Use Only
Page #87
--------------------------------------------------------------------------
________________ विधुरं-अपायो व्यसनं-राजादिकृताऽऽपत् एतेषां मार्गणं च उत्सवेषु मत्तानां च प्रमत्तानां च प्रसुप्तानां च वञ्चनं च-प्रतारणं आक्षेपणं च-चित्तव्यग्रतापादनं घातनं च-मारणमिति द्वन्द्वः तत एतत्परः-एतनिष्ठः अनिभृतः-अनुपशान्तः परिणामो यस्यासौ छिद्रान्तरविधुरव्यसनमार्गणोत्सवमत्तप्रमत्तप्रसुप्तवञ्चनाक्षेपणघातनपरानिभृतपरिणामः स चासौ तस्करजनस्य तस्य बहुमतं यत्तत्तथा, वाचनान्तरे त्विदमेवं पठ्यते-छिद्रविषमपापकं च-नित्यं छिद्रविषमयोः सम्बन्धीदं पापमित्यर्थः, अन्यदा हि तत्पापं प्रकर्तुमशक्यमिति भावः, अनिभृतपरिणाम-सक्लिष्टं तस्करजनबहुमतं चेति, अकरुणं-निर्दयं राजपुरुषरक्षितं तैर्निवारितमित्यर्थः सदा साधुगर्हणीयं प्रतीतं प्रियजनमित्रजनानां भेद-वियोजनं विप्रीतिं च-विप्रियं करोति यत्तत्तथा, रागद्वेषबहुलं प्रतीतं, पुनश्च-पुनरपि 'uppUra'tti उत्पूरेण-प्राचुर्येण समरो-जनमरकयुक्तो यः सङ्ग्रामो-रणः स उत्पूरसमरसङ्ग्रामः स च डमरः-विडुरः कलिकलहश्च-राटीकलहो न तु रतिकलहः वेधश्च-अनुशयः एतेषां करणं-कारणं यत्तत्तथा, दुर्गतिविनिपातवर्द्धनं प्रतीतं भवे-संसारे पुनर्भवान-पुनःपुनरुत्पादान् करोतीत्येवंशीलं यत्तत्तथा, चिरं परिचितं प्रतीतं अनुगतं-अव्यवच्छिन्नतयाऽनुवृत्तं दुरन्त-दुष्टावसानं विपाकदारुणत्वात् तृतीयमधर्मद्वारं-पापोपाय इति । तदियता यादृश इत्युक्तं, अथ यन्नामेत्यभिधातुमाह तस्स य णामाणि गोन्नाणि होति तीसं, तंजहा-चोरिकं 1 परहडं 2 अदत्तं 3 कूरिकडं 4 परलाभो 5 असंजमो 6 परधर्णमि गेही 7 लोलिकं 8 तकरतणंति य 9 अवहारो 10 हत्थलहुत्तणं 11 पाचकम्मकरणं भ.व्या.8 Jain Education in For Personal & Private Use Only nelibrary.org
Page #88
--------------------------------------------------------------------------
________________ वृत्तिः प्रश्नव्याक 12 तेणिकं 13 हरणविप्पणासो 14 आदियणा 15 लुंपणा धणाणं 16 अप्पच्चओ 17 अवीलो 18 अक्- 3 अधर्म20 श्रीअखेवो 19 खेवो 20 विक्खेवो 21 कूडया 22 कुलमसी य 23 कंखा 24 लालप्पणपत्थणा य 25 आस द्वारे भयदेव. सणाय वसणं 26 इच्छामुच्छा य 27 तण्हागेहि 28 नियडिकम्मं 29 अपरच्छंतिविय 30 तस्स एयाणि ए अदत्तादावमादीणि नामधेजाणि होति तीसं अदिन्नादाणस्स पावकलिकलुसकम्मबहुलस्स अणेगाई (sU0 10) | ननामानि 'तस्से त्यादि सुगम, तद्यथेऽत्युपदर्शनार्थः, 'चोरिकति चोरणं चोरिका सैव चौरिक्यं 1 prsmaatskaashaa||43|| द्भुतं परहृतं 2 अदत्तं-अवितीर्ण 3 'कूरिकडं ति क्रूरं चित्तं क्रूरो वा परिजनो येषामस्ति ते ऋरिणस्तैः कृतंअनुष्ठितं यत्तत्तथा, कचित्तु कुरुटुककृतमिति दृश्यते तत्र कुरुटुका:-काङ्कटुकबीजप्रायाः अयोग्याः सद्गुणानामिति 4 परलाभ:-परस्माद्रव्यागमः 5 असंयमः 6 परधने गृद्धिः 7'लोलिकत्ति लौल्यं 8 तस्करत्वमिति च 9 अपहारः 10 'hatthalattaNa'ti परधनहरणकुत्सितो हस्तो यस्यास्ति स हस्तलस्तभावो हस्तलत्वं पाठा6न्तरेण हस्तलघुत्त्वमिति 11 पापकर्मकरणं 12 तेणिकन्ति स्तेनिका स्तेयं 13 हरणेन-मोषणेन विप्रणाशः पर द्रव्यस्य हरणविप्रणाशः 14 'आइयणत्ति आदानं परधनस्येति गम्यते 15 लोपना-अवच्छेदनं धनानां-द्रव्याणां परस्येति गम्यते 16 अप्रत्ययकारणत्वादप्रत्ययः 17 अवपीडनं परेषामित्यवपीडः 18 आक्षेपः परद्रव्यस्येति गम्यते 19क्षेपः परहस्तात् द्रव्यस्य प्रेरणं 20 एवं विक्षेपोऽपि 21 कूटता-तुलादीनामन्यथात्वं 22॥ ॥ 43 ॥ कुलमषी च कुलमालिन्यहेतुरितिकृत्वा 23 काला परद्रव्ये इति गम्यते 24 'लालप्पणपत्थणा यत्ति लाल RAKACANKAR sanasana Jan Education Internaronal For Personal & Private Use Only
Page #89
--------------------------------------------------------------------------
________________ पनस्य-गर्हितलापस्य प्रार्थनेव प्रार्थना लालपनप्रार्थना, चौर्य हि कुर्वन् गर्हितलपनानि तदपलापरूपाणि दीनवचनरूपाणि वा प्रार्थयत्येव, तत्र हि कृते तान्यवश्यं वक्तव्यानि भवन्तीति भावः 25 व्यसनं व्यसनहेतुत्वात् पाठान्तरेण आससणाय vasaNaM'ti आशसनाय-विनाशाय व्यसनमिति 26 इच्छा च-परधनं प्रत्यभिलाषः मूछा-तत्रैव गाढाभिषङ्गरूपा तहेतुकत्वाददत्तग्रहणस्येति इच्छामूर्छा च तदुच्यते 27 तृष्णा च -प्राप्तद्रव्यस्याव्ययेच्छा गृद्धिश्च-अप्राप्तस्य प्राप्तिवाञ्छा तहेतुकं चादत्तादानमिति तृष्णा गृद्धिश्चोच्यत इति 28 निकृते:-मायायाः कर्म निकृतिकर्म 29 अविद्यमानानि परेषामक्षीणि द्रष्टव्यतया यत्र तदपराक्षं अस-1 मक्षमित्यर्थः, इतिरुपदर्शने अपिचेति समुच्चये 30, इह च कानिचित्पदानि सुगमत्वान्न व्याख्यातानि, 'tassa'tti यस्य स्वरूपं प्राग्वर्णितं तस्यादत्तादानस्येति सम्बन्धः, एतानि-अनन्तरोदितानि त्रिंशदिति योगः एवमादिकानि-एवंप्रकाराणि चानेकानीति सम्बन्धः, अनेकानीति कचिन्न दृश्यते, नामधेयानि-नामानि भवन्ति, किम्भूतस्य अदत्तादानस्य ?-पापेन-अपुण्यकर्मरूपेण कलिना च-युद्धेन कलुषाणि-मलीमसानि यानि कर्माणि-मित्रद्रोहादिव्यापाररूपाणि तैर्बहुलं-प्रचुरं यत् तानि वा बहुलानि-बहूनि यत्र तत्तथा तस्य । अथ ये अदत्तादानं कुर्वन्ति तानाह तं पुण करेंति चोरियं तकरा परदव्वहरा छेया कयकरणलद्धलक्खा साहसिया लहुस्सगा अतिमहिच्छलोभगच्छा दद्दरओवीलका य गेहिया अहिमरा अणभंजकभग्गसंधिया रायदुहकारी य विसयनिच्छूढलोक ARRRRRORENA Jain Education BICI For Personal & Private Use Only G Mlainelibrary.org
Page #90
--------------------------------------------------------------------------
________________ प्रश्नव्याकर0 श्रीअभयदेव0 वृत्तिः 3 अधर्म द्वारे अदसादानकारकाः sU0 11 ॥ 44 ॥ बज्झा उद्दोहकगामघायपुरघायगपंथघायगआलीवगतित्थभेया लहुहत्थसंपउत्ता जुइकरा खंडरक्खत्थीचोरपुरिसचोरसंधिच्छेया य गंथिभेदगपरधणहरणलोमावहाराक्खेवी हडकारका निम्मद्दगगूढचोरकगोचोरगास्सचोरगदासिचोरा य एकचोरा ओकड्डकसंपदायकौच्छिपकसत्थघायकबिलचोरी(कोली)कारका य निग्गाहविप्पलुंपगा बहुविहतेणिक्कहरणबुद्धी, एते अन्ने य एवमादी परस्स दवा हि जे अविर्या। विपुलबलपरिग्गहा य बहवे रायाणो परधणंमि गिद्धा सए व दवे असंतुट्ठा परविसए अहिहणंति ते लुद्धा परधणस्स कजे चौरंगविभत्तबलसमग्गा निच्छियवरजोहजुद्धसद्धियाहमहमितिदप्पिएहिं सेन्नेहिं संपरिवुडा पउमसगडसूइचक्कसागरगरुलवूहातिएहिं अणिएहिं उत्थरंता अभिभूय हरंति परधणाई अवरे रणसीसलद्धलक्खा संगामंमि अतिवयंति सन्नद्धबद्धपरियरउप्पीलियचिंधपट्टगहियाउहपहरणा माढिवरवम्मगुंडिया आविद्धजालिका कवयकंकडैया उरसिरमुहबद्धकंठतोणमाइतवरफलहरचितपहकरसरहसखरचावकरकरंछियसुनिसितसरवरिसचडकरकमुयंतघणचंडवेगधारानिवायमग्गे अणेगधणुमंडलग्गसंधिताउच्छलियसत्तिकणगवामकरगहियखेडगनिम्मलनिकिट्ठखग्गपहरंतकोंततोमर चक्कगयापरसुमुसललंगलसूललौलभिंडमालासब्बलपट्टिसचम्मेद्वदुषणमोठियमोग्गरवरफलिहजतपत्थरदुहणतोणकुवेणीपीढकलियईलीपहरणमिलिमिलिमिलंतखिप्पंतविजुजलविरचितसमप्पहणभतले फुडपहरणे महारणसंखभेरिवरसूरपौरपडुपहडायणिणायगंभीरणंदितपक्खुभियविपुलघोसे हयगयरहजोहतुरितपसरितौद्धततमंधकारबहुले कातरनरणयणहिययवाउलकरे viluliya ॥ 44 // For Personal & Private Use Only
Page #91
--------------------------------------------------------------------------
________________ उक्कडवरमौडतिरीडकुंडलोडुदामाडोविया पागडपडागौसियज्झयवेजयंतिचामरचलंतछत्तंधकारगम्भीरे हयहेसियहत्थिगुलुगुलाइयरहघणघणाइयपाइकहरहराइयाफाडियसीहनाया छेलियविघुहुकुट्टकंठगयसद्दभीमगज्जिए सयराहहसंतरुसंतकलकलरवे आसूणियवयणरुद्दे भीमदसणाधरोहगाढदढे सप्पहारणुजयकरे अमरिसवसतिव्वरत्तनिद्दारितच्छे वेरदिढिकुद्धचिट्ठियतिवलीकुडिलभिउडिकयनिलाडे वहपरिणयनरसहस्सविक्कमवियंभियबले वग्गंततुरगरहपहावियसमरभडा आवडियछेयलाघवपहारसाधिता समूसघियबाहुजुयलं मु. कट्टहासपुकंतबोलबहुले फलफलगावरणगहियगयवरपत्थिंतदरियभडखलपरोप्परपलग्गजुद्धगवितविउसितवरासिरोसतुरियाभिमुहपहरितछिन्नकरिकरविभंगितकरे अवइट्ठनिसुद्धभिन्नफालियपगलियरुहिरकतभूमिकहमचिलिचिल्लपहे kucchidAliyagaliMtaruliMtanibhellaMtaMtapharuphuraMta'vigalamammAhayavikayagADhadinnapahAramucchitarulaMtaveMbhalavilAvakaluNe हयजोहभमंततुरगौद्दाममत्तकुंजरपरिसंकितजणनिब्बुकच्छिन्नधयभग्गरहवरनट्ठसिरकरिकलेवराकिन्नपतितपहरणविकिन्नाभरणभूमिभागे नच्चंतकबंधपौरभयंकरवायसपरिलेंतगिद्धमंडलभमंतच्छायंधकारगंभीरे वसुवसुहविकंपितव्व पच्चक्खपिउवणं परमरुद्दबीहणगं दुप्पवेसतरगं अभिवयंति संगामसंकडं परधणं महंता अवरे पाइक्कचोरसंघा सेणावतिचोरवंदपागड्डिका य अडवीदेसदुग्गवासी कालहरितरतपीतसुक्किल्लाणेगसयचिंधपट्टवद्धा परविसए अभिहणंति लुद्धा धणस्स कजे रयणागरसागरं उम्मीसहस्समालाउलाकुलवितोयपोतकलकलेंतकलियं पायालसहस्सवायवसवेगसलिलौद्धम्ममाणदगरयरयंधकारं vara Jain Educati o nal For Personal & Private Use Only womainelibrary.org
Page #92
--------------------------------------------------------------------------
________________ प्रश्नव्याकर0 श्रीअभयदेव 3 अधर्म द्वारे अदत्तादानकारकाः sU011 वृत्तिः ॥ 45 ॥ फेणपौरधवलपुलंपुलसमुडियट्टहासं मारुयविच्छभमाणपाणियजलमालुप्पीलहुलियं अविय समंतओ खुभियलुलियखोखुन्भमाणपक्खलियचलियविपुलजलचक्कवालमहानईवेगतुरियआपूरमाणगंभीरविपुलआवत्तचवलभममाणगुप्पमाणुच्छलतपच्चोणियत्तपाणियपधावियखरफरुसपयंडवाउलियसलिलफुटुंतवीतिकल्लोलसंकुलं महामगरमच्छकच्छभोहारगाहतिमिसुंसुमारसावयसमाहयसमुद्धायमाणकपूरघोरपौरं कायरजणहिययकंपणं घोरमारसंतं महन्भयं भयंकरं पतिभयं उत्तासणगं अणोरपारं आगासं चेव निरवलंबं उप्पाइयपवणधणितनोल्लियउवरुवरितरंगदरियातिवेगवेगचक्खुपहमुच्छरंतकच्छइगंभीरविपुलगजियगुंजियनिग्यायगरुयनिवतितसुदीहनीहारिदूरसुच्चंतगंभीरधुगुधुगंतसई पडिपहरुभंतजक्खरक्खसकुहंडपिसायरुसियतज्जायौवसग्गसहस्ससंकुलं बहूप्पाइयभूयं विरचितबलिहोमधूवउवचारदिन्नरुधिरच्चणाकरणपयतजोगपययचरियं परियन्तजुगंतकालकप्पोवमं दुरंतमहानईनईवईमहाभीमदरिसणिजं दुरणुच्चरं विसमप्पवेसं दुक्खुत्तारं दुरासयं लवणसलिलपुण्णं असियसियसमूसियगेहि हत्थतरकेहिं वाहणेहिं ऐवैत्ता समुहमज्झे हर्णति गंतूण जणस्स पोते परदव्वहरानरा निरणुकंपा निरावयक्खा गामागरनगरखेडकब्बडमडंबदोणमुहपट्टणासमणिगमजणवते य धणसमिद्धे हणंति थिरहिययछिन्नलज्जा बंदिग्गहगोग्गहे य गेण्हंति दारुणमती णिकिवा णिय हणंति छिंदंति गेहसंधि निक्खित्ताणि य हरंति धणधन्नदव्वजायाणि जणवयकुलाणं णिग्घिणमती परस्स दव्वाहिं जे अविरया, तहेव केई अदिनादाणं गवेसमाणा कालाकालेसु संचरंता चियकापजलियसरसदरदहक W ॥ 45 ॥ For Personal & Private Use Only
Page #93
--------------------------------------------------------------------------
________________ ड्डियकलेवरे रुहिरलित्तवयणाखतखातियपीतडाइणिभमंतभयकर जंबुयक्खिक्खियंते घूयकयघोरसहे वेयालुट्टियनिसुद्धकहकहितपहसितबीहणकनिरभिरामे अतिदुब्भिगंधबीभच्छदरसणिजे सुसाणवणसुन्नघरलेणांतरावणगिरिकंदरविसमसावयसमाकुलासु वसहीसु किलिस्संता सीतातवसोसियसरीरा दड्वच्छवी निरयतिरियभवसंकडदुक्खसंभारवेयणिज्जाणि पावकम्माणि संचिणंता दुल्लहभक्खन्नपाणभोयणा पिवासिया झंझिया किलता मंसकुणिमकंदमूलजंकिंचिकयाहारा उब्विगा उप्पुया असरणा अडवीवासं उति वालसतसंकणिजं अयसकरा तकरा भयंकरा कास हरामोत्ति अज दव्वं इति सामत्थं करेंति गुज्झं बहुयस्स जणस्स कजकरणेसु विग्घकरा मत्तपमत्तपसुत्तवीसत्थछिद्दघाती वसणन्भुदएसु हरणबुद्धी विगव्व रुहिरमहिया परेंति नरवतिमज्जायमतिकंता सज्जणजणदुगुंछिया सकम्मेहिं पावकम्मकारी असुभपरिणया य दुक्खभागी निच्चाइलदुहमनिव्वुइमणा इह लोके चेव किलिस्संता परदव्वहरा नरा वसणसयसमावण्णा (sU0 11) 'तं पुणेऽत्यादि, तत् पुनः कुर्वन्ति चौर्य 'तस्कराः' तदेव-चौर्य कुर्वन्तीत्येवंशीलाः तस्कराः परद्रव्यहराः प्रतीतं छेकाः-निपुणाः कृतकरणा-बहुशो विहितचौरानुष्ठानाः ते च ते लब्धलक्षाश्च-अवसरज्ञाः कृतकरणलब्धलक्षाः साहसिका-धैर्यवन्तः लघुखकाच-तुच्छात्मानः अतिमहेच्छाश्च लोभग्रस्ताश्चेति समासः 'दद्दरौ-18 वीलगा यत्ति दईरेण-गलदर्दरेण वचमाटोपेनेत्यर्थः अपनीडयन्ति-गोपायन्तमात्मखरूपपरं विलज्जीकुर्वन्ति Jain Education international For Personal & Private Use Only
Page #94
--------------------------------------------------------------------------
________________ प्रश्नव्याक20श्रीअभयदेव0 3 अध्र्म्। द्वारे अदत्तादानकारकाः sU011 वृत्तिः ये ते दईरापवीडकाः, मुष्णन्ति हि शठात्मानः तथाविधवचनाक्षेपप्रकटितखभावं मुग्धं जनमिति, अथवा दईरेणोपपीडयन्ति-जातमनोबाधं कुर्वन्तीति दईरोपपीडकाः ते च, गृद्धिं कुर्वन्तीति गृद्धिकाः अभिमुख परं मारपन्ति ये तेऽभिमराः ऋणं-देयं द्रव्यं भञ्जन्ति-न ददति ये ते ऋणभञ्जकाः भग्नाः-लोपिताः सन्धयःविप्रतिपत्ती संस्था यैस्ते भग्नसन्धिकाः ततः पदद्वयस्य कर्मधारयः राजदुष्टं-कोशहरणादिकं कुर्वन्ति येते तथा ते च विषयात्-मण्डलात् 'nicchUDha'tti निर्धाटिता येते तथा लोकबाह्या:-जनबहिष्कृतास्ततः कर्मधारयः उद्दोहकाश्च-घातका उद्दहकाश्च वा-अटव्यादिदाहका ग्रामघातकाश्च पुरघातकाश्च पथिघातकाश्च आदीपिकाश्च-गृहादिप्रदीपनककारिणः तीर्थभेदाश्च-तीर्थमोचका इति द्वन्द्वः, लघुहस्तेन-हस्तलाघवेन सम्प्रयुक्ता ये ते तथा 'jUIkara'tti द्यूतकराः 'खण्डरक्षा शुल्कपालाः कोहपाला वा स्त्रियाः सकाशात् स्त्रियमेव वा चोरयन्ति स्त्रीरूपा वा ये चौरास्ते स्त्रीचौराः एवं पुरुषचौरका अपि सन्धिच्छेदाश्च-क्षात्रखानका एतेषां द्वन्द्वस्ततस्ते च, ग्रन्थिभेदका इति व्यक्तं, परधनं हरन्ति येते परधनहरणाः लोमान्यवहरन्ति ये ते लोमावहाराः निःशूकतया भयेन परप्राणान् विनाश्यैव मुष्णन्ति ये ते लोमावहारा उच्यन्ते आक्षिपन्ति वशीकरणा|दिना येते ततो मुष्णन्ति ते आक्षेपिणः, एतेषां द्वन्द्वः, 'हडकारगति हठेन कुर्वन्ति येते हठकारकाः पाठान्तरेण 'परधणलोमावहारभक्खेवहडकारकति सर्वेऽप्येते चौरविशेषाः, निरन्तरं मृदनन्ति ये ते निर्म्काः। गूढचौरा:-प्रच्छन्नचौरा गोचउरा अश्वचौरका दासीचौराश्च प्रतीताः, एतेषां द्वन्द्वोऽतस्ते च, एकचौरा-ye ॥ 46 ॥ For Personal & Private Use Only
Page #95
--------------------------------------------------------------------------
________________ एकाकिनः सन्तो हरन्तीति 'ukkaDaga'tti अपकर्षका ये गेहाद् ग्रहणं निष्काशयन्ति चौरान् वा आकार्य पर - गृहाणि मोषयन्ति चौरपृष्ठवहा वा सम्प्रदायका ये चौराणां भक्तकादि प्रयच्छन्ति 'ucchpika'tti अवच्छि म्पका चौरविशेषा एव सार्थघातकाः प्रतीताः बिलकोलीकारकाः परव्यामोहनाय विस्वरवचनवादिनो विस्वरवचनकारिणो वा एतेषां द्वन्द्वोऽतस्ते च, निर्गता ग्राहात्-ग्रहणान्निग्रहाः राजादिना अवगृहीता इत्यर्थः, ते च ते विप्रलोपकाश्चेति समासः बहुविधेन 'teNikka'tti स्तेयेन हरणबुद्धिर्येषां ते बहुविहतेणिकहर णबुद्धी । पाठान्तरेण 'bahuvihatahavaharaNabuddhi'tti बहुविधा तथा तेन प्रकारेणापहरणे बुद्धिर्येषां ते तथा, एते उक्त रूपा अन्ये चैतेभ्यः एवंप्रकारा अदत्तमाददतीति प्रक्रमः, कथंभूतास्ते इत्याह- परस्य द्रव्याद्ये अविरता - अनिवृत्ता इति । ये अदत्तादानं कुर्वन्ति ते उक्ताः, अधुना त एव यथा तत्कुर्वन्ति तदुच्यते - विपुलं बलं -सा|मर्थ्यं परिग्रहश्च परिवारो येषां ते तथा ते च बहवो राजानः परधने गृद्धाः, इदमधिकं वाचनान्तरे पदत्रयं, तथा खके-द्रव्येऽसन्तुष्टाः परविषयान् -परदेशानभिन्नन्ति लुब्धा धनस्य कार्ये धनस्य कृते इत्यर्थः, चतुर्भिरङ्गैर्विभक्तं समाप्तं वा यद्वलं सैन्यं तेन समग्रा - युक्ता येते तथा निश्चितैः- निश्चयवद्भिर्वरयोधैः सह यद्युद्धं-सङ्ग्रामस्तत्र श्रद्धा सञ्जाता येषां ते तथा ते च ते अहमहमित्येवं दर्पिताश्च दर्पवन्त इति समासस्तैरेवंविधैः भृत्यैः-पदातिभिः कचित्सैन्यैरिति पठ्यते संपरिवृताः समेताः तथा पद्मशकटसूचीचक्र सागरगरुडव्यूहाचितैः, इह व्यूहशब्दः प्रत्येकं सम्बध्यते, तत्र पद्माकारो व्यूहः पद्मव्यूहः- परेषामनभिभवनीयः सैन्यविन्यासविशेषः eva Jain Educational For Personal & Private Use Only jainelibrary.org
Page #96
--------------------------------------------------------------------------
________________ स प्रश्नव्याकर0 श्रीअभयदेव0 वृत्तिः ॥ 47 ॥ मन्येऽपि पञ्च, एतैराचितानि-रचितानि यानि तानि तथा तैः, कैः-अनीकैः-सैन्यैः अथवा प्द्मादिव्य्हा||| अधर्मआदिर्येषां गोमूत्रिकाव्यूहादीनां येते तथा तैरुपलक्षितैः, कै?-अनीकैः, 'uttharaMta'tti आस्तृण्वन्तः आच्छा- | द्वारे दयन्तः परानीकानीति गम्यं, अभिभूय-जित्वा तान्येव हरन्ति परधनानीति व्यक्तं अपरे-सैन्ययोद्धकेभ्यो अदत्तादानृपेभ्योऽन्ये खयंयोद्धारो राजानः रणशीर्षे-सङ्ग्रामशिरसि प्रकृष्टरणे लब्धो लक्ष्यो यैस्ते तथा 'संगाम ति नकारकाः द्वितीया सप्तम्यर्थेतिकृत्वा सङ्ग्रामे-रणेऽतिपतन्ति-खयमेव प्रविशन्ति न सैन्यमेव योधयन्ति, किंभूताः?- sU0 11 सन्नद्धाः-सन्नहन्यादिना तसन्नाहाः बद्धः परिकरः-कवचो यैस्ते तथा उत्पीडितो-गाढं बद्धः चिहपट्टो-नेत्रादिचीवरात्मको मस्तके यैस्ते तथा तथा गृहीतान्यायुधानि-शस्त्राणि प्रहरणाय यैस्ते तथा, अथवा आयुधप्रहरणानां क्षेप्याक्षेप्यताकृतो विशेषः, ततः सन्नद्धादीनां कर्मधारयः, पूर्वोक्तमेव विशेषणं प्रपश्चयन्नाह-माढी -तनुत्राणविशेषस्तेन वरवर्मणा च-प्रधानतनुत्राणविशेषेणैव गुण्डिता-परिकरिता येते माढीवरवर्मगुण्डिताः पाठान्तरे 'माढिगुडवम्मगुण्डिता' तत्र गुडा-तनुत्राणविशेष एव शेषं तथैव आविडा-परिहिता जालिका-लोहकशुको यैस्ते तथा कवचेन-तनुत्राणविशेषेणैव कण्टकिता:-कृतकवचा ये ते तथा उरसा-वक्षसा सह शिरोमुखा-अर्द्धमुखाः बद्धा-यन्त्रिताः कण्ठे-गले तोणाः-तोणीराः शरधयो यैस्ते उरशिरोमुखबद्धकण्ठतोणाः तथा माइयत्ति-हस्तपासिका(शितानि)वरफलकानि-प्रधानफरका यैस्ते तथा तेषां सत्को रचितो ॥ 47 ॥ रणोचितरचनाविशेषेण परप्रयुक्तपहरणप्रहारप्रतिघाताय कृतः 'pahakara'tti समुदायो यैस्ते तथा ततः पूर्वप For Personal & Private Use Only ww.jainelibrary.org
Page #97
--------------------------------------------------------------------------
________________ देन सह कर्मधारयोऽतस्तैः सरभसैः-सहर्षेः खरचापकरैः-निष्ठुरकोदण्डहस्तैर्धानुष्करित्यर्थः ये करान्छिताःकराकृष्टाः सुनिशिताः-अतिनिशिताः शरा-बाणास्तेषां यो वर्षचटकरको-वृष्टिविस्तारो मुयंतत्ति-मुच्यमानः स एव घनस्य-मेघस्य चण्डवेगानां धाराणां निपातः तस्य मार्गों यः स तथा तत्र, 'मंतेत्ति पाठान्तरं, तत्र च मत्प्रत्ययान्तवात्, निपातवति सङ्ग्रामेऽतिपतन्तीति प्रक्रमः, तथाऽनेकानि धनूंषि च मण्डलाग्राणि च -खड्गविशेषाः तथा सन्धिता:-क्षेपणायोद्गीर्णा उच्छलिता-U8 गताः शक्तयश्च-त्रिशूलरूपाः कणकाश्चबाणाः तथा वामकरगृहीतानि खेटकानि च-फलकानि निर्मला निकृष्टाः खड्गाश्च-उज्ज्वलविकोशीकृतकरवालाः तथा पहरन्तत्ति-प्रहारप्रवृत्तानि कुन्तानि च-शस्त्रविशेषाः तोमराश्च-बाणविशेषाश्चक्राणि च-अराणि गदाच-दण्डविशेषाः परशवश्च-कुठारा:.मुशलानि च-प्रतीतानि लाङ्गलानि च-हलानि शूलानि च लगुडाश्च प्रतीताः भिण्डमालानि च-शस्त्रविशेषाः शब्बलाश्च-भल्लाः पहिसाश्च अस्त्रविशेषाः चम्भ्रष्टाश्च-चम्मनद्धपाषाणाः द्रुघणाश्च-मुद्गरविशेषाः मौष्टिकाश्च-मुष्टिप्रमाणपाषाणाः मुद्गराश्च प्रतीताः वरपरिघाश्चप्रबलार्गलाः यन्त्रप्रस्तराश्च-गोफणादिपाषाणाः दुहणाश्च-टक्कराः तोणाश्च-शरधयः कुवेण्यश्च-रूढिगम्याः पी-15 ठानि च-आसनानीति द्वन्द्वः एभिः प्रतीताप्रतीतैः प्रहरणविशेषैः कलितो-युक्तो यः स तथा ईलीभिः-कर-1 वालविशेषैः प्रहरणैश्च-तदन्यैः 'मिलिमिलिमिलंतत्ति चिकिचिकायमानः 'खिप्पंतत्ति क्षिप्यमाणैर्विद्युतःक्षणप्रभायाः उज्वलाया-निर्मलायाः विरचिता-विहिता समा-सदृशी प्रभा-दीप्तिर्यत्र तत्तथा तदेवंविधं na Jain Educati o nal For Personal & Private Use Only mi.jainelibrary.org
Page #98
--------------------------------------------------------------------------
________________ 3 अधर्म प्रश्नव्याकर0 श्रीअभयदेव. वृत्तिः द्वारे अदत्तादानकारकाः sU0 11 ॥ 48 ॥ भस्तलं यत्र स तथा तत्र सङ्घामे, तथा 'स्फुटप्रहरणे स्फुटानि-व्यक्तानि प्रहरणानि यत्र स तथा तत्र सङ्कामे, तथा महारणस्य सम्बन्धीनि यानि शङ्खश्च भेरी च-दुन्दुभीः वरतूर्य-लोकप्रतीतं तेषां प्रचुराणां पटूनां-स्पष्टध्वनीनां पटहानां च-पटहकानां आहतानां-आस्फालितानां निनादेन-ध्वनिना गम्भीरण-बहलेन ये नन्दिता-हृष्टा प्रक्षुभिताश्च-भीतास्तेषां विपुलो-विस्तीर्णो घोषो यत्र स तथा तत्र, हयगजरथयोद्धेश्यः सकाशात् त्वरितं-शीघ्र प्रसृतं-प्रसरमुपगतं यद्रजो-धूली तदेवोद्धततमान्धकारं-अतिशयप्रबलतमित्रं तेन बहुलो यः स तथा तत्र, तथा कातरनराणां नयनयोहृदयस्य च 'vAula'tti व्याकुलं क्षोभं करोतीत्येवंशीलो यः स तथा तत्र, तथा विलुलितानि-शिथिलतया चञ्चलानि यान्युत्कटवराणि-उन्नतप्रवराणि मुकुटानि-मस्तकाभरणविशेषास्तिरीटानि च-तान्येव शिखरत्रयोपेतानि कुण्डलानि च-कर्णाभरणानि उडदामानि च-नक्षत्रमालाभिधानाभरणविशेषास्तेषामाटोपः-स्फारता सा विद्यते यत्र स विलुलितोत्कटवरमुकुटतिरीटकुण्डलोहुदामाटोपिक इति, तथा प्रकटा या पताका उच्छ्रिता-ऊद्धीकृता ये ध्वजा-गरुडादिध्वजा वैजयन्त्यश्व-विजयसूचिकाः पताका एव चामराणि च चलन्ति छत्राणि च तेषां सम्बन्धि यदन्धकारं तेन गम्भीरः-अलब्धमध्यो यः स तथा ततः कर्मधारयस्ततस्तत्र, तथा हयानां यत् हेषितं-शब्दविशेषः हस्तिनांच यद् गुलुगुलायितं-शब्दविशेष एव तथा रथानां यत् 'ghaNaghaNAiya'tti घणघणेत्येवंरूपस्य शब्दस्य करणं तथा 'pAika'tti पदातीनां यत् 'haraharAiya'tti हरहरेतिशब्दस्य करणं आस्फोटितं च-करास्फोटरूपं सिंहनादश्च-सिंहस्येव 2 घणहयानां samba ॥ 48 ॥ dain Education International For Personal & Private Use Only mmmjainelibrary.org
Page #99
--------------------------------------------------------------------------
________________ ESSAGR55-51-ASE शब्दकरणं 'cheliya'tti सेंटितं सीत्कारकरणं विघुष्टं च-विरूपघोषकरणं उत्कृष्टं च-उत्कृष्टिनाद आनन्दमहाध्वनिरित्यर्थः कण्ठकृतशब्दश्च-तथाविधो गलरवः त एव भीमगर्जितं-मेघध्वनियंत्र स तथा तत्र, तथा 'सयराहत्ति एकहेलया हसतां रुष्यतां वा कलकललक्षणो रखो यत्र स तथा आशूनितेन-ईषत्स्थूलीकृतेन कावदनेन ये रौद्रा-भीषणास्ते तथा, तथा भीमं यथा भवतीत्येवं दशनैरधरोष्ठो गाढं दष्टो यैस्ते तथा, ततः कर्मधा-1 रयः, ततस्तेषां भटानां सत्प्रहारणे-सुष्टु प्रहारकरणे उद्यता:-प्रयत्नप्रवृत्ताः करा यत्र स तथा तत्र, तथा अमर्षवशेन-कोपवशेन तीव्र-अत्यर्थ रक्ते-लोहिते निहरिते-विस्फारिते अक्षिणी-लोचने यत्र स तथा, वैरप्रधाना दृष्टिः वैरदृष्टिस्तया वैरदृष्ट्या-वैरबुद्ध्या वैरभावेन ये ऋद्धाश्चेष्टिताश्च तैत्रिवलीकुटिला-वलित्रयवक्रा भ्रकुटि: -नयनललाटविकारविशेषः कृता ललाटे यत्र स तथा तत्र, वधपरिणतानां-मारणाध्यवसायवतां नरसहस्राणां। विक्रमेण-पुरुषकारविशेषेण विजृम्भितं-विस्फुरितं बलं-शरीरसामर्थ्य यत्र स तथा तत्र, तथा वल्गत्तुरङ्गैः रथैश्च प्रधाविता-वेगेन प्रवृत्ता ये समरभटा:-सनामयोद्धास्ते तथा, आपतिता-यो मुद्यताः छेका-दक्षा लाघवप्रहारेण-दक्षताप्रयुक्तघातेन साधिता-निर्मिता यैस्ते तथा, 'samUsaviya'tti समुच्छ्रितं हर्षातिरेकादूवी-| कृतं बाहुयुगलं यत्र तत्तथा तद्यथा भवतीत्येवं मुक्ताहासाः-कृतमहाहासध्वनयः 'pukaMta'tti पूत्कुर्वन्तः पू.] लत्कारं कुर्वाणास्ततः कर्मधारयः ततस्तेषां यो बोल:-कलकलः स बहुलो यत्र स तथा तत्र, तथा 'फुरफल gAvaraNagahiya'tti स्फुराश्च फलकानि च आवरणानि च-सन्नाहा गृहीतानि यैस्ते तथा 'गयवरपत्थित त्ति प्र.व्या.9 Jain Educa t ional For Personal & Private Use Only RA .jainelibrary.org
Page #100
--------------------------------------------------------------------------
________________ प्रश्नव्याक ra0 श्रीअ भयदेव0 वृत्तिः ॥ 49 ॥ गजवरान - रिपुमतङ्गजान् प्रार्थयमाना - हन्तुमारोढुं वाऽभिलषमाणास्तत्र शक्तास्तच्छीला वा ये ते तथा ततः कर्मधारयस्ततस्ते च ते दृप्तभटखलाश्च दर्पित योधदुष्टा इति समासः, ते च ते परस्परप्रलग्ना - अन्योऽन्यं योद्धुमारब्धा इत्यर्थः ते च ते युद्धगर्विताञ्च-योधनकलाविज्ञानगर्वितास्ते च ते विकोसितवरासिभिः - निष्कर्षितवरकरवाले: रोषेण - कोपेन त्वरितं शीघ्रं अभिमुखं- आभिमुख्येन प्रहरद्भिः छिन्नाः करिकरा यैस्ते तथा ते चेति समासस्तेषां 'viyaMgiya'tti व्यङ्गिताः - खण्डिताः करा यत्र स तथा तत्र, तथा 'अवैद्ध' ति अपविद्वा:- तोमरादिना सम्यग्विद्धा निशुद्धं भिन्ना-निर्भिन्नाः स्फाटिताश्च - विदारिता ये तेभ्यो यत् प्रगलितं रुधिरं तेन कृतो भूमौ यः कर्दमस्तेन चिलीचिविलाः (ल्लाः) - चिलीनाः पन्थानो यत्र स तथा, कुक्षौ दारिताः कुक्षिदारिताः गलितं रुधिरं श्रवन्ति रुलन्ति वा भूमौ लुठन्ति निर्भीलितानि - कुक्षितो बहिष्कृतानि अत्राणि - उदरमध्यावयवविशेषाः येषां ते तथा, 'फुरफुरंत विगल' त्ति फुरफुरायमाणाश्च विकलाश्च निरुद्धेन्द्रियवृत्तयो ये ते तथा मर्मणि आहता मर्माहताः विकृतो गाढो दत्तः प्रहारो येषां ते तथा अत एव मूर्च्छिताः सन्तो भूमौ लुठन्तः विह्वलाश्च निस्सहाङ्गा ये ते तथा, ततः कुक्षिदारितादिपदानां कर्मधारयः, ततस्तेषां विलापः - शब्दविशेषः करुणोदयास्पदं यत्र स तथा तत्र, तथा हता - विनाशिताः योधाः - अश्वारोहादयो येषां ते तथा ते भ्रमन्तो- यदृच्छया सञ्चरन्तस्तुरगाश्च उद्दाममत्तकुञ्जराश्च परिशङ्कितजनाश्च-भीतजना नियुक्वच्छिन्नध्वजाःनिर्मूलनिकृत्तकेतवो भग्ना- दलिता रथवराश्च यत्र स तथा, नष्टशिरोभिः - छिन्नमस्तकैः करिकलेवरैः - danti For Personal & Private Use Only 3 adharma dvAre adattAdAnakArakAH sU0 11 // 49 //
Page #101
--------------------------------------------------------------------------
________________ शरीरैराकीर्णा-व्याप्ताः पतितप्रहरणा:-ध्वस्तायुधा विकीर्णाभरणा-विक्षिप्तालङ्कारा भूमे गा-देशा यत्र स तथा ततः कर्मधारयः तत्र, तथा नृत्यन्ति कबन्धानि-शिरोरहितकडेवराणि प्रचुराणि यन्त्र स तथा भयङ्करवायसानां 'pariliMtagiddha'tti परिलीयमानगृद्धानां च यत् मण्डलं-चक्रवालं भ्राम्यत्-संचरत् तस्य या छाया तया यदन्धकारं तेन गम्भीरो यः स तथा तत्र, सङ्घामेऽपरे राजानः परधनगृद्धा अतिपतन्तीति प्रकृतं, अथ पूर्वोक्तमेवार्थ सङ्क्षिप्ततरेण वाक्येनाह-वसवो-देवा वसुधा च-पृथिवी च कम्पिता यैस्ते तथा ते इव राजान इति प्रक्रमः प्रत्यक्षमिव-साक्षादिव तद्धर्मयोगात् पितृवनं-श्मशानं प्रत्यक्षपितृवनं 'paramaruddabIhaNagaM'ti अत्यर्थदारुणभयानकं दुष्प्रवेशतरक-प्रवेष्टुमशक्यं सामान्यजनस्येति गम्यं अतिपतन्ति-प्रविशन्ति सङ्ग्रामसङ्कट-सङ्ग्रामगहनं परधनं-परद्रव्यं 'महंतत्ति इच्छन्त इति, तथाऽपरे-राजभ्योऽन्ये पाइक्कचोरसंघाःपदातिरूपचौरसमूहाः, तथा सेनापतयः, किंवरूपाः?-चौरवृन्दप्रकर्षकाश्च तत्प्रवर्तका इत्यर्थः, अटवीदेशे यानि दुर्गाणि-जलस्थलदुर्गरूपाणि तेषु वसन्ति ये ते तथा, कालहरितरक्तपीतशुक्लाः पञ्चवर्णा इतिया|वत् अनेकशतसङ्ख्याश्चिहपट्टा बद्धा यैस्ते तथा परविषयानभिन्नन्ति, लुब्धा इति व्यक्तं, धनस्य कार्ये-धनकृते इत्यर्थः, तथा रत्नाकरभूतो यः सागरः स तथा तं चातिपत्याभिनन्ति जनस्य पोतानिति सम्बन्धः, उर्मयोवीचयस्तत्सहस्राणां माला:-पतयस्ताभिराकुलो यः स तथा, आकुला-जलाभावेन व्याकुलितचित्ता ये |वितोयपोता:-विगतजलयानपात्राः सांयात्रिकाः 'kalakaliMta'tti कलकलायमाना:-कोलाहलबोलं कुर्वाणास्तैः C- ICROMAXISRO Jain Education ! For Personal & Private Use Only nelibrary.org
Page #102
--------------------------------------------------------------------------
________________ प्रश्नव्याक ra0 श्रीअ भयदेव0 वृत्तिः ॥ 50 ॥ कलितो यः स तथा अनेनास्यापेयजलत्वमुक्तं, अथवा उर्मिसहस्रमालाभिः आकुलाकुलः - अतिव्याकुलो यः स तथा, तथा वियोग पोतैः - विगतसम्बन्धनवोधिस्यैः कलकलं कुर्वद्भिः कलितो यः स तथा ततः कर्मधारयोऽतस्तं, तथा पातालाः - पातालकलशास्तेषां यानि सहस्राणि तैर्वातवशाद्वेगेन यत्सलिलं - जलधिजलं 'उममाणं ति य उत्पाट्यमानं तस्य यदुदकरजः - तोयरेणुस्तदेव रजोऽन्धकारं - धूलीतमो यत्र स तथा तं वरः फेनो- डिण्डीर: प्रचुरो धवल: 'pulaMpula'tti अनवरतं यः समुत्थितो जातः स एवाहहासो यत्र वरफेन एव वा प्रचुरादिविशेषणोऽट्टहासो यत्र स तथा तं, मारुतेन विक्षोभ्यमाणं पानीयं यत्र स तथा जलमालानां। जलकल्लोलानामुत्पीलः - समूहो 'huliya'tti शीघ्रो यत्र स तथा ततः कर्मधारयोऽतस्तं, अपिचेति समुच्चये, तथा समन्ततः सर्वतः क्षुभितं वायुप्रभृतिभिर्व्याकुलितं लुलितं-तीरभुवि लुठितं 'खोखुग्भमाण' त्ति महामत्स्यादिभिर्भृशं व्याकुलीक्रियमाणं प्रस्खलितं-निर्गच्छत्पर्वतादिना स्खलितं चलितं- स्वस्थानगमनप्रवृत्तं विपुलं विस्तीर्ण जलचक्रवालं - तोयमण्डलं यत्र स तथा, महानदी वेगैः - गङ्गानिम्नगाजवैः त्वरितं यथा भवतीत्येवमापूर्यमाणो यः स तथा गम्भीरा - अलब्धमध्याः विपुला विस्तीर्णाश्च ये आवर्त्ता - जलभ्रमणस्थानरूपाः तेषु चपलं यथा भवतीत्येवं भ्रमन्ति-सञ्चरन्ति गुप्यन्ति-व्याकुलीभवन्ति उच्छलन्ति - उत्पतन्ति उच्चलन्ति वा ऊर्द्धमुखानि चलन्ति प्रत्यवनिवृत्तानि वा - अधः पतितानि पानीयानि प्राणिनो वा यत्र स तथा अथवा जलचक्रवालान्तं नदीनां विशेषणमापूर्यमाणान्तं चावर्त्तानामिति, तथा प्रधाविताः - वेगितगतयः kha For Personal & Private Use Only 3 adharmadvAre adattAdAnakArakAH sU0 11 / / 50 / /
Page #103
--------------------------------------------------------------------------
________________ रपरुषा:-अतिकर्कशाः प्रचण्डाः-रौद्राः व्याकुलितसलिला:-विलोलितजलाः स्फुटन्तो-विदीर्यमाणा ये वीचिरूपाः कल्लोला न तु वायुरूपास्तैः सङ्कुलो यः स तथा ततः कर्मधारयोऽतस्तं, तथा महामकरमत्स्यकच्छपाश्च 'ohAra'tti जलजन्तुविशेषास्ते च ग्राहतिमिसुंसुमाराश्च श्वापदाश्चेति द्वन्द्वस्तेषां समाहताश्च-परस्परेणोपहताः 'samuddhAyamANaka'tti उद्धावन्तश्च-प्रहाराय समुत्तिष्ठन्तो ये पूराः-सङ्घाः घोरा-रौद्रास्ते प्रचुरा यत्र स तथा तं, कातरनरहृदयकम्पनमिति प्रतीतं, घोरं-रौद्रं यथा भवतीत्येवमारसन्तं-शब्दायमानं महाभयादीन्येकार्थानि 'अणोरपाऽति अनर्वापारमिव महत्त्वादनर्वाक्पारं आकाशमिव निरालम्ब, न हि तत्र पतद्भिः किञ्चिदालम्बनमवाप्यत इति भावः, औत्पातिकपवनेन-उत्पातजनितवायुना 'dhaNiya'tti अत्यर्थ ये नोल्लियत्ति नोदिताः प्रेरिता उपर्युपरि-निरन्तरं तरङ्गाः-कल्लोलास्तेषां 'dariya'tti दृप्त इव अतिवेग:-अतिक्रान्ताशेषवेगो यो वेगस्तेन लुप्ततृतीयैकवचनदर्शनाचक्षुःपथं-दृष्टिमार्गमास्तृण्वन्तं-आच्छादयन्तं 'कत्थईत्ति कचिद्देशे गम्भीरं विपुलं गर्जितं-मेघस्येव ध्वनिः गुञ्जितं च गुञ्जालक्षणातोद्यस्येव निर्घातश्च-गगने व्यन्तरकृतो महाध्वनिः गुरुकनिपतितं च-विद्युदादिगुरुकद्रव्यनिपातजनितध्वनियंत्र स तथा, सुदीर्घनिहादी-ऐखप्रतिरवो ऽदूरसुव्वंतत्ति दूरे श्रूयमाणो गम्भीरो धुगधुगित्येवंरूपश्च शब्दो यत्र स तथा, ततः कर्मधारयस्ततस्तं, प्रतिपथं-प्रतिमार्ग 'raMbhaMta'tti रुन्धानाः सञ्चरिष्णूनां मार्ग स्खलयन्तः यक्षराक्षसकूष्माण्डपिशाचा:-व्यन्तरविशेषास्तेषां यत्प्रतिगर्जितं उपसर्गसहस्राणि च पाठान्तरेण 'rusiyatajAyauvasaggasahassa'tti तत्र यक्षा Education For Personal & Private Use Only w.jainelibrary.org
Page #104
--------------------------------------------------------------------------
________________ प्रश्नव्याक- दयश्च रुषितास्तज्जातोपसर्गसहस्राणि च तैः सङ्कलो यः स तथा तं, बहूनि उत्पातिकानि-उत्पातान् भूतः- 3 अधर्मर0 श्रीअ- प्राप्तो यः स तथा तं, वाचनान्तरे उपद्रवा अभिभूता यत्र स उपद्रवाभिभूतः, ततः प्रतिपथेत्यादिना कर्मधा- द्वारे भयदेव0रयोऽतस्तं, तथा विरचितो बलिना-उपहारेण होमेन-अग्निकारिकया धूपेन च उपचारो-देवतापूजा यैस्ते तथा, 8 अदत्तावावृत्तिः तथा दत्तं-वितीर्ण रुधिरं यत्र तत्तथा तच तदर्चनाकरणं च-देवतापूजनं तत्र प्रयता येते तथा, तथा योगेषु- नकारकाः प्रवहणोचितव्यापारेषु प्रयता येते तथा, ततो विरचितेत्यादीनां कर्मधारयोऽतस्तैः सांयात्रिकैरिति गम्यते. sU0 11 ॥ 51 ॥ चरितः-सेवितो यः स तथा तं, पर्यन्तयुगस्य-कलियुगस्य योऽन्तकाल:-क्षयकालस्तेन कल्पा-कल्पनीया उपमा रौद्रत्वाद्यस्य स तथा तं, दुरन्तं-दुरवसानं महानदीनां-गङ्गादीनां नदीनां च-इतरासां पतिः-प्रभुर्यः स। तथा महाभीमो दृश्यते यः स तथा ततः कर्मधारयोऽतस्तं दःखेनानुचर्यते-सेव्यते यः स तथा तं, विषमप्रवेशं दुःखोत्तारमिति च प्रतीतं दुःखेनाश्रीयत इति दुराश्रयस्तं लवणसलिलपूर्णमिति व्यक्तं, असिताःकृष्णाः सिताः-सितपटाः समुच्छ्रतका-ऊर्तीकृता येषु तान्यसितसितसमुच्छ्रितकानि तैः, चौरप्रवहणेषु हि कृष्णा एव सितपटाः क्रियन्ते, दूरानुपलक्षणहेतोरित्यसितेत्युक्तं, 'दच्छतरेहिं ति सांयात्रिकयानपात्रेभ्यः सकाशाद्दक्षतरैर्वेगवद्भिरित्यर्थः, वहनैः-प्रवहणैः अतिपत्य-पूर्वोक्तविशेषणं सागरं प्रविश्य समुद्रमध्ये नन्ति गत्वा जनस्य-सांयात्रिकलोकस्य पोतान् यानपात्राणि, तथा परद्रव्यहरणे ये निरनुकम्पा-निःशूकास्ते तथा, वाचनान्तरे परद्रव्यहरा नरा निरनुकम्पा-निःशूकास्ते 'niravayakkha'ti परलोकं प्रति निरवकाङ्का-निरपेक्षाः, CAMESGAR H Jain Educationa l For Personal & Private Use Only Surjainelibrary.org
Page #105
--------------------------------------------------------------------------
________________ CC ग्रामो-जनपदाश्रितः सन्निवेशविशेषः आकरो-लवणाद्युत्पत्तिस्थानं नकरं-अकरदायिलोकं खेटं-धूलीप्राकारं कर्बट-कुनगरं मडम्बं-सर्वतोऽनासन्नसंनिवेशान्तरं द्रोणमुखं-जलस्थल पथोपेतं पत्तनं-जलपथयुक्तं स्थलपथयुक्तं वा रत्नभूमिरित्यन्ये आश्रम:-तापसादिनिवासः निगमो-वणिग्जननिवासो जनपदो-देश इति द्वन्द्वोऽतस्तोंश्च धनसमृद्धान् प्रन्ति, तथा स्थिरहृदया:-तत्रार्थे निश्चलचित्ताः छिन्नलज्जाश्च येते तथा, बन्दिग्रहगोग्रहांश्च गृह्णन्ति-कुर्वन्तीत्यर्थः, तथा दारुणमतयः निष्कृपा निजं नन्ति छिन्दन्ति गेहसन्धिमिति प्रतीतं, निक्षिप्तानि च-खस्थानन्यस्तानि हरन्ति धनधान्यद्रव्यजातानि-धनधान्यरूपद्रव्यप्रकारान्, केषामित्याह-जनपदकुलानां-लोकगृहाणां निघृणमतयः परस्य द्रव्याद् येऽविरताः, तथा तथैव-पूर्वोक्तप्रकारेण केचिददत्तादानं-अवितीर्ण द्रव्यं गवेषयन्तः कालाकालयोः-सञ्चरणस्योचितानुचितरूपयोः सञ्चरन्तो-भ्रमन्तः, 'ciyaga'tti चितिषु प्रतीतासु प्रज्वलितानि-वह्निदीतानि सरसानि-रुधिरादियुक्तानि दरदग्धानि-ईषद्भस्मीकृतानि कृष्टानि-आकृष्टानि तथाविधप्रयोजनिभिः कडेवराणि-मृतशरीराणि यत्र तत्तथा तत्र श्मशाने क्लिश्यमाना अटवीं समुपयन्तीति सम्बन्धः, पुनः किम्भूते?-रुधिरलिप्तवदनानि अक्षतानि-समग्राणि मृतकानीति गम्यते खादितानि-भक्षितानि पीतानि च शोणितापेक्षया यकाभिः तास्तथा ताभिश्च डाकिनीभिः-शाकिनीभिः भ्रमतां-तत्र सञ्चरतां भयङ्करं यत्तत् रुधिरलिप्तवदनाक्षतखादितपीतडाकिनीभ्रमद्भयंकर, कचिदक्षत इत्येतस्य स्थाने 'adara'tti पठ्यते तत्रादराभिः-निर्भयाभिरिति व्याख्येयं 'जंबुयखिखियंतेत्ति खीखीतिश C प्रतीतासन तथाविधा पुनः किणितापेक्षयानातवास्येयं CC-OCRAC-ra in Educ For Personal & Private Use Only momjainelibrary.org
Page #106
--------------------------------------------------------------------------
________________ प्रश्नव्याकर0श्रीअभयदेव. 3 अधर्म द्वारे अदत्तावानकारका sU0 11 वृत्तिः ॥ 52 ॥ ब्दायमानाः शृगालाः (यत्र) ततः कर्मधारयोऽतस्तत्र, तथा घूककृतघोरशब्दे-कौशिकविहितरौद्रध्वाने वेतालेभ्यः-विकृतपिशाचेभ्य उत्थितं-समुपजायन्तं निशुद्धं-शब्दान्तरामिश्रं 'kahakaheMti'tti कहकहायमानं यत् प्रहसितं तेन 'bIhaNagaM"ti भयानकमत एव निरभिरामं च-अरमणीयं यत्तत्तथा तत्र, अतिबीभत्सदुरभिगन्धे इति व्यक्तं, पाठान्तरेणातिदुरभिगन्धबीभत्सदर्शनीये इति, कस्मिन्नेवंभूत इत्याह-श्मशाने-पितृवने तथा वने -कानने यानि शून्यगृहाणि प्रतीतानि लयनानि-शिलामयगृहाणि अन्तरे-ग्रामादीनामर्धपथे आपणा-हट्टा गिरिकन्दराश्च-गिरिगुहा इति द्वन्द्वस्ततस्ताश्च ता विषमश्वापदसमाकुलाश्चेति कर्मधारयोऽतस्तासु, कास्वेवंविधाखित्याह-वसतिषु-वासस्थानेषु क्लिश्यन्तः शीतातपशोषितशरीरा इति व्यक्तं, तथा दग्धच्छवयःशीतादिभिरुपहतत्वचः तथा निरयतिर्यग्भवा एव यत्सङ्कट-गहनं तत्र यानि दुःखानि निरयतियम्भवेषु वा यानि सङ्कटदुःखानि-निरन्तरदुःखानि तेषां यः सम्भारो-बाहुल्यं तेन वेद्यन्ते-अनुभूयन्ते यानि तानि तथा तानि पापकर्माणि सश्चिन्वन्तो-बध्नन्तः दुर्लभं-दुरापं भक्ष्याणां-मोदकादीनामन्नानां-ओदनादीनां पानानां च-मद्यजलादीनां भोजनं-प्राशनं येषां ते तथा, अत एव पिपासिताः-जाततृषः 'jhujhiya'tti बुभुक्षिताः क्लान्ता-ग्लानीभूताः मांसं प्रतीतं 'कुणिमंति कुणपः-शवः कन्दमूलानि प्रतीतानि यत्किञ्चिच्च-यथाऽवाप्तं वस्तु इति द्वन्द्वः एतानि कृतो-विहित आहारो-भोजनं यैस्ते तथा, उद्विग्ना-उद्वेगवन्त उत्प्लुता-उत्सुका अशरणा:-अत्राणाः, किमित्याह-अटवीवासं-अरण्यवसनमुपयन्ति, किम्भूतं?-व्यालशतशङ्कनीयं-भुजङ्गादि ॥ 52 ॥ Jain Education For Personal & Private Use Only Lainelibrary.org
Page #107
--------------------------------------------------------------------------
________________ भिर्भयङ्करमित्यर्थः, तथा अयशस्करास्तस्करा भयङ्कराः एतानि व्यक्तानि, कस्य हरामः-चोरयाम इति इदंविवक्षितं अद्य-अस्मिन्नहनि द्रव्यं-रिक्थं इति-एवंरूपं सामर्थ्य-मन्त्रणं कुर्वन्ति गुह्यं-रहस्यं, तथा बहुकस्य जनस्य कार्यकरणेषु-प्रयोजनविधानेषु विघ्नकरा-अन्तरायकारकाः मत्तप्रमत्तप्रसुप्तविश्वस्तान् छिद्रे-अवसरे नन्तीत्येवंशीला येते तथा व्यसनाभ्युदयेषु हरणबुद्धय इति व्यक्तं, किंवत् ?-'vigavya'tti वृका इव नाखरविशेषा इव 'ruhiramahiya'tti लोहितेच्छवः 'परंतित्ति सर्वतो भ्रमन्ति, पुनः कथम्भूताः?-नरपतिमर्यादामतिक्रान्ता इति प्रतीतं सजनजनेन-विशिष्टलोकेन जुगुप्लिता-निन्दिता येते तथा, स्वकर्मभिः हेतुभूतैः पापकर्मकारिणः-पापानुष्ठायिनः अशुभपरिणताश्च-अशुभपरिणामा दुःखभागिन इति प्रतीतं 'nicAviladuhamanivvutimaNa'tti नित्यं-सदा आविलं-सकालुष्यमाकुलं वा दुःखं-प्राणिनां दुःखहेतुः अनिवृत्ति-वास्थ्यरहितं मनो येषां ते तथा, इहलोक एव क्लिश्यमानाः परद्रव्यहरा नरा व्यसनशतसमापन्ना एतानि व्यक्तानीति । अथ 'तहेवेत्यादिना परधनहरणे फलद्वारमुच्यते तहेव केइ परस्स दव्वं गवेसमाणा गहिता य हया य बद्धरुद्धा य तुरियं अतिधाडिया पुरवरं समप्पिया चोरग्गहचारभडचाडुकराण तेहि य कप्पडप्पहारनिद्दयआरक्खियखरफरुसवयणतजणगलच्छल्लुच्छल्लणाहिं विमणा चारगवसहिं पवेसिया निरयवसहिसरिसं तत्थवि गोमियप्पहारदूमणनिब्भच्छणकडुयवदणभेसणगभयाभिभूया अक्खित्तनियंसणा मलिणदंडिखंडनिवसणा उक्कोडालंचपासमग्गणपरायणेहिं [दुक्खसमुदी Jain Ede For Personal & Private Use Only RIEnelibrary.org
Page #108
--------------------------------------------------------------------------
________________ प्रश्नव्याकर0श्रीअभयदेव0 वृत्तिः 3 अधर्म द्वारे चौरिका फलं sU0 12 ॥ 53 ॥ रणेहिं] गोम्मियभडेहिं विविहेहिं बंधणेहिं, किं ते?, हडिनिगडवालरज्जयकुदंडगवरत्तलोहसंकलहत्थंदुयबज्झपट्टदामकणिक्कोडणेहिं अन्नेहि य एवमादिएहिं गोम्मिकभंडोवकरणेहिं दुक्खसमुदीरणेहिं संकोडमोडणाहिं बझंति मंदपुन्ना संपुडकवाडलोहपंजरभूमिघरनिरोहकूवचारगकीलगजूयचक्कविततबंधणखंभालणउद्धचलणबंधणविहम्मणाहि य विहेडयन्ता अवकोडकगाढौरसिरबद्धौद्धपूरितफुरंतौरकडगमोडणामेडणाहिं बद्धा य नीससंता सीसावेढउरुयावलचप्पडगसंधिबंधणतत्तसलागसूइयाकोडणाणि तच्छणविमाणणाणि य खारकडुयतित्तनावणजायणाकारणसयाणि बहुयाणि पावियंता उरक्खोडीदिन्नगाढपेल्लणाहिकसंभग्गसुपंसुलीगा गलकालकलोहदंडौरौदरवत्थिपरिपीलिता मच्छंतहिययसंचुण्णियंगमंगा आणत्तीकिंकरहिं केति अविराहियवेरिएहिं जमपुरिससन्निहिं पहया ते तत्थ मंदपुण्णा चडवेलावज्झपट्टपाराईछिवकसलतवरत्तनेत्तप्पहारसयतालियंगमंगा किवणा लंबंतचम्मवणवेयणविमुहियमणा घणकोट्टिमनियलजुयलसंकोडियमोडिया य कीरंति निरुच्चारा एया अन्ना य एवमादीओ वेयणाओ पावा पावेंति अदन्तिदिया वसट्टा बहुमोहमोहिया परधणंमि लुद्धा फासिंदियविसयतिब्वगिद्धा इत्थिगयरूवसहरसगंधैटरतिमहितभोगतण्हाइया य धणतोसगा गहिया य जे नरगणा पुणरवि ते कम्मदुवियद्धा उवणीया रायकिंकराण तेसिं वहसत्थगपाढयाणं विलौलीकारकाणं लंचसयगेण्हगाणं कूडकवडमायानियडिआयरणपणिहिवंचणविसारयाणं बहुविहालियसतजंपकाणं परलोकपरम्मुहाणं निरयगतिगामियाणं tehi ॥ 53 ॥ Jain Education Intematonal For Personal & Private Use Only
Page #109
--------------------------------------------------------------------------
________________ Jain Education ya आणत्तजीयदंडा तुरियं उग्घाडिया पुरवरे सिंघाडगतियच उक्कचच्चरच उम्मुहमहापहपहेसु वेत्तदंडलौ - डकट्ठलेडुपत्थरपणालिपणोल्लिमुट्ठिलयापादपण्हिजाणुकोप्परपहारसंभग्गमहियगत्ता अट्ठारसकंमकारणा जाइयंगमंगा कणा सुक्कोट्ठकंठगलकतालुजीहा जायंता पाणीयं विगयजीवियासा तण्हादिता वरागा तंपिय ण लभंति वज्झपुरिसेहिं धाडियंता तत्थ य खरफरुस पडघट्टितकूडग्गहगाढ रुट्ठनिसट्टपरामुट्ठा वज्झकरकुडिजुयनियत्था सुरतकणवीरगहियवि मुकुल कंठे गुणवज्झदूत आविद्धमल्लदामा मरणभयुप्पण्णसेदआयतणेहुत्तपि किलिन्नगत्ता चुण्णगुंडियसरीररयरेणुभरियकेसा कुसुंभगोक्किन्नमुद्धया छिन्नजीवियासा घुन्नंता वज्झयाण भीता तिलं तिलं चेव छिज्जमाणा सरीरविक्किन्तलोहिओलित्ता कागणिमंसाणि खावियंता पावा खरफरूसएहिं तालिज्जमाणदेहा वातिकनरनारिसंपरिवुडा पेच्छिजंता य नागरजणेण वज्झनेवत्थिया पणेज्जंति नयरमज्झेण किवणकलुणा अत्ताणा असरणा अणाहा अबंधवा बंधुविप्पहीणा विपिक्खिता दिसोदिसिं मरणभयुव्विग्गा आघायणपडिदुवार संपाविया अधन्ना सूलग्गविलग्गभिन्नदेहा, ते य तत्थ कीरंति परिकप्पियंगमंगा उलंबिजंति रुक्खसालासु केइ कलुणाई विलवमाणा अवरे चौरंगधणियबद्धा पव्वयकडगा पमुच्चंते दूरपातबहुविसमपत्थरसहा अन्ने य गयचलणमलणयनिम्मदिया की - रंति पावकारी अट्ठारसखंडिया य कीरंति मुंडपरसूहिं केइ उक्कत्तकन्नोट्ठनासा उप्पाडियनयणदसणवसणा जिभिदियछिया छिन्नकन्नसिरा पणिज्जंते छिज्जन्ते य असिणा निव्विसया छिन्नहत्थपाया पमुच्चंते जाव For Personal & Private Use Only Cainelibrary.org
Page #110
--------------------------------------------------------------------------
________________ - - प्रश्नव्याकर0 श्रीअभयदेव0 वृत्तिः 3 अधर्म द्वारे चौरिका फलं sU0 12 - - ॥ 54 // जीवबंधणा य कीरंति केइ परदव्वहरणलुद्धा कारग्गलनियलजुयलरुद्धा चारगावहतसारा सयणविप्पमुक्का मित्तजणनिरिक्खिया निरासा बहुजणधिक्कारसद्दलज्जायिता [अलज्जाविया अलज्जा अणुबद्धखुहा पारद्धसीउण्हतण्हवेयणदुग्घघट्टिया विवन्नमुहविच्छविया विहलमतिलदुब्बला किलंता कासंता वाहिया य आमाभिभूय गत्ता परूढनहकेसमंसुरोमा छगमुत्तमि णियगंमि खुत्ता तत्थेव मया अकामका बंधिऊण पादेसु कडिया खाइयाए छूढा तत्थ य बगसुणगसियालकोलमज्जारचंडसंदंसगतुंडपक्खिगणविविहमुहसयल विलुत्तगत्ता कयविहंगा केइ किमिणा य कुहियदेहा अणिढवयणेहिं सप्पमाणा सुट्ठ कयं जं मउत्ति पावो तुटेणं जणेण हम्ममाणा लज्जावणका य होति सयणस्सविय दीहकालं मया संता, पुणो परलोगसमावन्ना नरए गच्छंति निरभिरामे अंगारपलित्तककप्पाञ्चत्थसीतवेदणास्साउदिन्नसयतदुक्खसयसमभिदुते ततोवि उव्वट्टिया समाणा पुणोवि पवजति तिरियजोणिं तहिंपि निरयोवमं अणुहवंति वेयणं, ते अणंतकालेण जति नाम कहिंवि मणुयभावं लभंति णेगेहिं णिरयगतिगमणतिरियभवसयसहस्सपारयट्टेहिं तत्थविय bhavaMta'NAriyA नीचकुलसमुप्पण्णा आरियजणेवि लोगवज्झा तिरिक्खभूता य अकुसला कामभोगतिसिया जहिं निबंधति निरयवत्तणिभवप्पवंचकरणपणोलिं पुणोवि संसार(रा)वत्तणेममूले धम्मसुतिविवज्जिया अणज्जा कूरा मिच्छत्तसुतिपवन्ना य होति एगंतदंडरुइणो वेढेंता कोसिकारकीडोव्व अप्पगं अट्ठकम्मतंतुषणबंधणेणं एवं नरगतिरियनरामरगमणपेरंतचकवालं जम्मजरामरणकरणगम्भीरदुक्खपखुभियपौरसलिलं संजोगविओगवीची ॥ 54 ॥ Jain Educati onal For Personal & Private Use Only lainelibrary.org
Page #111
--------------------------------------------------------------------------
________________ चिंतापसंगपसरियवहबंधमहल्लविपुलकल्लोलकलुणविलवितलोभकलकलिंतबोलबहुलं अवमाणणफेणं तिव्वखिंसणपुलंपुलप्पभूयरोगवेयणपराभवविणिवातफरुसधरिसणसमावडियकठिणकम्मपत्थरतरंगरंगंतनिच्चमच्चुभयतोयपटुं कसायपायालसंकुलं भवसयसहस्सजलसंचयं अणंतं उब्वेवणयं अणोरपारं महब्भयं भयंकर पैभ यंअपरिमियमहिच्छकलुसमतिवाउवेगौद्धम्ममाणआसापिवासपायालकामरतिरागदोसबंधणबहुविहसंकप्पविपुलदगरयरयंधकारं मोहमहावत्तभोगभममाणगुप्पमाणुच्छलंतबहुगब्भवासपच्चोणियत्तपाणियं पधावितवसणसमावन्नरुन्नचंडमारुयसमाहयामणुन्नवीचीवाकुलितभग्गफुट्टतनिट्ठकल्लोलसंकुलजलं पमातबहुचंडदुट्ठसावयसमाहयौद्धायमाणगपूरघोरविद्धंसणत्थबहुलं अण्णाणभमंतमच्छपरिहत्थं anihutiMdiyamahAmagaraturiyacariyakhokhunbhamANasaMtAvanicayacalaMtacavalacaMcalaattANa'saraNapuvakayakammasaMcayodinnavajaveijjamANaduhasayavipAkaghunnaMtajalasamUha इड्डिरससायगारवोहारगहियकम्मपडिबद्धसत्तकड्डिजमाणनिरयतलहुत्तसन्नविसन्नबहुला अरैरैभयविसायसोगमिच्छत्तसेलसंकर्ड अणातिसंताणकम्मबंधणकिलेसचिक्खिल्लसुदुत्तारं अमरनरतिरियनिरयगतिगमणकुडिलपरियत्तविपुलवेलं हिंसालियादत्तादाणमेहुणपरिग्गहारंभकरणकारावणाणुमोदणाट्ठविहाणिट्टकम्मपिंडितगुरुभारकंतदुग्गजलोदरपणोलिजमाणउम्मुग्गनिमुग्गदुल्लभतलं सारीरमणोमयाणि दुक्खाणि उप्पियंता सातस्सायपरित्तावणमयं उब्बुड्डनिबुडयं करेंता चौरंतमहंतमणवयग्गं रुई संसारसागरं अद्वियं अणालंबणमपतिठाणमप्पमेयं चुलसीतिजोणिसयसहस्सगुविलं अणालोकमंधकारं अणंतकालं प्र.व्या.10 Jain Education For Personal & Private Use Only J inelibrary.org
Page #112
--------------------------------------------------------------------------
________________ ICC प्रश्नव्याकर0 श्रीअभयदेव0 3 अधर्म द्वारे चौरिका वृत्तिः फलं sU0 12 ॥ 55 ॥ निच्चं उत्तत्थसुण्णभयसण्णसंपउत्ता वसंति उब्विगावासवसहिं जहिं आउयं निबंधति पावकम्मकारी बंधवजणसयणमित्तपरिवज्जिया अणिट्ठा भवंति अणादेजदुविणीया कुठाणासणकुसेजकुभोयणा असुइणो कुसंघयणकुप्पमाणकुसंठिया कुरूवा बहुकोहमाणमायालोभा बहुमोहा धम्मसन्नसम्मत्तपब्भट्ठा दारिद्दोबद्दवाभिभूया निच्चं परकम्मकारिणो जीवणत्थरहिया किविणा परपिंडतक्कका दुक्खलद्धाहारा अरसविरसतुच्छकयकुच्छिपूरा परस्स पेच्छंता रिद्धिसकारभोयणविसेससमुदयविहिं निंदंता अप्पकं कयंतं च परिवयंता इह य पुरेकडाई कम्माई पावगाइं विमणसो सोएण डज्झमाणा परिभूया होंति सत्तपरिवजिया य छोभासिप्पकलासमयसत्थपरिवजिया जहाजायपसुभूया अवियत्ता णिच्चनीयकम्मोवजीविणो लोयकुच्छणिज्जा मोघमणोरहा निरासबहुला आसापासपडिबद्धपाणा अत्थोपायाणकामसोक्खे य लोयसारे होति अफलवंतका य सुहुविय उजर्मता तद्दिवसुजुत्तकम्मकयदुक्खसंठवियसित्थपिंडसंचयपक्खीणदव्वसारा निच्चं अधुवधणधपणकोसपरिभोगविवजिया रहियकामभोगपरिभोगसव्वसोक्खा परसिरिभोगोवभोगनिस्साणमग्गणपरायणा वरागा अकामिकाए विणेति दुक्खं व सुहं णेव निव्वुतिं उवलभंति अच्चंतविपुलदुक्खसयसंपलित्ता परस्स दव्वेहिं जे अविरया, एसो सो अदिण्णादाणस्स फलविवागो इहलोइओ पारलोइओ अप्पसुहो बहुदुक्खो महन्भओ बहुरयप्पगाढो दारुणो कक्कसो असाओ वाससहस्सेहिं मुच्चति, न य अवेयैत्ता अत्थि उ मोक्खोत्ति, एवमाहंसु णायकुलनंदणो महप्पा जिणो उ वीरवरनामधेजो कहेसी य अदिण्णादाणस्स phala CRECCAXCESSARE dain Education international For Personal & Private Use Only
Page #113
--------------------------------------------------------------------------
________________ विवागं एयं तं ततियपि अदिन्नादाणं हरदहमरणभयकलुसतासणपरसंतिकभेजलोभमूलं एवं जाव चि. रपरिगतमणुगतं दुरंतं ॥ ततियं अहम्मदारं समत्तं तिबेमि ॥ 3 ॥ (sU0 12) | 'तथैव' यथा पूर्वमभिहिताः केचित्-केचन परस्य द्रव्यं गवेषयन्त इति प्रतीतं, गृहीताश्च राजपुरुषैर्हताश्च यष्ट्यादिभिः बद्धा रुद्धाश्च-रज्वादिभिः संयमिताः चारकादिनिरुद्धाश्चतुरियं ति त्वरितं शीघ्र अतिध्राडिताः-भ्रामिताः अतिवर्तिता वा-भ्रामिता एव पुरवरं-नगरं समपिता:-दौकिताः चौरग्राहाश्च चारभटाश्च चाटुकराश्च येते तथा तैश्च चौरग्राहचारभटचाटुकरैश्चारकवसतिं प्रवेशिता इति सम्बन्धः, कर्पटप्रहाराश्च-लकुटाकारवलितचीवरैस्ताडनानि निर्दया-निष्करुणा ये आरक्षिकाः तेषां सम्बन्धीनि यानि खरपरुषवचनानि-अतिकर्कशभणितानि तानि च तर्जनानि च-वचनविशेषाः 'galacchalla'tti गलग्रहणं तया या उल्लच्छणत्ति-अपवर्त्तना अपप्रेरणा इत्यर्थः, तास्तथा, ताश्चेति पदचतुष्टयस्य द्वन्द्वः, ताभिर्विमनसो-विषण्णचेतसः सन्तः चारकवसतिं-गुप्तिगृहं प्रवेशिताः, किंभूतां तां?-निरयवसतिसदृशीमिति व्यक्तं, तत्रापि-चारकवसतौ 'गोम्मिकत्ति गौल्मिकस्य-गुप्तिपालस्य सम्बन्धिनो ये प्रहारा:-घाताः 'dUmaNa'tti दवनानि उपतापना|नि निर्भर्त्सनानि-आक्रोशविशेषाः कटुकवचनानि च कटुकवचनैर्वा भेषणकानि च-भयजननानि तैरभिभूता येते तथा, पाठान्तरेण एभ्यो यद्भयं तेनाभिभूता येते तथा, आक्षिप्तनिवसना-आकृष्टपरिधानवस्त्राः मलिनं दण्डिखंडरूपं वसनं-वस्त्रं येषां ते तथा, उत्कोटालंचयोः-द्रव्यस्य भुत्वेत्रादिभिलोके प्रतीतभेदयोः JainEducation For Personal & Private Use Only dainelibrary.org
Page #114
--------------------------------------------------------------------------
________________ प्रश्नव्याक- पादि-गुप्तिगतनरसमीपाद यन्मार्गणं-याचनं तत्परायणा:-तन्निष्ठा येते तथा तैः गौल्मिकभटैः कर्तृभि- | 3 अधर्म20श्रीअ- विविधैः बन्धनैः करणभूतैर्बध्यन्ते इति सम्बन्धः, 'किं तेत्ति तद्यथा 'haDDi'tti काष्ठविशेषः निगडानि-लो- द्वारे भयदेव0 हमयानि वालरजूका-गवादिवालमयी रज्जुः कुदण्डक-काष्ठमयं प्रान्तरज्जुपाशं वरत्रा-चर्ममयी महारजः चौरिकावृत्तिः लोहसङ्कला-प्रतीता हस्तान्दुक-लोहादिमयं हस्तयन्त्रणं वर्धपहा-चर्मपट्टिका दाम-रज्जुमयपादसंयमनं निष्कोटनं च-बन्धनविशेष इति द्वन्द्वः ततस्तैरन्यैश्च-उक्तव्यतिरिक्तैरेवमादिकैः-एवंप्रकारइअउल्मिकभाण्डोप- sU012 ॥ 56 ॥ करणैः-गौप्तिकपरिच्छेदविशेषैर्दुःखसमुदीरणैः-असुखप्रवर्तकः तथा सङ्कोटना-गात्रसङ्कोचनं मोटना च-गात्रभञ्जना ताभ्यां, किमित्याह-बध्यन्ते, के इत्याह-मन्दपुण्याः, तथा सम्पुट-काष्ठयन कपाटं प्रतीतं लोहपञ्जरे भूमिगृहे च यो निरोधः-प्रवेशनं स तथा, कूप:-अन्धकूपादिः चारको-गुप्तिगृहं कीलकाः-प्रतीता यूपो-युगं चक्र-रथाङ्ग विततबन्धनं-प्रमर्दितबाहजङ्काशिरसः संयंत्रणं 'खंभालणं ति स्तम्भालगनं स्तम्भालिङ्गनमित्यर्थः, ऊर्द्ध चरणस्य यद्वन्धनं तत्तथा, एतेषां द्वन्द्वस्तत एतैर्या विधर्मणा:-कदर्थनास्तास्तथा ताभिश्च, 'विहे|DayaMta'tti विहेव्यमाना-बाध्यमानाः सङ्कोटितमोटिताः क्रियन्त इति सम्बन्धः, अवकोटकेन-कोटाया-ग्री-1 वाया अधोनयनेन गाढं-बाढं उरसि-हृदये शिरसि च-मस्तके ये बद्धास्ते तथा ते च ऊर्द्धपूरिताः-श्वासपू-18 दारितोर्द्धकायाः ऊर्ध्वा वा स्थिता धूल्या पूरिताः पाठान्तरे 'uddhapurIya'tti ऊर्द्धपुरीततः-ऊर्द्धगतानाः स्फुरदु- ॥ 56 ॥ रकटकाश्च-कम्पमानवक्षःस्थला इति द्वन्द्वः तेषां सतां यन्मोटनं-मईनं आनेडना च-विपर्यस्तीकरणं te! 9ASEANSACASE Jain Education hieman For Personal & Private Use Only
Page #115
--------------------------------------------------------------------------
________________ SAMACAAAA तथा ताभ्यां, विहेव्यमाना इति प्रकृतं, अथवा 'स्फुरदुर कटका' इह प्रथमाबहुवचनलोपो दृश्यस्ततश्च मोटनाभ्रेडनाभ्यामित्येतदुत्तरत्र योज्यते, तथा बद्धाः सन्तो निःश्वसन्तो-निःश्वासान् विमुश्चन्तः शीषर्षावेष्टकश्चवर्धादिना शिरोवेष्टनं 'UruyAla'tti ऊर्योः-जयोर्दारो-दारणं ज्वालो वा ज्वालनं यः स तथा, पाठान्तरेण 'uruyAvala'tti ऊरुकयोरावलनं ऊरुकावलः चप्पडकानां-काष्ठयन्त्रविशेषाणां सन्धिषु-जानुकूर्परा-| |दिषु बन्धनं चपटकसन्धिबन्धनं तच्च तप्तानां शलाकानां-कीलरूपाणां शूचीनां च श्लक्ष्णाग्राणां यान्याकोटनानि-कुहननाङ्गे प्रवेशनानि, तथा तानि चेति द्वन्द्वोऽतस्तानि प्राप्यमाणा इति सम्बन्धः, तक्षणानि च-वास्था काष्ठस्येव विमाननानि च-कदर्थनानि तानि च तथा क्षाराणि-तिलक्षारादीनि कटुकानि-मरीचादीनि तिक्तानि-निम्बादीनि तैर्यत् 'nAvaNa'tti तस्य दानं तदादीनि यानि यातनाकारणशतानि-कदर्थनातुशतानि तानि बहुकानि प्राप्यमाणाः, तथा उरसि-वक्षसि 'khoDi'tti महाकाष्ठं तस्याः दत्ताया-वितीर्णाया निवेशिताया इत्यर्थः यद् गाढप्रेरणं तेनास्थिकानि-हडानि सम्भग्नानि 'सपांसुलिगत्ति सपास्थिईनि येषां ते तथा, गल इव-बडिशमिव घातकत्वेन यः स गलः स चासौ कालकलोहदण्डश्च-कालायसयष्टिः तेन उरसि-वक्षसि उदरे च-जठरे बस्तौ च-गुह्यदेशे पृष्ठौ च-पृष्ठे परिपीडिता येते तथा, 'macchaMta'tti मथ्यमानं हृदयं येषां ते तथा, इह च थकारस्य छकारादेशः छान्दसत्वात्, यथा 'पुण्णस्स कच्छई' इत्यत्र पूर्णस्य कथ्यत इति, ते च सञ्चूर्णिताङ्गोपाङ्गाश्चेति समासः, आज्ञप्तिकिङ्करैः-यथादेशकारिकिंकुर्वाणैः kecit-kecana Jain Educati o nal For Personal & Private Use Only jainelibrary.org
Page #116
--------------------------------------------------------------------------
________________ - - -- 3 अधर्म द्वारे चौरिका फलं sU0 12 प्रश्नव्याक- अविराधिता एव-अनपराद्धा एव वैरिका येते तथा तैर्यमपुरुषसन्निभैः प्रहता इति प्रकटं, ते अदत्तहारिणः ra0 श्रीअ- तत्र-चारकबन्धने मन्दपुण्या-निर्भाग्याः चडवेला-चपेटाः वर्धपहा-चर्मविशेषपट्टिका पाराइंति-लोहकुभयदेव. सीविशेषः छिवा-श्लक्ष्णकषः कषः-चर्मयष्टिका लता-कम्बा वरत्रा-चर्ममयी महारज्जुः वेत्रो-जलवंशः एभिर्ये वृत्तिः प्रहारास्तेषां यानि शतानि तैस्ताडितान्यङ्गोपाङ्गानि येषां ते तथा, कृपणा:-दुःस्था लम्बमानचर्माणि यानि व्रणानि-क्षतानि तेषु या वेदना-पीडा तया विमुखीकृतं-चौर्याद्विरचितं मनो येषां ते तथा, घ्न्कुत्त्त्तेन्॥ 57 ॥ अयोघनताडनेन निवृत्तं घनकुहिम तेन निगडयुगलेन प्रतीतेन सङ्कोटिता:-सङ्कोचिताङ्गाः मोटिताश्च-भग्नाङ्गा येते तथा ते च क्रियन्ते-विधीयन्ते आज्ञप्तिकिङ्करैरिति प्रकृतं, किंभूताः?-निरुच्चाराः-निरुद्धपुरीषोत्सर्गाः अविद्यमानसश्चरणा नष्टवचनोचारणा वा एता अन्याश्च एवमादिका-एवंप्रकाराः वेदनाः पापा:-पापफलभूताः पापकारिणो वा प्राप्नुवन्त्यदान्तेन्द्रियाः 'वसत्ति वशेन-विषयपारतव्येण ऋताः-पीडिता वशाता बहुमोहमोहिताः परधने लुब्धा इति प्रतीतं, स्पर्शनेन्द्रियविषये-स्त्रीकडेवरादौ तीव्र-अत्यर्थं गृद्धा-अध्युपपन्ना 8॥ये ते तथा, स्त्रीगता ये रूपशब्दरसगन्धास्तेषु इष्टा-अभिमता या रतिः तथा स्त्रीगत एव मोहितो-वाञ्छितो दायो भोगो-निधुवनं तयोर्या तृष्णा-आकाङ्का तया अर्दिता-बाधिता येते तथा, ते च धनेन तुष्यन्तीति धनतोषकाः गृहीताश्च राजपुरुषैरिति गम्यं, ये केचन नरगणाः-चौरनरसमूहाः 'पुणरवित्ति एकदा ते गौल्मिकनराणां समपितास्तैश्च विविधबन्धनबद्धाः क्रियन्ते इत्युक्तं, ततः तेभ्यः सकाशात् punarapi te 'karmadu CCCCCCI-MAHAGENCEOC // 57 // Jain Educatiore For Personal & Private Use Only rebrar og
Page #117
--------------------------------------------------------------------------
________________ Jain EducationRE विदग्धाः कर्मसु - पापक्रियासु विषये फलपरिज्ञानं प्रति अविज्ञा उपनीता - ढौकिताः राजकिङ्कराणां, किंविधानां ? - 'tesiM'ti ये निर्दयादिधर्मयुक्तास्तेषां तथा वधशास्त्रपाठकानां इति व्यक्तं, 'बिलौलीकारकाणां ति विटपोल्लककर्तॄणां विलोकनाकारकाणां वा 'लञ्चाशतग्राहकाणां' तत्र लश्चा- उत्कोटाविशेषस्तथा कूटं - मानादीनामन्यथाकरणं कपटं-वेष भाषावैपरीत्यकरणं माया-प्रतारणबुद्धि: निकृतिः - वञ्चनक्रिया मायाया वा प्रच्छादनार्था मायाक्रियैव एतासां यदाचरणं प्रणिधिना - तदेकाग्रचित्तप्रधानेन यद्वञ्चनं प्रणिधानं वा-गूढपुरुषाणां यद्वश्ञ्चनं तच्च तयोर्विशारदाः पण्डिता ये ते तथा तेषां बहुविधालीकशतजल्पकानां परलोकपरासुखानां निरयगतिगामिकानामिति व्यक्तं, तैश्च राजकिङ्करैः आज्ञतं - आदिष्टं जीयन्ति दुष्टनिग्रहविषयमाचरितं दण्डश्च प्रतीतः जीतदण्डो वा रूढदण्डो जीवदण्डो वा जीवितनिग्रहलक्षणो येषां ते तथा, त्वरितंशीघ्रमुद्घाटिताः- प्रकाशिताः पुरवरे शृङ्गाटकादिषु तत्र शृङ्गाटकं - सिङ्घाटकं सिङ्घाटकाकारं त्रिकोणं स्थानमित्यर्थः त्रिकं रथ्यात्रयमीलनस्थानं चतुष्कं - रथ्याचतुःकमीलनस्थानं चत्वरं - अनेकरथ्यापतनस्थानं चतुर्मुखं - तथाविधदेवकुलिकादि महापथो- राजमार्गः पन्थाः - सामान्यमार्गः, किंविधाः सन्तः प्रकाशिता इत्याह ?वेत्रदण्डो लकुटः काष्ठं लेष्टुः प्रस्तरश्च प्रसिद्धाः 'paNAli'tti प्रकृष्टा नाली- शरीरप्रमाणा दीर्घतरा यष्टिः 'paNoli'ti प्रणोदी प्राजनकदण्डः सुष्टिर्लता ( पादः) पाणिः पादपाणिर्वा जानुकूर्परं च एतान्यपि प्रसि डानि एभिर्ये प्रहारास्तैः सम्भग्नानि - आमर्द्दितानि मथितानि च - विलोडितानि गात्राणि येषां ते तथा, a fonal For Personal & Private Use Only ainelibrary.org
Page #118
--------------------------------------------------------------------------
________________ 3 अधर्म प्रश्नव्याक20श्रीअभयदेव. वृत्तिः टादशकर्मकारणात्-अष्टादशचौरप्रसूतिहेतुना, तत्र चौरस्य तत्प्रसूतीनां च लक्षणमिदं-"चौरः 1 चौरा|पको 2 मन्त्री 3, भेदज्ञः 4 काणकक्रयी 5 / अन्नदः 6 स्थानदश्चैव, चौरः सप्तविधः स्मृत्ः॥1॥" तत्र काणकक्रयी-बहुमूल्यमपि अल्पमूल्येन चौराहृतं काणक-हीनं कृत्वा क्रीणातीत्येवंशीलः, "भलनं 1 कुशलं 2 तर्जा चौरिका3, राजभागो 4 'वलोकनम् 5 / अमार्गदर्शनं 6 शय्या 7 पदभङ्ग 8 स्तथैव च ॥ 1 ॥ विश्रामः 9पादपतन 10 मासनं 11 गोपनं 12 तथा । खण्डस्य खादनं चैव 13, तथाऽन्यन्माहराजिकम् 14 ॥ 2 ॥ पद्या sU0 12 |15 'ग्यु 16 दक 17 रजूनां 18, प्रदानं ज्ञानपूर्वकम् । एताः प्रसूतयो ज्ञेया, अष्टादश मनीषिभिः ॥ 3 ॥ " तत्र भलनं-न भेतव्यं भवता अहमेव त्वद्विषये भलिष्यामीत्यादिवाक्यैः चौर्यविषयं प्रोत्साहनं 1, कुशलं मिलितानां सुखदुःखादितद्वार्ताप्रश्नः 2, तर्जा-हस्तादिना चौर्य प्रति प्रेषणादिसंज्ञाकरणं 3, राजभागोराजाभाव्यद्रव्यापहवः 4, अवलोकनं-हरतां चौराणामुपेक्षाबुद्ध्या दर्शनं 5, अमार्गदर्शनं चौरमार्गप्रच्छकानां मार्गान्तरकथनेन तदज्ञापनं 6 शय्या-शयनीयसमर्पणादि 7 पदभङ्गः पश्चाच्चतुष्पदप्रचारादिद्वारेण 8 विश्रामः-खगृह एव वासकाद्यनुज्ञा 9 पादपतनं प्रणामादिगौरवं 10 आसनं-विष्टरदानं 11 गोपन|चौरापहवः 12 खण्डखादन-खण्डमण्डकादिभक्तप्रयोगः 13 महाराजिक-लोकप्रसिद्धं 14 पद्याम्युदकरजूनां प्रदानमिति प्रक्षालनाभ्यङ्गाभ्यां दूरमार्गागमजनितश्रमापनोदित्वेन पादेभ्यो हितं pdyN-ussnnjltai-2|| 58 // लादि तस्य 15 पाकाद्यर्थ चाग्नेः 16 पानाद्यर्थ च शीतोदकस्य 17 चौराहतचतुष्पदादिबन्धनाद्यर्थं ca ra Jain Education Internal oral For Personal & Private Use Only
Page #119
--------------------------------------------------------------------------
________________ 5 -%252654585 ज्वाश्च 18 प्रदानं-वितरणं ज्ञानपूर्वकं चेति सर्वत्र योज्यं, अज्ञानपूर्वकस्य निरपराधित्वादिति, तथा यातिता ङ्गोपाङ्गाः-कदर्थिताङ्गोपाङ्गाः तैः राजकिङ्करैरिति प्रक्रतं. करुणाः शुष्कौष्ठकण्ठगलतालुगलजिह्वाः याचमानाः है पानीयं विगतजीविताशाः तृष्णार्दिता वराका इति स्फट, 'तंपियत्ति तदपि पानीयमपि न लभन्ते, वध्येषु नियुक्ता ये पुरुषा वध्या वा पुरुषा येषां ते वध्यपुरुषाः तइओड्यमानाः-प्रेर्यमाणाः तत्र च-ध्राडने खरपरुषः-अत्यर्थकठिनो यः पदहको-डिण्डिमकः तेन प्रचलनार्थ पृष्ठदेशे घहिता:-प्रेरिता येते तथा कूटे ग्रहः कूटग्रहस्तेनैव गाढरुष्टैर्निसृष्टं-अत्यर्थ परामृष्टा-गृहीता येते तथा, ततः कर्मधारयः, वध्यानां सम्बन्धि यत्करकुटीयुगंवस्त्रविशेषयुगलं तत्तथा तन्निवसिता:-परिहिता पाठान्तरे वध्याश्च करकुव्योः-हस्तलक्षणकुटीरकयोयुगंयुगलं निवसिताश्च येते तथा, सुरक्तकणवीरैः-कुसुमविशेषैग्रंथितं-गुम्फितं विमुकुलं-विकसितं कण्ठे गुण इव कण्ठेगुणः कण्ठसूत्रसदृशमित्यर्थः वध्यदूत इव वध्यदतः वध्यचिहमित्यर्थः आविद्धं-परिहितं माल्यदामकुसुममाला येषां ते तथा, मरणभयादुत्पन्नो यः खेदः तेनायतं-आयामो यथा भवतीत्येवं स्लेहेन उत्तुपितानीवलेहितानीव क्लिन्नानीव आकृतानि गात्राणि येषां ते तथा, चूर्णेनाङ्गारादीनां गुण्डितं शरीरं येषां ते तथा, रजसा-वातोत्खातेन रेणुना च-धूलीरूपेण भरिताश्च-भृताः केशा येषां ते तथा, कुसुम्भकेन-रागविशेषेण उत्कीर्णा-गुण्डिता मूर्धजा येषां ते तथा, छिन्नजीविताशा इति प्रतीतं, घूर्णमानाः भयविह्वलत्वात् वध्याश्च -हन्तव्याः प्राणप्रीताश्च-उच्छ्रासादिप्राणप्रियाः प्राणपीता वा-भक्षितप्राणा ये तथा, पाठान्तरेण 'वज्झयाण कुसुममाला येषां ते तथा तानि गात्राणि येषां ते तथा केशा येषां ते तथा, कुसुः Jain Educati o nal For Personal & Private Use Only Amrijainelibrary.org
Page #120
--------------------------------------------------------------------------
________________ प्रश्नव्याक- 18 bhIya'tti वधकेभ्यो भीता इत्यर्थः, 'तिलं तिलं चेव छिज्जमाणाऽइति व्यक्तं, शरीराद्विकृत्तानि-छिन्नानि लोहि-18/3 अधर्मर0 श्रीअ-तावलिप्तानि-रक्तलिप्तानि यानि काकिणीमांसानि-लक्ष्णखण्डपिशितानि तानि तथा खाद्यमानाः पापा:- द्वारे भयदेव0पापिनः खरकरशतैः-श्लक्ष्णपाषाणभृतचर्मकोशकविशेषशतैः स्फुटितवंशशतैर्वा ताज्यमानदेहावातिकनरना-॥ चौरिकावृत्तिः रीसम्परिवृता:-वातो येषामस्ति ते वातिका वातिका इव वातिका अनियन्त्रिता इत्यर्थः तैनरैनारीभिश्च समन्तात्परिवृता येते तथा, प्रेक्ष्यमाणाश्च नागरजनेनेति व्यक्तं, वध्यनेपथ्यं सञ्जातं येषां ते वध्यनेपथ्यिताः ॥ 59 ॥ sU0 12 प्रनीयन्ते-नीयन्ते नगरमध्येन-सन्निवेशमध्यभागेन कृपणानां मध्ये करुणाः कृपणकरुणाः अत्यन्तकरुणा इत्यर्थः अत्राणाः अनर्थप्रतिघातकाभावात् अशरणा अर्थप्रापकाभावात् अनाथाः योगक्षेमकारिविरहितत्वात अबान्धवाः बान्धवानामनर्थकत्वात् बन्धुविहीणाः बान्धवैः परित्यक्तत्वात् विप्रेक्षमाणाः-पश्यन्तः दिशोदिशन्ति-एकस्या दिशोऽन्यां दिशं पुनस्तस्या अन्यां दिशमित्यर्थः, मरणभयेनोद्विग्ना येते तथा 'आघाय त्ति आघातनस्य वध्यभूमिमण्डलस्य प्रतिद्वारं-द्वारमेव सम्प्रापिता-नीता येते तथा, अधन्याः शूलाग्रेशूलिकान्ते विलग्न:-अवस्थितो भिन्नो-विदारितो देहो येषां ते तथा, तत्रेति-आघातने क्रियन्ते-विधीयन्ते, तथा परिकल्पिताङ्गोपाङ्गाः-छिन्नावयवाः उल्लम्ब्यन्ते वृक्षशाखासु केचित् करुणानि वचनानीति गम्यते । 18 विलपन्त इति, तथा अपरे चतुर्यु अङ्गेषु-हस्तपादलक्षणेषु धणियं-गाढं बद्धा येते तथा, प्र्व्त्क्त्त्कात्-भृगोः॥ 5 ॥ प्रमुच्यन्ते-क्षिप्यन्ते दूरात् पातं-पतनं बहुविषमप्रस्तरेषु-अत्यन्तासमपाषाणेषु सहन्ते ये ते तथा, तथाऽन्ये PIESAISU मिमण्डलस्य प्रतिद्वार-बार या ते तथा, तत्रेति-आघातन वचनानीति gamyate । USASSISTES Jain Education international For Personal & Private Use Only
Page #121
--------------------------------------------------------------------------
________________ च-अपरे गजचरणमलनेन निर्मर्दिता-दलिता येते तथा, ते क्रियन्ते पापकारिणः-चौर्यविधायिनः अष्टादशसु स्थानेषु खण्डिताः येते तथा, ते च क्रियन्ते कैरित्याह-मुसुण्डपरशुभिः-मुण्ड[कुण्ठ]कुठारैः, तीक्ष्णैर्हि तैः अत्यन्तं वेदनोत्पद्यत इति मुण्ड इति विशेषणमिति, तथा केचित्-अन्ये उत्कृत्तकोष्ठनाशाः-छिन्नश्रवणदशनच्छदघ्राणाः उत्पाटितनयनदशनवृषणा इति प्रतीतं जिह्वा-रसना आञ्छिता-आकृष्टा छिन्नौ कौ~ शिरश्च शिरा वा-नाड्यो येषां ते तथा प्रनीयन्ते आघातस्थानमिति गम्यते, छिद्यन्ते असिना-खगेन, तथा निर्विषया |-देशान्निष्कासिता छिन्नहस्तपादाश्च प्रमुच्यन्ते-राजकिङ्करैस्त्यज्यन्ते, छिन्नहस्तपादा देशानिष्काल्यन्त इतिता भावः, तथा यावज्जीवबन्धनाश्च क्रियन्ते केचिद्-अपरे, के इत्याह-परद्रव्यहरणलुब्धा इति प्रतीतं, कारागलया -चारकपरिघेन निगलयुगलैश्च रुडा-नियन्त्रिता येते तथा, ते च केत्याह-'चारगाएऽत्ति चारके-गुप्ता, किंविधाः सन्त इत्याह-हृतसारा:-अपहृतद्रव्याः खजनविप्रमुक्ता मित्रजननिराकृता निराशाश्चेति प्रतीतं, बहुजनधिक्कारशब्देन लजापिताः-प्रापितलज्जा येते तथा, अलजा-विगलितलज्जाः, अनुबद्धक्षुधा-सततबुभुक्षया प्रारब्धा-अभिभूताः अपराद्धा वा ये ते तथा शीतोष्णतृष्णावेदनया दुर्घटया-दुराच्छादया घहिताःस्पृष्टा ये ते तथा, विवर्णमुखं विरूपा च छवी-शरीरत्वक येषां ते विवर्णमुखविच्छविकाः ततोऽनुबद्धेत्यादिपदानां कर्मधारयः, तथा विफला-अप्राप्तेप्सितार्थाः मलिना:-मलीमसा दुर्बलाश्च-असमर्था ये ते तथा, क्लान्ता-ग्लानाः तथा काशमाना-रोगविशेषात् कुत्सितशब्दं कुर्वाणाः व्याधिताश्च-सञ्जातकुष्ठादिरोगाः Jain Educati o nal For Personal & Private Use Only IR w.jainelibrary.org
Page #122
--------------------------------------------------------------------------
________________ प्रश्नव्याकर0श्रीअभयदेव0 वृत्तिः sU012 ॥ 6 ॥ OMOMOM आमेन-अपक्करसेनाभिभूतानि गात्राणि-अङ्गानि येषां ते तथा, प्ररूढानि-वृद्धिमुपगतानि बद्धत्वेनासं-ला 3 अधर्मस्कारात् नखकेशश्मश्रुरोमाणि येषां ते तथा, तत्र केशा:-शिरोजाः इमभूणि-कूर्चरोमाणि शेषाणि तु रोमाणीति, 'छगमुत्तमित्ति पुरीषमूत्रे निजकेषु खुत्तत्ति-निमग्नाः तत्रैव-चारकबन्धने मृता अकामका:-मरणे'- चौरिकानभिलाषाः, ततश्च बद्धा पादयोराकृष्टाः खातिकायां 'chUDha'tti क्षिप्ताः, तत्र तु खातिकायां वृकशुनकशृगालकोलमार्जारवृन्दस्य संदंशकतुण्डपक्षिगणस्य च विविधमुखशतैर्विलुप्तानि गात्राणि येषां ते तथा, कृता|विहिता वृकादिभिरेव 'vihaMga'tti विभागाः खण्डशः कृता इत्यर्थः केचिद्-अन्ये ऽकिमिणा ya'tti कृमिवन्तश्च कुथितदेहा इति प्रतीतं, अनिष्टवचनैः शाप्यमानाः-आक्रोश्यमानाः, कथमित्याह-सुष्टु कृतं तत्कदर्थनमिति गम्यते यदिति यस्मात्कदर्थनान्मृतः पाप इति, अथवा सुष्टु कृतं-सुष्टु सम्पन्नं यन्मृत एष पाप इति, तथा तुष्टेन जनेन हन्यमाना लज्जामापयन्ति-प्रापयन्तीति लज्जापनास्त एव कुत्सिता लज्जापनका ल-॥ जावहा इत्यर्थः, ते च भवंति-जायन्ते न केवलमन्येषां? वजनस्यापि च दीर्घकालं यावदिति, तथा मृताः सन्तः पुनर्मरणानन्तरं परलोकसमापन्नाः-जन्मान्तरसमापन्नाः निरये गच्छन्ति निरभिरामे, कथम्भूते?अङ्गाराश्च प्रतीताः प्रदीप्तकं च-प्रदीपनकं तत्कल्पः-तदपमो यः अत्यर्थशीतवेदनश्चासातेन कर्मणा उदीरणानि-उदीरितानि सततानि-अविच्छिन्नानि यानि दुःखशतानि तैः समभिभूतश्व-उपद्रुतो यः स तथा तत- ॥ 6 ॥ स्ततोऽपि नरकादुद्धताः सन्तः पुनरपि प्रपद्यन्ते तिर्यग्योनि. तत्रापि नरयोपमामनुभवन्ति वेदनां ते-अनन्तरो सिकं च प्रतापपन्नाः-जन्मान्तरसमापननस्यापि च दीर्घकालं यावता लज्जापनका la. For Personal & Private Use Only
Page #123
--------------------------------------------------------------------------
________________ तथा आर्यजनशलाभे भवन्ति-जायसहस्रसङ्ख्याः परिवत्तास्थाम दितादत्तग्राहिणः, अनन्तकालेन यदि नाम कथञ्चिन्मनुजभावं लभन्ते इति व्यक्तं, कथमित्याह-नकेषु-बहषु निरयगतौ यानि गमनानि तिरश्चां च ये भवास्तेषां ये शतसहस्रसङ्ख्याः परिवर्त्तास्ते तथा तेष्वतिक्रान्तेषु सत्खिति गम्यते, तत्रापि च-मनुजवलाभे भवन्ति-जायन्ते अनार्याः-शकयवनबर्बरादयः, किम्भूताः?नीचकुलसमुत्पन्नाः, तथा आर्यजनेऽपि-मगधादौ समुत्पन्ना इति शेषः लोकबाह्या-जनवर्जनीया भवन्तीति गम्यं, तिर्यग्भूताश्च पशुकल्पा इत्यर्थः, कथमित्याह-अकुशलाः-तत्त्वेषु अनिपुणाः कामभोगतृषिता इति व्यक्तं, 'जहिंति नरकादिपरिवृत्तौ तत् मनुजत्वं लभते यत्र निबध्नन्ति-चिन्वन्ति निरयवर्तिन्यां-नरकमार्गे भवप्रपञ्चकरणेन-जन्मप्राचुर्यकरणेन 'पणोल्लित्ति प्रणोदीनि तत्प्रवर्तकानि तेषां जीवानामिति हृदयं यानि तानि तथा, अत्र द्वितीयाबहुवचनलोपो द्रष्टव्यः, पुनरपि आवृत्त्या संसारो-भवो नेमत्ति-मूलं येषां तानि तथा दुःखानीति भावः तेषां यानि मूलानि तानि तथा, कर्माणीत्यर्थः, तानि निबध्नन्तीति प्रकृतं, इह च मूलाइंति वाच्ये मूल इत्युक्तं प्राकृतत्वेन लिङ्गव्यत्ययादिति, किम्भूतास्ते मनुजत्वे वर्तमाना भवन्तीत्याहधर्मश्रुतिविवर्जिताः धर्मशास्त्रविकला इत्यर्थः अनार्या:-आर्येतराः क्रूरा-जीवोपघातोपदेशकत्वात् क्षुद्रा तथा मिथ्यात्वप्रधाना-विपरीततत्त्वोपदेशका श्रुतिः-सिद्धान्तस्तां प्रपन्नाः-अभ्युपगता येते तथा ते च भवन्तीति, एकान्तदण्डरुचयः-सर्वथा हिंसनश्रद्धा इत्यर्थः वेष्टयन्ति कोशिकारकीट इवात्माननिति प्रतीतं अष्टकर्मलक्षणैस्तन्तुभिर्यदू घनं बन्धनं तत्तथा तेन, एवमनेन आत्मनः कर्मभिर्बन्धनलक्षणप्रकारेण नरकतिर्यङ्करामरेषु त्या संसारो-भा HOLESARKARI तानि तथा, विवर्जितायुक्त माकृतले pr.vyaa.11॥ Jain Education a l For Personal & Private Use Only hinelibrary.org
Page #124
--------------------------------------------------------------------------
________________ मित्याह-जन्मजरामरणान्यास तथा तं, संयोगवियहननानि बन्धाः-संयमनापित लोभ एव कलकलाम 43 अधर्म द्वारे चौरिका sU0 12 प्रेमव्याक- OMAyada गमनं तदेव पर्यन्तचक्रवालं-बाह्यपरिधिर्यस्य स तथा तं संसारसागरं वसन्तीति सम्बन्धः, किम्भूतर0 श्रीअ- मित्याह-जन्मजरामरणान्येव कारणानि-साधनानि यस्य तत्तथा तच्च तद् गम्भीरदुःखं च तदेव प्रक्षुभितंभयदेव. सञ्चलितं प्रचुर सलिलं यत्र स तथा तं, संयोगवियोगा एव वीचयः-तरङ्गा यत्र स तथा, चिन्ताप्रसङ्गः-चिवृत्तिः 4|न्तासातत्यं तदेव प्रसृतं-प्रसरो यस्य स तथा वधा-हननानि बन्धाः-संयमनानि तान्येव महान्तो दीर्घतया विपुलाश्च विस्तीर्णतया (महा) कल्लोला-महोर्मयो यत्र स तथा, करुणविलपिते लोभ एव कलकलायमानो ॥ 61 ॥ यो बोलो-ध्वनिः स बहुलो यत्र स तथा, ततः संयोगादिपदानां कर्मधारयः अतस्तं, अपमानमेव-अपूजनमेव फेनो यत्र स तथा, तीव्रखिंसनं च-अत्यर्थ निन्दा पुलंपुला-प्रभूता अनवरतोद्भूता या रोगवेदनास्ताश्च परिभवविनिपातश्च-पराभिभवसम्पर्कः परुषघर्षणानि च-निष्ठुरवचननिर्भर्सनानि च समापतितानि-समापन्नानि येभ्यस्तानि तथा तानि च तानि कठिनानि-कर्कशानि दुर्भेदानीत्यर्थः कर्माणि च-ज्ञानावरणादीनि क्रिया वा तान्येव ये प्रस्तराः-पाषाणास्तैः कृत्वा तरङ्गवत्-वीचिवच्चलत् नित्यं-ध्रुवं मृत्युभयमेव मृत्युश्च भयं चेति ते एव वा तोयपृष्ठं-जलोपरितनभागो यत्र स तथा, ततः कर्मधारयः, अथवाऽपमानेन फेनेन फेनमिति तोयपृष्ठविशेषणमतो बहुव्रीहिरेवातस्तं, कषाया एव पाताला:-पातालकलशास्तैः सङ्कलो यः स तथा तं, भवसहस्राण्येव जलसञ्चयः-तोयसमूहो यत्र स तथा तं, पूर्व जननादिजन्यदुःखस्य सलिलतोक्ता इह तु भवनानां जननादिधर्मवतां जलविशेषसमुदायतोक्तेति न पुनरुक्तत्वं, अनन्तं-अक्षयं उद्वेजनकं-u नो यत्र स तालो यत्र स तथा, तहमियो यत्र स तथा संयमनानि तान्येवा CARECASCANSAX । // 61 // Jain Education Intematonal For Personal & Private Use Only
Page #125
--------------------------------------------------------------------------
________________ द्वेगकरं अनर्वाक्पारं-विस्तीर्णखरूपं महाभयादिविशेषणत्रयमेकार्थ अपरिमिता-अपरिमाणा ये महेच्छाबृहदभिलाषा अविरतलोकास्तेषां कलुषा-अविशुद्धा या मतिः स एव वायुवेगस्तेन उद्धम्ममाणत्ति-उत्पाद्यमानं यत्तत्तथा तस्य, आशा-अप्राप्तार्थसम्भावना पिपासा च-प्राप्ताकाङ्खास्ता एव पाताला:-पातालक|लशाः पातालं वा-समुद्रजलतलं तेभ्यस्तस्माद्वा कामरतिः-शब्दादिष्वभिरतिः रागद्वेषबन्धनेन बहुविधसङ्कल्पाश्चेति द्वन्द्वः, तल्लक्षणस्य विपुलस्योदकरजसः-उदकरणोर्यो रयो-वेगस्तेनान्धकारो यः स तथा तं, कलुषमतिवातेनाशादिपातालादुत्पाद्यमानकामरत्याआदकरजोरयोऽन्धकारमित्यर्थः, मोह एवं महावत्तों मोहमहावतस्तत्र भोगा एव-कामा एव भ्राम्यन्तो-मण्डलेन सञ्चरन्तो गुप्यन्तो--व्याकुलीभवन्तः उद्वलन्त-उच्छ लन्तो बहवा-प्रचुराः गर्भवासे-मध्यभागविस्तारे प्रत्यवनिवृत्ताश्च-उत्पत्य निपतिताः प्राणिनो यत्र जले तदत्तथा, तथा प्रधावितानि-इतस्ततः प्रकर्षण गतानि यानि व्यसनानि तानि समापन्ना:-प्राप्ता ये ते पाठान्तरेण 3 प्रबाधिताः-पीडिता ये व्यसनसमापन्ना-व्यसनिनस्तेषां यद रुदितं-प्रलपितं तदेव चण्डमारुतस्तेन समाहतममनोज्ञं वीचिव्याकुलितं भङ्गैः-तरङ्गैः स्फुटन्-विदलन् अनिष्ठितैः कल्लोलैः-महोर्मिभिः सङ्कुलं च जलं-तोयं यत्र स तथा तं, महामोहावर्त्तभोगरूपभ्राम्यदादिविशेषणप्राणिकं व्यसनसमापन्नरुदितलक्षणचण्डमारुतसमाहतादिविशेषणं जलं यत्रेत्यर्थः, प्रमादा-मद्यादयस्त एव बहवश्चण्डा-रौद्रा दुष्टा:-क्षुद्राः श्वापदा-व्याघ्रादयस्तैः समाहता-अभिभूता ये 'uddhAyamANa'tti उत्तिष्ठन्तो विविधचेष्टासु समुद्रपक्षे मत्स्यादयः संसारपक्षे puru Jain Education For Personal & Private Use Only sainelibrary.org
Page #126
--------------------------------------------------------------------------
________________ प्रश्नव्याक-षादयः तेषां यः पूरः-समूहस्तस्य ये घोरा-रौद्राः विध्वंसानाः-विनाशलक्षणा अनथा-अपायास्तैः बहुलो । अधर्म ra0 श्रीअ- यः स तथा तं, अज्ञानान्येव भ्रमन्तो मत्स्याः 'parihatya'tti दक्षा यत्र स तथा अनिभृतानि-अनुपशान्तानि द्वारे भयदेव यानीन्द्रियाणि अनिभृतेन्द्रिया वा ये देहिनस्तान्येव त एव वा महामकरास्तेषां यानि त्वरितानि-शीघ्राणि चौरिकावृत्तिः चरितानि-चेष्टनानि तैः 'खोखुन्भमाणत्ति भृशं क्षुभ्यमाणो यः स तथा, सन्तापः-एकत्र शोकादिकृतो'- फलं न्यत्र वाडवाग्निकृतो नित्यं यत्र स सन्तापनित्यकः, तथा चलन चपलः चञ्चलश्च यः स तथा, अतिचपल i-14 sU0 12 ॥ 62 // त्यर्थः, स च अत्राणाशरणानां पूर्वकृतकर्मसश्चयानां प्राणिनामिति गम्यं यदुदीर्ण वयं-पापं तस्य यो वेद्यमानो दुःखशतरूपो विपाकः स एव घूर्णश्च-भ्रमन् जलसमूहो यत्र स तथा, ततोऽज्ञानादिपदानां कर्मधारयोऽतस्तं, ऋद्धिरससातलक्षणानि यानि गौरवाणि-अशुभाध्यवसायविशेषास्त एवापहारा-जलचरविशेषाः तैः गृहीता ये कर्मप्रतिबद्धाः सत्त्वाः संसारपक्षे ज्ञानावरणादिबद्धाः समुद्रपक्षे विचित्रचेष्टाप्रसक्ताः 'kaDijamANa'tti आकृष्यमाणा नरक एव तलं-pAtAlaM'hattaMti तदभिमुखं सन्ना इति-सन्नकाः खिन्ना विषण्णाश्च शोकितास्तबहुलो यः स तथा, अरतिरतिभयानि प्रतीतानि विषादो-दैन्यं शोकः-तदेव प्रकर्षावस्थं मिकाथ्यावं-विपर्यास एतान्येव शैला:-पर्वतास्तैः सङ्कटो यः स तथा अनादिः सन्तानो यस्य कर्मबन्धनस्य त सथा तच क्लेशाश्च-रागादयस्तल्लक्षणं यचिक्खिल्लं-कईमस्तेन सुष्ठ दुरुत्तारो यः स तथा, ततः ऋद्धीत्यादिपदानां कर्मधारयोऽतस्तं, अमरनरतिर्यग्निरयगतिषु यद गमनं सैव कुटिलपरिवा-बक्रपरिवर्तना विपुला Jain Education For Personal & Private Use Only
Page #127
--------------------------------------------------------------------------
________________ च-विस्तीर्णा वेला-जलवृद्धिलक्षणा यत्र स तथा तं, हिंसाऽलीकादत्तादानमैथुनपरिग्रहलक्षणा ये आरम्भा -व्यापारास्तेषां यानि करणकारणानुमोदनानि तैरष्टविधमनिष्टं यत् कर्म पिण्डितं-सश्चितं तदेव गुरुभारस्ते नाक्रान्ता येते तथा तैर्दुर्गाण्येव-व्यसनान्येव यो जलौघस्तेन दूरं-अत्यर्थ निबोल्यमानैः-निमज्यमानैः 'ummajagganimagga'tti उन्मग्ननिमग्नैः-ऊर्द्धाधोजलगमनानि कुर्वाणैर्दुर्लभं तलं-प्रतिष्ठानं यस्य स तथा तं, शरीरमनो-॥ मयानि दुःखानि उत्पिबन्त:-आसादयन्तःसातं च-सुखं असातपरितापनं च-दुःखजनितोपतापः एतन्मयंएतदात्मकं 'ubuddhanibuDDaya'ti उन्मग्ननिमग्नत्वं कुर्वन्तः, तत्र सातमुन्मग्नत्वमिव असातपरितापनं निमग्नत्वमिवेति, चतुरन्तं-चतुर्विभागं दिग्भेदगतिभेदाभ्यां महान्तं प्रतीतं कर्मधारयोऽत्र दृश्यः अनवदग्रं-अनन्तं रुद्रं-विस्तीर्ण संसारसागरमिति प्रतीतं, किम्भूतमित्याह-अस्थितानां-संयमाव्यवस्थितानां अविद्यमानमालम्बनं प्रतिष्ठानं च-त्राणकारणं यत्र स तथा तं, अप्रमेयं-असर्ववेदिनाऽपरिच्छेद्यं, चतुरशीतियोनिशतसहस्रगुपिलं, तत्र योनयो-जीवानामुत्पत्तिस्थानानि तेषां चासङ्ख्यातत्वेऽपि समवर्णगन्धरसस्पर्शानामेकत्वविवक्षणादुक्तसङ्ख्याया अविरोधित्वं द्रष्टव्यं, तत्र गाथे-"पुढवि 7दग 7 अगणि मारुय 7 एक्केके सत्त जोन्निल्क्खाओ। वणपत्तेय 10 अणंते 14 दस चोद्दस जोन्निल्क्खाओ॥ 1 ॥ विगलिंदिएसु दो दो चौरो चौरो य नारलायसुरेसु । तिरिएसु हुंति चौरो चोद्दस लक्खा य म्न्नुएसु॥2॥" अनालोकानां-अज्ञानानामन्धकारो यः स तथा तं, अनन्तकालं-अपर्यवसितकालं यावत् नित्यं-सर्वदा उत्रस्ता-उद्तत्रासाः सुन्ना-इतिकर्तव्य JainEducatio n al For Personal & Private Use Only mainelibrary.org
Page #128
--------------------------------------------------------------------------
________________ प्रश्नव्याक20 श्रीअभयदेव. 3 अधर्म द्वारे चौरिका वृत्तिः फलं sU0 12 तामूढा भयेन संज्ञाभिश्च-आहारमैथुनपरिग्रहादिभिः सम्प्रयुक्ता-युक्तास्ततः कर्मधारयः, वसन्ति-अध्यासते संसारसांगरमिति प्रकृतं, इह च वसेनिरुपसर्गस्यापि सकर्मकत्वं छान्दसत्वादिति, किम्भूतं संसारं?-उद्विनानां वासस्य-वसनस्य वसतिः-स्थानं यः स तथा तं, तथा यत्र 2 ग्रामकुलादौ आयुर्निबध्नन्ति पापकारिणः-चौर्यविधायिनः तत्र तत्रेति गम्यते बान्धवजनादिवर्जिता भवन्तीति क्रियासम्बन्धः, बान्धवजनेनभ्रातादिना खजनेन-पुत्रादिना मित्रैश्च-सुहृद्भिः परिवर्जिता येते तथा, अनिष्टा जनस्येति गम्यते, भवन्तिजायन्ते अनादेयदुर्विनीता इति प्रतीतं, कुस्थानासनकुशय्याश्च ते कुभोजनाश्चेति समासः 'असुइणोऽत्ति अशुचयोऽश्रुतयो वा कुसंहननाः-सेवातादिसंहननयुक्ताः कुप्रमाणा-अतिदीर्घा अतिहखा वा कुसंस्थिता -हुण्डादिसंस्थाना इति पदत्रयस्य कर्मधारयः, कुरूपा:-कुत्सितवर्णाः, बहुक्रोधमानमायालोमा इति प्रतीतं, बहुमोहा-अतिकामाः अत्याज्ञाना वा, धर्मसंज्ञाया-धर्मबुद्धेः सम्यक्त्वाच ये परिभ्रष्टास्ते तथा, दारिद्र्योपद्रवाभिभूता नित्यं परकर्मकारिण इति प्रतीतं, जीव्यते येनार्थेन-द्रव्येण तद्रव्यरहिता येते तथा, कृपणारङ्काः परिपिण्डतर्कका:-परदत्तभोजनगवेषकाः दुःखलब्धाहारा इति व्यक्तं, अरसेन-हिङ्ग्वादिभिरसंस्कृतेन विरसेन-पुराणादिना तुच्छेन-अल्पेन भोजनेनेति गम्यते कृतः कुक्षिपूरो यैस्ते तथा, तथा परस्य सम्ब|न्धिनं प्रेक्षामाणा:-पश्यन्तः कमित्याह-ऋद्धिः-सम्पत् सत्कार:-पूजा भोजनं-अशनं एतेषां ये विशेषाःप्रकाराः तेषां यः समुदयः-समुदायः उदयवर्तित्वं वा तस्य यो विधिः-विधानमनुष्टानं स तथा, tatazca ni For Personal & Private Use Only
Page #129
--------------------------------------------------------------------------
________________ SUBSCRIORRCRAA न्दन्तः-जुगुप्समाना अप्पगन्ति-आत्मानं कृतान्तं च-दैवं तथा परिवदन्तो-निन्दन्तः, कानीत्याह-'इह य पुरेकडाई कम्माई पावगाईति इहैवमक्षरघटना-पुराकृतानि च-जन्मान्तरकृतानि कर्माणि इह-जन्मनि पापकानि-अशुभानि कचित्पापकारिण इति पाठः, विमनसो-दीनाः शोकेन दद्यमानाः परिभूता भवन्तीति सर्वत्र सम्बन्धनीयं, तथा सत्त्वपरिवर्जिताच 'छोभत्ति निस्सहायाः क्षोभणीया वा शिल्पं-चित्रादि कलाधनुर्वेदादिः समयशास्त्रं-जैनबौद्धादिसिद्धान्तशास्त्रं एभिः परिवर्जिता येते तथा, यथाजातपशुभूताःशिक्षारक्षणादिवर्जितबलीवादिसदृशाः निर्विज्ञानत्वादिसाधात् 'aciyatta'tti अप्रतीत्युत्पादका नित्यं -सदा नीचानि-अधमजनोचितानि कर्माण्युपजीवन्ति-तैत्तिं कुर्वन्ति येते तथा, लोककुत्सनीया इति प्रतीतं, मोहाद ये मनोरथा-अभिलाषास्तेषां ये निरासा:-क्षेपास्तैर्बहुला ये ते तथा अथवा मोघमनोरथानिष्फलमनोरथा निराशबहुलाश्च-आशाभावप्रचुरा येते तथा, आशा-इच्छाविशेषः सैव पाशो-बन्धन तेन प्रतिबद्धाः-संरुद्धा निर्यान्त इति गम्यं प्राणा येषां ते तथा, अर्थोपादानं-द्रव्यावर्जनं कामसौख्यं च प्रतीतं तत्र च लोकसारे-लोकप्रधाने भवन्ति-जायन्ते ऽअफलवंतगा यत्ति अफलवन्तः अप्राप्तिका इखया, लोकसारता च तयोः प्रतीता, यथाहु:-"यस्यार्थास्तस्य मित्राणि, यस्यार्थास्तस्य बान्धवाः । यस्यार्थाः स पुमान लोके, यस्यार्थाः स च प्न्न्द्दित्ः॥1॥" इति, "राज्ये सारं वसुधा वसुन्धरायां पुरं पुरे सौधम् । सौधे तल्पं तल्पे वराङ्गनाऽनङ्गसर्वस्व ॥ 1 ॥ " मिति, किम्भूतां अपीत्याह-सुष्वपि च उद्यच्छन्तः-atyarthamapi ca prayata Jain Education alonal For Personal & Private Use Only Brainelibrary.org
Page #130
--------------------------------------------------------------------------
________________ प्रश्नव्याक 20श्रीभवदेव0 वृत्तिः **** अधर्मद्वारे चौरिका फलं sU012 मानाः, उक्तं च-"यद्यदारभते कर्म, नरो दुष्कर्मसञ्चयः । तत्तद्विफलतां याति, यथा बीज महोषरे ॥ 1 ॥ " तद्दिवसं-प्रतिदिनमुद्युक्तैः-उद्यतैः सद्भिः कर्मणा-व्यापारेण कृतेन यो दुःखेन-कष्टेन संस्थापितो-मीलितः सिक्थानां पिण्डस्तस्यापि सश्चये पराः-प्रधाना येते तथा, क्षीणद्रव्यसारा इति व्यक्तं, नित्यं-सदा अध्रुषाअस्थिरा धनानां-गणिमादीनां धान्यानां-शाल्यादीनां कोशा-आश्रया येषां स्थिरत्वेऽपि तत्परिभोगेन वर्जिताश्च येते तथा, रहितं-त्यक्तं कामयोः-शब्दरूपयोः भोगानां च-गन्धरसस्पर्शानां परिभोगे-आसेवने यत्तत्सर्वसौख्यं-आनन्दो यैस्ते स तथा, परेषां यौ श्रिया भोगोपभोगौ तयोर्यन्निश्राणं-निश्रा तस्य मार्गणपरायणा-गवेषणपरा येते तथा, तत्र भोगोपभोगयोरयं विशेषः-'सइ भुजैत्ति भोगो सो पुण आहार्पुप्फ्माइओ। उवभोगो उ पुणो पुण उवभुजै वत्थनिलयाइ ॥ 1 ॥ त्ति [सकृद्भुज्यते इति भोगः स पुनराहारपुष्पादिकः । उपभोगस्तु पुनः पुनरुपभुज्यते वस्त्रनिलयादि ॥ 1 ॥ ] वराका:-तपखिनः अकामिकया|अनिच्छया विनयन्ति-प्रेरयन्ति अतिवाहयन्तीत्यर्थः, किं तदित्याह-दुःख-असुखं, नैव सुखं नैव निवृतिखास्थ्यमुपलभन्ते-प्राप्नुवन्ति अत्यन्तविपुलदःखशतसम्प्रदीप्ताः,परस्य द्रव्येषु ये अविरता भवन्ति ते नैव सुखं लभते इति प्रस्तुतं । तदेवं यादृशं फलं ददातीत्यभिहितं, अधुनाऽध्ययनोपसंहारार्थमाह-'एसो सों' इत्यादि, सवे पूर्ववत् ॥ प्रश्नव्याकरणतृतीयाध्ययनविवरणं समाप्तमिति ॥ 3 ॥ कः । उपभोगस्तू पुनः नयन्तीत्यर्थः, किं तदित्याह द्रव्येषु ये अविरता भवान्तसो so *45453 ॥ 4 // Jain Education Internal oral For Personal & Private Use Only
Page #131
--------------------------------------------------------------------------
________________ अथ तुर्यमब्रह्माध्ययनम् 00000000000 SSS अथ तृतीयाध्ययनानन्तरं चतुर्थमारभ्यते, अस्य च सूत्रनिर्देशक्रमण सम्बद्धस्य अदत्तादानं प्रायो अब्रह्मासक्तचित्तो विधातीति तदनन्तरमब्रह्म प्ररूप्यते इत्येवंसम्बन्धस्यास्य यादृशाद्यर्थपञ्चकप्रतिबद्धस्य यादृशमब्रह्मेति द्वारार्थप्रतिपादनायेदं सूत्रम् जंबू! अभं च चउत्थं सदेवमणुयासुरस्स लोयस्स पत्थणिज पंकपणयपासजालभूयं थीपुरिसनपुंसवेदचिंधं तवसंजमबंभचेरविग्धं भेदायतणबहुपमादमूलं कायरकापुरिससेवियं सुयणजणवजणिज उड्डनरयतिरियतिलोकपैहाणं जरामरणरोगसोगबहुलं वधबंधविघातदुबिघायं दंसणचरित्तमोहस्स हेउभूयं चिरपरि गयमणुगयं दुरंतं चउत्थं अधम्मदारं (सूत्रं 13) 'जंबू' इत्यादि, जम्बूरिति शिष्यामन्त्रणं, अब्रह्म-अकुशलं कर्म तच्चेह मैथुनं विवक्षितमत्यन्ताकुशलत्वात्तस्य, आह च-"नवि किंचि अणुन्नायं पडिसिद्धं वावि जिणवरिंदेहिं । मोत्तुं मेहणमेगं न जं विणा रागदोसेहिं ॥ 1 ॥ " नैव किञ्चिदनुज्ञातं नच प्रतिषिद्धं वापिजिन्व्रेन्द्र्ः|मुक्त्वा मैथुनमेकन यत् विना रागद्वेषाभ्यां ॥ 1 ॥ ] चकारः पुनरर्थः, चतुर्थ सूत्रक्रमापेक्षया, सह देवमनुजासुरैर्यो लोकः स तथा तस्य प्रार्थनीयं-abhi For Personal & Private Use Only
Page #132
--------------------------------------------------------------------------
________________ वृत्तिः 18 लषणीयं, यतः-"हरिहरहरिण्यगर्भप्रमुखे भुवने न कोऽप्यसौ सूर्ः। कुसुमविशिखस्य विशिखान् अस्खलयत् 4 अधर्मर0 श्रीअ- यो जिनादन्यः ॥ 1 ॥ " पङ्को-महान् कर्दमः पनकः स एव प्रतल सूक्ष्मः पाशो-बन्धनविशेषो जालं-मत्स्यबन्धनं द्वारे भयदेव0 एतद्भूतं-एतदुपमं कलङ्कनिमित्तत्वेन दुर्विमोचनत्वेन साधर्म्यात्, उक्तं च-"सन्मार्गे तावदास्ते प्रभवति पुरु- अब्रह्म 4 षस्तावदेवेन्द्रियाणां, लज्जां तावद्विधत्ते विनयमपि समालम्बते तावदेव । भ्रूचापाकृष्टमुक्ताः श्रवणपथजुषो स्वरूपं ॥ 65 ॥ नीलपक्ष्माण एते, यावल्लीलावतीनां न हृदि धृतिमुषो दृष्टिबाणाः पतन्ति ॥ 1 ॥ " तथा स्त्रीपुरुषनपुंसकवे sU013 दानां चिहूं-लक्षणं यत्तत्तथा, तपःसंयमब्रह्मचर्यविघ्न इति व्यक्तं, तथा भेदस्य-चारित्रजीवितनाशस्यायतनानि-आश्रया ये बहवः प्रमादा-मद्यविकथादयस्तेषां मूलं-कारणं यत्तत्तथा, आह च-"किं किंण कुणै किं किं न भासए चिंतएवियन किं किं । पुरिसो विसयासत्तो विहलंघलिउब्व मज्जेण ॥1॥"किण् किं न करोति किं किंन भाषते चिन्तयत्यपि च न किं किम् ? / पुरुषो विषयासक्तो मयेन मत्त इव ॥ 1 ॥ ] कातरा:-परीषहभीरवः अत एव कापुरुषा:-कुत्सितनरास्तैः सेवितं यत्तत्तथा, सुजनानां सर्वपापविरतानां यो जन:-समूहस्तस्य वर्जनीयं-परिहरणीयं च यत्तत्तथा, ऊर्द्ध च-ऊर्द्धलोको नरकश्च-अधोलोकस्तिर्यक-तिर्यग्लोकः एतल्लक्षणं यत्रैलोक्यं तत्र प्रतिष्ठानं यस्य तत्तथा, जरामरणरोगशोकबहुलं, तत्रान्यत्र जन्मनि जरामरणादिकारणत्वात्, उच्यते च-"जो सेवै किं लहई" (थामं हारेइ दुब्बलो होइ । पावेइ वेमणस्सं दु- IIM5 ॥ क्खाणि अ अत्तदोसेणं ॥ 1 ॥ ) गाहा [यः सेवते किं लभते स्थाम हारयति दुर्बलो भवति । प्रामोति vaima Jain Educational For Personal & Private Use Only mainelibrary.org
Page #133
--------------------------------------------------------------------------
________________ नस्यं दाखानि चात्मदोषेण ॥ 1 ॥ ] वधः-ताडनं बन्धः-संयमनं विघातो-मारणमेभिरपि दुष्करो विघातो यस्य तद्वन्धविघातदुर्विघातं, गाढरागाणां हि महापद्यप्यब्रह्मेच्छा नोपशाम्यति, आह च-"कृशः काणः खञ्जः श्रवणरहितः पुच्छविकला, क्षुधाक्षामो जीर्णः पिठरककपालार्पितगलः । ब्रणैः पूयक्लिन्नैः कृमिकुलचितैरावृततनुः, शुनीमन्वेति श्वा हतमपि च हन्त्येव मदनः ॥ 1 ॥ " दर्शनचारित्रमोहस्य हेतुभूतं-तन्निमित्तं, ननु चारित्रमोहस्य हेतुरिदमिति प्रतीतं, यदाह-"तिव्वकसाओ बहुमोहपरिणओ रागदोससंजुत्तो । बंधै चरित्तमोहं दविहंपि चरित्तगुणघाई ॥ 1 ॥ " [तीवकषायो बहुमोहपरिणतो रागद्वेषसंयुक्तः बनाति चारित्रगुणघातिनं द्विविधमपि चारित्रमोहं ॥ 1 ॥ ] द्विविधं-कषायनोकषायमोहनीयभेदात्, यत्पुनर्दर्शनमोहस्य । हेतुभूतमिदमिति तन्न प्रतिपद्यामहे, तद्धेतुत्वेनाभणनात्, तथाहि-तद्धेतुप्रतिपादिका गाथैवं shruuyte-'अरिध्ण्त्सिद्ध्चेइअत्व्सुअगुरुसाहुस्ण्घ्प्द्द्न्नीओ। बंधति दंसणमोहं अणंतसंसारिओ जेणं ॥ 1 ॥ " [अहत्सि द्धचैत्यतपखिश्रुतगुरुसाधुसंघप्रत्यनीकः । बध्नाति दर्शनमोहमनन्तसंसारिको येन ॥ 1 ॥ ] भवतीतीह वाक्यशेषः, सत्यं, किन्तु स्वपक्षाब्रह्मासेवनेन या सङ्घप्रत्यनीकता तया दर्शनमोहं बनतोऽब्रह्मचर्य दर्शनमोहहेतुतां न व्यभिचरति, भण्यते च खपक्षाब्रह्मासेवकस्य मिथ्यात्वबन्धोऽन्यथा कथं दुर्लभबोधिरसाच- भिहितः, आह च-"संजइचउत्थभंगे चेइयव्वे य पवयणुड्डाहे । रिसिघाए ya cautthe मूलग्गी बोहिलाभस्स ॥1॥"त्ति, [संयतीचतुर्थभने चैत्यद्रव्यभक्षणादौ च प्रवचनोड्डाहे । ऋषिघाते च चतुर्थे मूलेऽग्निर्वाधि Jain Educati o nal For Personal & Private Use Only (AUjainelibrary.org
Page #134
--------------------------------------------------------------------------
________________ 4 अधर्म द्वारे अब्रह्मनामानि sU0 14 प्रश्नव्याक- लाभस्य ॥ 1 ॥ ] चिरपरिचितं-अनादिकालासेवितं चिरपरिगतं वा पाठः अनुगतं-अनवच्छिन्नं दुरन्तं-दुष्ट- ra0श्रीअ- फलं चतुर्थेमधर्मद्वार-आश्रवद्वारमिति । अब्रह्मखरूपमुक्तं, अथ तदेकार्थिकद्वारमाहभयदेव. तस्स य णामाणि गोन्नाणि इमाणि होति तीसं, तंजहा-अबंभं 1 मेहुणं 2 चरंतं 3 संसग्गि 4 सेवणावृत्तिः धिकारो 5 संकप्पो 6 वाहणा पदाणं 7 दप्पो 8 मोहो 9 मणसंखेवो 10 अणिग्गहो 11 वुग्गहो 12 विधाओ 13 विभंगो 14 विन्भमो 15 अधम्मो 16 असीलया 17 गामधम्मतित्ती 18 रती 19 राग्॥66॥ कामभोगमारो 21 वेरं 22 रहस्सं 23 गुज्झं 24 बहमाणो 25 बंभचेरविग्यो 26 वावत्ति 27 विराहणा 28 पसंगो 29 कामगुणो 30 त्तिविय तस्स एयाणि एवमादीणि नामधेजाणि होति तीसं (सूत्रं 14) 'तस्सेऽत्यादि सुगम, अब्रह्म-अकुशलानुष्ठानं 1 'मैथुन' मिथुनस्य-युग्मस्य कर्म 2 चतुर्थ आश्रवद्वारमिति गम्यते, पाठान्तरेण 'चरंतंति चरत्-विश्वं व्याप्नवत् 3 संसर्गि:-सम्पर्कः ततः, स्त्रीपुंससङ्गविशेषरूपत्वात् संसर्गजन्यत्वाद्वाऽस्य संसगिरित्युच्यते, आह च-"नामापि स्त्रीति संहादि, विकरोत्येव मानसम् । किं पु नदर्शनं तस्या, विलासोल्लासितभुवः? ॥ 1 ॥ " 4 सेवनानां-चौर्यादिप्रतिसेवनानामधिकारो-नियोगः सेवना-| प्राधिकारः, अब्रह्मप्रवृत्तो हि चौर्याद्यनर्थसेवावधिकृतो भवति, आह च-"सर्वेऽना विधीयन्ते, नरैरर्थंक-1 लालालसैः । अर्थस्तु प्रायते प्रायः, प्रेयसीप्रेमकामिभिः ॥ 1 ॥ " 5 सङ्कल्पो-विकल्पस्तत्प्रभवत्वादस्य सङ्कल्प इत्युक्तं, उक्तं च-"काम! जानामि ते रूपं, सङ्कल्पात्किल जाय्से। न त्वां सङ्कल्पयिष्यामि, ततो मे न भ-| नदर्शनं तस्या, वल संसर्गिरित्युच्यते, नव्यामुवत् 3 संसर्गि:mayamasya karma 2 caturtha Azrama // 66 // For Personal & Private Use Only
Page #135
--------------------------------------------------------------------------
________________ प्रश्नव्याकर0 श्रीअभयदेव0 वृत्तिः तुरयतोरणगोपुरमणिरयणनंदियावत्तमुसलणंगलसुरइयवरकप्परुक्खमिगवतिभद्दासणसुरूविथूभवरमउडसरियकुंडलकुंजरवरवसभदीवमंदिरगलद्धयइंदकेउदप्पणाट्ठावयचाववाणनक्खत्तमेहमेहलवीणाजुगछत्तदामदामिणिकमंडलुकमलघंटावरपोतसूइसागरकुमुदागरमगरहारगागरनेउरणगणगरवइरकिन्नरमयूरवररायहंससारसचकोरचक्कवागमिहुणचामरखेडगपव्वीसगविपंचिवरतालियंटसिरियाभिसेयमेइणिखग्गंकुसविमलकलसभिंगारवद्धमाणगपसत्थउत्तमविभत्तवरपुरिसलक्खणधरा बत्तीसं वररायसहस्साणुजायमग्गा चउसद्विसहस्सपवरजुवतीण णयणकता रत्ताभा पउमपम्हकोरंटगदामचंपकसुतयवरकणकमिहसवन्ना सुजायसव्वगसुंदरंगा महग्यवरपट्टणुग्गयविचित्तरागएणिपेणिणिम्मियदुगुलवरचीणपट्टकोसेजसोणीसुत्तकविभूसियंगा वरसुरभिगंधवरचुण्णवासवरकुसुमभरियसिरया कप्पियछेयायरियसुकयरैतमालकडगंगयतुडियपवरभूसणपिणद्धदेहा एकावलिकंठसुरैयवच्छा पालंबपलंबमाणसुकयपडउत्तरिजमुद्दियापिंगलंगुलिया उज्जलनेवत्थरैयचेल्लगविरायमाणा तेएण दिवाकरोच दित्ता सारयनवत्थणियमहुरगंभीरनिद्धघोसा उप्पन्नसमत्तरयणचक्करयणप्पहाणा नवनिहिवइणो समिद्धकोसा चाउरता चाउराहिं सेणाहिं समणुजातिजमाणमग्गा तुरगवती गयवती रहवती नरवती विपुलकुलवीसुयजसा सारयससिसकलसोमवयणा सूरा तेलोकनिग्गयप. भावलद्धसद्दा समत्तभरहाहिवा नरिंदा ससेलवणकाणणं च हिमवंतसागरंतं धीरा भूत्तुण भरहवासं जियसत्तू पवररायसीहा पुवकडतवप्पभावा निविसंचियसुहा अणेगवाससयमायुवंतो भजाहि य जणवय 4 अधर्म द्वारे । मैथुनसे विनः चक्रवर्षिवर्णनं sU0 15 68 ॥ Jain Education N onal For Personal & Private Use Only W inelibrary.org
Page #136
--------------------------------------------------------------------------
________________ 23 गुह्यं गोपनीयत्वात् 24 बहुमानः बहूनां मतत्वात् 26 ब्रह्मचर्य-मैथुनविरमणं तस्य विघ्नो-व्याघातो यः स तथा 26 व्यापत्तिः-भ्रंशो गुणानामिति गम्यते 27 एवं विराधना 28 प्रसङ्ग:-कामेषु प्रसजनमभिष्वङ्गः |29 कामगुणो-मकरकेतुकार्य 30 इतिः-उपप्रदर्शनेऽपिचेति समुच्चये तस्य-अब्रह्मणः एतानि-उपदर्शितखरूपाणि एवमादीनि-एवंप्रकाराणि नामधेयानि त्रिंशत् भवन्ति, काकाऽध्येयं, प्रकारान्तरेण पुनरन्यान्यपि भवन्तीति भावः । उक्तं यन्नामेति द्वारं, अथ ये तत् कुर्वन्तीति द्वारमुच्यते तं च पुण निसेवंति सुरगणा साच्छरा मोहमोहियमती असुरभुयगगरुलविजुजलणदीवौदहिदिसिपवणथणिया अणवंनिपणवंनियैसिवादियभूयवादियकंदियमहाकंदियकूहंडपयंगदेवा पिसायभूयजक्खरक्खसकिंनरकिंपुरिसमहोरगगंधव्वा 8 तिरियजोइसविमाणवासिमणुयगणा जलयरथलयरखहयरा य मोहपडिबद्धचित्ता अवितण्हा कामभोगतिसिया तहाए बलवईए महईए समभिभूया गढिया य अतिमुच्छिया य अखंभे उस्सण्णा तामसेण भावेण अणुम्मुक्का दंसणचरित्तमोहस्स पंजरं पिव करेंति अन्नोऽन्नं सेवमाणा, भुजो असुरसुरतिरियमणुअभोगरतिविहारसंपउत्ता य चक्कवट्टी सुरनरवतिसक्कया सुरवरुव्व देवलोए भरहणगणगरणियमजणवयपुरवरदोणमुहखेडकब्बडमडंबसंवाहपट्टणसहस्समंडियं थिमियमेयणियं एगच्छत्तं ससागरं भुंजिऊण वसुहं नरसीहा नरवई नरिंदा नरवसभा मरुयवसभकप्पा अब्भहियं रायतेयलच्छीए दिप्पमाणा सोमा रायवंसतिलगा रविससिसंखवरचक्कसोत्थियपडागजवमच्छकुम्मरहवरभगभवणविमाण Jan Educa For Personal & Private Use Only Inbrary.org
Page #137
--------------------------------------------------------------------------
________________ 4 अधर्म द्वारे अब्रह्मनामानि sU014 प्रश्नव्याक- विग्गहों त्ति विग्रहः-कलहः तद्धेतुत्वादस्य विग्रह इत्युच्यते, उक्तं च-"ये रामरावणादीनां, सङ्ग्रामा ग्र- ra0 श्रीअ-द स्तमानवाः । श्रूयन्ते स्त्रीनिमित्तेन, तेषु कामो निबन्धनम् ॥ 1 ॥ " अथवा 'वुग्गहोऽत्ति व्युग्रहो-विपरीतोभयदेव0भिनिवेशस्तत्प्रभवत्वाचास्य तथैवोच्यते, यतः कामिनामिदं स्वरूपम्-"दुःखात्मकेषु विषयेषु सुखाभिमानः, वृत्तिः 8 सौख्यात्मकेषु नियमादिषु दुःख्बुद्धिः। उत्कीर्णवर्णपदपङ्किरिवान्यरूपा, सारूप्यमेति विपरीतगतिप्रयोगात् है॥1॥" 12 विघातो गुणानामिति गम्यते, यदाह-जै ठाणी' [जै मोणी जै मुंडी बक्कली तवस्सी वा। पत्थंतो अ अबंभं बंभावि न रोयए मज्झं ॥ 1 ॥ तो पढियं तो गुणियं तो मुणियं तो य चेइओ अप्पा। आवडियपेल्लियामंतिओऽवि जै न कुणै अकजं ॥ 2 ॥ यदि कायोत्सर्गवान् यदि मौनी यदि मुण्डः वल्कली तपखी वा। प्रार्थयन् अब्रह्म ब्रह्मापि न रोचते मम ॥ 1 ॥ तर्हि पठितं तर्हि गुणितं तर्हि मुणितं त येव चेतित आत्मा ॥ आपत्तिप्रेरितोऽपि यदि न करोत्यकार्यम् ॥ 2 ॥ ] गाथाद्वयं 13 विभङ्गो-विराधना gu4आणानामेव 14 विभ्रमो-भ्रान्तत्वमनुपादेयेष्वपि विषयेषु परमार्थबुद्ध्या प्रवर्तनात् विभ्रमाणां वा-मदनविहैं काराणामाश्रयत्वाद्विभ्रम इति 15 अधर्मः अचारित्ररूपत्वात् 16 अशीलता-चारित्रवर्जितत्वम् 17 ग्रामधर्माः-शब्दादयः कामगुणास्तेषां तप्तिः-गवेषणं पालनं वा ग्रामधर्मतप्तिः अब्रह्मपरो हि तां करोतीति अब्रह्मापि तथोच्यते 18 रतिः-रतं निधुवनमित्यर्थः 19 रागो-रागानुभूतिरूपत्वादस्य कचिद्रागचिन्तेतिपाठः 20 कामभोगैः सह मारो-मदनः मरणं वा कामभोगमारः 21 वैरं वैरहेतुत्वात् 22 रहस्यमेकान्तकृत्यत्वात् Jain Education al For Personal & Private Use Only ainelibrary.org
Page #138
--------------------------------------------------------------------------
________________ pra. vyA. 12 Jain Education I विष्यसी ॥ 1 ॥ ति 6 बाधना बाधहेतुत्वात् केषामित्याह - 'पदानां संयमस्थानां प्रजानां वा - लोकानां, आह च - " यच्चेह लोकेऽघपरे नराणामुत्पद्यते दुःखमसह्यवेगम् । विकाशनीलोत्पलचारुनेत्रा, मुक्त्वा स्त्रियस्तत्र न हेतुरन्यः ॥ 1 ॥ 7 दप्प - देहहसता तज्जन्यत्वादस्य दर्प इत्युच्यते, आह च - "रसा पगामं न निसेवियव्वा, पायं रसा दित्तिकरा हवंति । दित्तं च कामा समभिद्दवन्ति, दुमं जहा साउफलं तु पक्खी ॥ 1 ॥ [रसाः प्रकामं न निषेवितव्याः प्रायो रसा दृप्तिकरा भवन्ति । दृप्तं च कामाः समभिद्रवन्ति द्रुमं यथा खादुफलं तु पक्षिणः ॥ 1 ॥ ] अथवा दर्पः - सौभाग्याद्यभिमानस्तत्प्रभवं चेदं नहि प्रशमादैन्याद्वा पुरुषस्यात्र प्रवृत्तिः सम्भवतीति दर्प एवोच्यते, तदुक्तम् - "प्रशान्तवाहिचित्तस्य, सम्भवन्त्यखिलाः क्रियाः । मैथुनव्यतिरेकिण्यो, यदि रागं न मैथुनम् ॥ 1 ॥ " 8 मोहो-मोहनं वेदरूपमोहनीयोदय सम्पाद्यत्वादस्याज्ञानरूपत्वाद्वा मोह इत्युच्यते, आः च - "दृश्यं वस्तु परं न पश्यति जगत्यन्धः पुरोऽवस्थितं, रागान्धस्तु यदस्ति तत्परिहरन् यन्नास्ति तत्पश्यति । कुन्देन्दीवर पूर्णचन्द्रकलश श्रीमल्लतापल्लवानारोप्याशुचिराशिषु प्रियतमागात्रेषु यन्मोदते ॥ 1 ॥ " 9 मनः संक्षोभः - चित्तचलनं तद्विनेदं न जायते इति तदेवोच्यते, उच्यते च - "निक्कडक । डक्खकंडप्पहारनिभिन्नजोगसन्नाहां । महरिसिजोहा जुवईण जंति सेवं विगयमोहा ॥ 1 ॥ " [. निकृस्स्त्त्क्त्ताक्स्स्कान्न्द्द्प्र्हार्निर्भिन्न्योग्स्न्नाहाः। महर्षयो योद्धारो युवतीनां सेवां यान्ति विगतमोहाः ॥ 1 ॥ उपशान्तमोहा अपि ] 10 अनिग्रहः - अनिषेधो मनसो विषयेषु प्रवर्त्तमानस्येति गम्यते, एतत्प्रभवत्वाच्चास्यानिग्रह इत्युक्तं 19 For Personal & Private Use Only anelibrary.org
Page #139
--------------------------------------------------------------------------
________________ प्पहाणाहिं लालियंता अतुलसहफरिसरसरूवगंधे य अणुभवेत्ता तेवि उवणमंति मरणधर्म अवितत्ता कामाणं । तच पुन:-अब्रह्म निषेवन्ते सुरगणा-वैमानिकदेवसमूहाः साप्सरसः-सदेवीकाः देव्योऽपि सेवन्त इत्यर्थः, मोहेन मोहिता मतिर्येषां ते तथा, असुरा-असुरकुमाराः 'bhuyaga'tti नागकुमाराः गरुडा:-गरुडध्वजाः सुपर्णकुमाराः 'विऌत्ति विद्युत्कुमाराः 'jalaNa'tti अग्निकुमाराः 'dIva'tti द्वीपकुमाराः 'उदहित्ति उद्धिकुमाराः 'दिसित्ति दिक्कमारा:'pavaNa'tti vAyukumArAH'thaNiya'tti स्तनितकुमाराः एते दश भवनपतिभेदा:एतेषांद्वन्द्वः, अणपन्निकाः पणपन्निकाः ऋषिवादिकाः भूतवादिकाः ऋन्दिता महाक्रन्दिताः कूष्माण्डाः पतङ्गा इत्यष्टौ व्यन्तरनिकायानामुपरिवर्तिनो व्यन्तरजातिविशेषा एव एषामपि द्वन्द्वस्ते च ते देवाश्चेति कर्मधारयः तथा पिशाचादयोऽष्टौ व्यन्तरभेदाः प्रतीताः, 'तिरियजोतिसविमाणवासित्ति तिरश्चि-तिर्यग्लोके यानि ज्योति कविमानानि तेषु निवसन्ति ये ते तथा ज्योतिष्का इत्यर्थः मनुजा-मानवा एतेषां द्वन्द्वः ततस्तेषां ये गणाः-समूहास्ते तथा, जलचरादयः मोहप्रतिबद्धचित्ता इति प्रतीतं, अवितृष्णा:-प्राप्तेषु कामेषु अविगततृष्णा इत्यर्थः, कामभोगतृषिता-अप्राप्तकामभोगेच्छवः, एतदेव प्रपञ्चयन्नाह-तृष्णया-भोगाभिलाषेण बल|वत्या-तीव्रया महत्या-महाविषयया समभिभूताः-परिभूताः ग्रथिताश्च-विषयैः सह सन्दर्भिताः अतिम-1 छिताश्च-विषयदोषदर्शनं प्रत्यतिमूढतामुपगताः अब्रह्मणि अवसन्नाः-पङ्क इव निमग्ना तामसेन भावेन Jain Educati o nal For Personal & Private Use Only M.jainelibrary.org
Page #140
--------------------------------------------------------------------------
________________ वृत्तिः प्रश्नब्याक अज्ञानपरिणामेनानुन्मुक्ता-अविमुक्ताः तथा दर्शनचारित्रमोहस्य-द्विरूपमोहनीयकर्मणः बन्धनमिति गम्यते ra0 श्रीअ- पञ्जरमिव-आत्मशकुनेबन्धनस्थानमिव कुर्वन्ति-विदधति सुरादय इति प्रकृतं, कथं?--'अन्योऽन्यस्य' परस्पभयदेव रस्यासेवनया-अब्रह्माश्रितभोगेन, कचित्पाठः 'अण्णोऽण्णं sevamANa'tti कण्ठ्यश्च, पूर्वोक्तप्रपञ्चार्थमेवाह-भूयः -पुनरपीदं विशेषेणाभिधीयते-असुरसुरतियानुष्यभ्यो ये भोगाः-शब्दादयस्तेषु या रतिः-आसक्तिस्तत्प्र धाना ये विहारा:-विचित्रक्रीडाः तैः सम्प्रयुक्ता येते तथा, ते च के ते इत्याह-चक्रवर्तिनः-राजातिशयाः ॥ 69 ॥ ससागरां भुक्त्वा वसुधां मण्डलिकत्वं च भुक्त्वा भरतवर्ष चक्रवर्तित्वेऽतुलशब्दादींश्चानुभूयोपनमन्ति मरणधर्म अवितृप्ताः कामानामिति सम्बन्धः, किंविधास्ते इत्याह-सुरनरपतिभिः-सुरेश्वरनरेश्वरैः सत्कृता:पूजिताः येते तथा, के इवानुभूयेत्याह-सुरवरा इव-देवप्रवरा इव, क?-देवलोके-खर्गे, तथा भरतस्य-भारतवर्षस्य सम्बन्धिनां नगाना-पर्वतानां नगराणां-करविरहितस्थानानां निगमानां-वणिग्जनप्रधानस्थानानां जनपदानां-देशानां पुरवराणां-राजधानीरूपाणां द्रोणमुखाना-जलस्थलपथयुक्तानां खेटानां-धूलीप्राका राणां कर्बटानां-कुनगराणां मडम्बानां-दूरस्थितसन्निवेशान्तराणां संवाहानां-रक्षार्थ धान्यादिसंबहनोचितिदुर्गविशेषरूपाणां पत्तनानां च-जलपथस्थलपथयोरेकतरयुक्तानां सहस्रमण्डिता या सा तथा तां, स्तिमि तमेदिनीकां-निर्भयत्वेन स्थिरविश्वम्भराश्रितजनां एकमेव छत्रं यत्र एकराजत्वात्सा एकछत्रा तां ससागरां तां भुक्त्वा-पालयित्वा वसुधां-पृथ्वीं भरतार्दादिरूपां माण्डलिकत्वे, एतच्च पदद्वयमुत्तरत्र 'हिमवन्त 4 अधर्म। द्वारे मैथुनासेविनः चक्रवर्तिवर्णनं sU0 15 नां पुरवराणना नगराणां- SAT iva, ka?-devalo // 69 // Jain Education Intematonal For Personal & Private Use Only
Page #141
--------------------------------------------------------------------------
________________ C SCALCAMSACSAMACCOLOGSAO सागरंतं धीरो भोत्तूण भरहवासमिति समस्तभरतक्षेत्रभोक्तृत्वापेक्षया भणनादवसीयते, नरसिंहाः शूरत्वात् नरपतयः तत्स्वामित्वात् नरेन्द्राः तेषां मध्ये ईश्वरत्वात् नरवृषभा गुणैः प्रधानत्वात् मरुद्भुषभकल्पा:देवनाथभूताः मरुजवृषभकल्पा वा-मरुदेशोत्पन्नगवयभूता अङ्गीकृतकार्यभारनिर्वाहकत्वात् अभ्यधिकंअत्यर्थ राजतेजोलक्ष्म्या दीप्यमानाः सौम्या-अदारुणा नीरुजा वा राजवंशतिलकाः-तन्मण्डनभूताः, तथा 4| रविशश्यादीनि वरपुरुषलक्षणानि ये धारयन्ति ते तथा, तत्र रविः शशी शङ्खो वरचक्रं स्वस्तिकं पताका यवो मत्स्यश्च प्रतीताः कूर्मकः-कच्छपः रथवरः-प्रतीतः भगो-योनिः भवनं-भवनपतिदेवावासो विमानं-वैमानिकनिवासः तुरगस्तोरणं गोपुरं च प्रसिद्धानि मणि:-चन्द्रकान्तादि रत्नं-कर्केतनादि नन्द्यावर्तों-नवकोणः खस्तिकविशेषः मुशलं लागलं च प्रसिद्धे सुरचितः-सुष्टुकृतः सुरतिदो वा-सुखकरो यो वरः कल्पवृक्षाकल्पद्रुमः स तथा मृगपतिः-सिंहो भद्रासनं-सिंहासनं सुरूची रूढिगम्या आभरणविशेष इति केचित् स्तूपः-प्रतीतः वरमुकुटं-प्रवरशेखरः 'सरियत्ति मुक्तावली कुण्डलं-कर्णाभरणं कुञ्जरो वरवृषभश्च प्रतीतौ द्वीपो-जलभृतो भूदेशो मन्दरो-मेरुः मन्दिरं वा गृहं गरुडः-सुपर्णः ध्वजः-केतुः इन्द्रकेतुः-इन्द्रयष्टिः दप्पणआदर्शः अष्टापदं-यूतफलकं कैलाशः पर्वतविशेषो वा चापं च-धनुः बाणो-मार्गणः नक्षत्रं मेघश्च प्रतीतौ । मेखला-काञ्ची वीणा-प्रतीता युग-यूपः छत्रं-प्रतीतं दाम-माला दामिनी-लोकरूढिगम्या कमण्डलु:-कु-4 ण्डिका कमलं घण्टा च प्रतीते वरपोतो-बोधित्थः शूची-प्रतीता सागरः-समुद्रः कुमुदाकरः-कुमुदखण्डः Jain Educationi n g For Personal & Private Use Only anbrary.org
Page #142
--------------------------------------------------------------------------
________________ 4 अधर्म प्रश्नव्याक20श्रीअभयदेव. वृत्तिः ॥ 70 ॥ मकरो-जलचरविशेषः हारः-प्रतीतः 'gAgara'tti स्त्रीपरिधानविशेषः नूपुरं-पादाभरणं नगः-पर्वतो नगरंप्रतीतं वैरं-वज्रं किन्नरो-वाद्यविशेषो देवविशेषो वा मयूरवरराजहंससारसचकोरचक्रवाकमिथुनानि प्रसि द्वारे द्धानि चामर-प्रकीर्णकं खेटकं-फलकं पब्बीसकं विपश्ची वाद्यविशेषौ वरतालवृन्तं-व्यञ्जनविशेषः श्रीकाभि-IXInAse को-लक्ष्म्यभिषेचनं मेदिनी-पृथ्वी खड्गः-असि अङ्कशश्व-सृणिविमलकलशो भृङ्गारश्च भाजनविशेषः बई विनः मानकं-शरावं पुरुषारूढः पुरुषो वा एतेषां द्वन्द्वः तत एतानि प्रशस्तानि-माङ्गल्यानि उत्तमानि-प्रधानानि चक्रवर्तिविभक्तानिच-विविक्तानि यानि वरपुरुषाणां लक्षणानि तानि धारयन्ति येतेतथा, तथा द्वात्रिंशता राजवराणां वर्णनं सहस्रैरनुयातः-अनुगतोमार्गो येषांते तथा, चतुःषष्टिःसहस्राणि यासांतास्तथा ताश्च ताः प्रवरयुवतयश्च-तरुण्य sU015 इति समासः तासां नयनकान्ताः-लोचनाभिरामाः परिणयनभर्त्तारो वा रक्ता-लोहिता आभा-प्रभा येषां ते रक्ताभाः 'paumapamha'tti पद्मगर्भाः कोरण्टकदाम-कोरण्टकाभिधानपुष्पस्रक् चम्पकः-कुसुमविशेषः सुतप्तवरकनकस्य यो निकषो-रेखा स तथा तत एतेषामिव वर्णो येषां ते तथा, सुजातानि-सुनिष्पन्नानि सर्वाण्यङ्गानि-अवयवा यत्र तदेवंविधं सुन्दरम-शरीरं येषां ते तथा mahA_Ni-महामूल्यानि वरपत्तनोद्गतानि-प्रवरक्षेत्रविशेषोत्पन्नानि विचित्ररागाणि-विविधरागरञ्जितानि एणी-हरिणी प्रेणी च-तद्विशेष एव तचर्मनिम्मितानि यानि वस्त्राणि तानि एणीप्रेणीनिमितानि उच्यन्ते, श्रूयन्ते च निषीथे ऽकालमृगाणि नी ॥ 70 ॥ लमृगाणि चेऽत्यादिभिर्वचनैर्मृगचर्मवस्त्राणीति, तथा दुकूलानीति दुकूलो-वृक्षविशेषस्तस्य वल्कं गृहीत्वा Jain Education For Personal & Private Use Only baryong
Page #143
--------------------------------------------------------------------------
________________ उदूखले जलेन सह कुहयित्वा बुसीकृत्य सूत्रीकृत्य च वूयन्ते यानि तानि दुकूलानि वरचीनानीति - दुकूल - वृक्षवल्कस्यैव यानि अभ्यन्तरहीरैर्निष्पाद्यन्ते सूक्ष्मतराणि च भवति तानि चीनदेशोत्पन्नानि वा चीनान्युच्यन्ते, पट्टसूत्रमयानि-पद्यानि कौशेयकानि - कौशेयककारोद्भवानि वस्त्राणि श्रोणीसूत्रकं - कटीसूत्रकं एभि विभूषितान्यङ्गानि येषां ते तथा, वाचनान्तरे निम्मितस्थाने क्षोमिक इति पठ्यते, तत्र क्षौमिकाणि-कार्पासिकानि वृक्षेभ्यो निर्गतानीत्यन्ये अतसीमयानीत्यपरे, तथा वरसुरभिगन्धाः - प्रधानमनोज्ञपुटपाकलक्षणा गन्धाः तथा वरचूर्णरूपा वासास्ताडिता इत्यर्थः वरकुसुमानि च प्रतीतानि तेषां भरितानि भृतानि शि |रांसि - मस्तकानि येषां ते तथा, कल्पितानि - ईप्सितानि छेकाचार्येण निपुणशिल्पिना सुकृतानि - सुष्ठु विहितानि रतिदानि-सुखकारीणि माला- आभरणविशेषः कटकानि-कङ्कणानि पाठान्तरेण कुण्डलानि - प्रती तानि अङ्गदानि - बाह्राभरणविशेषाः तुटिका - बाहुरक्षिकाः प्रवरभूषणानि च मुकुटादीनि मालादीन्येव वा प्रवरभूषणानि पिनानि - बद्धानि देहे येषां ते तथा, एकावली - विचित्रमणिका एकसरिका कण्ठे-गले सुरचिता वक्षसि-हृदये येषां ते तथा, प्रलम्बो- दीर्घः प्रलम्बमानो - लम्बमानः सुकृतः - सुरचितः पटशाटक:- उत्त रीयं उपरिकायवस्त्रं यैस्ते तथा मुद्रिकाभिः - अङ्गुलीयकैः पिङ्गलाः पिङ्गाः अङ्गुल्यो येषां ते तथा, ततः कर्मधारयः, उज्ज्वलं नेपथ्यं-वेषो रचितं रतिदं वा 'cillagaM'ti लीनं दीप्यमानं वा विराजमानं - शोभमानं येषां । तेन वा विराजमाना ये ते तथा, तेजसा दिवाकर इव दीप्ता इति प्रतीतं, शारदं- शरत्कालीनं यत् नवं- utpa Jain Educational For Personal & Private Use Only jainelibrary.org
Page #144
--------------------------------------------------------------------------
________________ प्रश्नव्याकर0 श्रीअभयदेव0 वृत्तिः 4 अधर्म। द्वारे । मैथुनासे विनः चक्रवर्तिवर्णनं sU015 द्यमानावस्थं न तु विरामावस्थं स्तनितं-मेघगर्जितं तन्मधुरो गम्भीरः स्निग्धश्च घोषो येषां ते तथा, वाचनान्तरे ऽसागरनवेऽत्यादि दृश्यते, उत्पन्नसमस्तरत्नाश्च ते चक्ररत्नप्रधानाश्चेति विग्रहः, रत्नानि च तेषां चतुदेश, तद्यथा-'सेणावै 1 गाहावै 2 पुरोहिय 3 तुरग 4 वडै 5 गय 6 इत्थी 7 / चकं 8 छत्तं 9 चम्म 10 मणि 11 कागणि 12 खग्ग 13 दंडो य 14 ॥ 1 ॥ " नवनिधिपतयः, निधयश्चैवम्-"नेसप्पं 1 पंड 2 पिंगलय 3 सव्वरयणे 4 तहा महापउमे 5 / काले य 6 महाकाले 7 माणवग महानिही 8 संखे 9 ॥ 1 ॥ समृद्धकोशा इति प्रतीतं, चत्वारोऽन्ता-भूविभागाः पूर्वसमुद्रादिरूपा येषां ते तथा ते एव चातुरन्ताः, तथा चतुर्भिरंशैः-हस्त्यश्वरथपदातिलक्षणैरुपेताश्चातुर्यस्ताभिः सेनाभिः समनुयायमानमार्गाः-समनुगम्यमानपथाः, एतदेव दर्शयति-तुरगपतय इत्यादि, विपुलकुलाश्च ते विश्रुतयशसश्च-प्रतीतख्यातय इति विग्रहः, शारदशशी यः सकल:-पूर्णस्तद्वत्सौम्यं वदनं येषां ते तथा, शूराः-शौण्डीरास्त्रैलोक्यनिर्गतप्रभावाश्च ते लब्धशब्दाश्च-प्राप्तख्यातय इति विग्रहः, समस्तभरताधिपा नरेन्द्रा इति प्रतीतं, सह शैलैः-पर्वतैः वनैः-नगरविप्रकृष्टैः काननैश्च-नगरासन्नैर्यत्तत्तथा हिमवत्सागरान्तं धीरा भुक्त्वा भरतवर्ष जितशत्रवः प्रवरराजसिंहाः । पूर्वकृततपःप्रभावा इति प्रतीतं, निर्विष्टं-परिभुक्तं सञ्चितं-पोषितं सुखं यैस्ते तथा, अनेकवर्षशतायुष्मन्तः भार्याभिश्च जनपदप्रधानाभिआल्यमानाः-विलास्यमानाः अतुला-निरुपमा ये शब्दस्पर्शरसरूपगन्धास्ते ॥ 71 निपदप्रधानाभि नावष्टं-परिभुक्तं मीरा भुक्त्वा भरतीसह शैलैः पर्वत: बवाश्च te । dan Education For Personal & Private Use Only Jainelibrary.org
Page #145
--------------------------------------------------------------------------
________________ - - - -- - - तथा तांश्चानुभूय, तेऽपि आसतामपरे, उपनमन्ति-प्रामुवन्ति मरणधर्म-मृत्युलक्षणं जीवपर्यायं अवितृप्ताःअतृप्ताः कामानां-अब्रह्माङ्गानाम् । भुजो भुजो बलदेववासुदेवा य पवरपुरिसा महाबलपरक्कमा महाधणुवियट्टका महासत्तसागरा दुद्धरा धणुद्धरा नरवसभा रामकेसवा भायरो सपरिसा वसुदेवसमुद्दविजयमादियदसाराणं पज्जुन्नपतिवसंबानिरुद्धनिसहउम्मुयसारणगयसुमुहदुम्मुहादीण जायवाणं अद्भुट्ठाणवि कुमारकोडीणं हिययदयिया देवीए रोहिणीए देवीए देवकीए य आणंदहिययभावनंदणकरा सोलसरायवरसहस्साणुजातमग्गा सोलसदेवीसहस्सवरणयणहिययदैया णाणामणिकणगरयणमोत्तियपवालधणधन्नसंचयरिद्धिसमिद्धकोसा हयगयरहसहस्ससामी गामागरनगरखेडकब्बडमडंबदोणमुहपट्टणासमसंबाहसहस्सथिमियणिव्वुयपमुदितजणविविहसासनिप्फजमाणमेइणिसरसरियतलागसेलकाणणआरामुजाणमणाभिरामपरिमंडियस्स दाहिणड्डवेयहगिरिविभत्तस्स लवणजलहिपरिगयस्स छबिहकालगुणकामजुत्तस्स अद्धभरहस्स सामिका धीरकित्तिपुरिसा ओहबला ऐबला अनिहया अपराजियसत्तुमद्दणरिपुसहस्समाणमहणा साणुक्कोसा अमच्छरी अचवला अचंडा मितमंजुलपलावा हसियगंभीरमहुरभणिया अन्भुवगयवच्छला सरण्णा लक्खणवंजणगुणोववेया माणुम्माणपमाणपडिपुन्नसुजायसव्वंगसुंदरंगा ससिसोमागारकंतपियदंसणा अमरिसणा पयंडडंडप्पयारगंभीरदरिसणिज्जा तालद्धौन्विद्धगरुलकेऊ बलवगगजंतदरितदप्पितमुट्ठियचाणूरमूरगा रिट्ठ - - - --- -- - Jain Education alonal For Personal & Private Use Only Mainelibrary.org
Page #146
--------------------------------------------------------------------------
________________ प्रश्नव्याक ra0 श्रीअभयदेव0 वृत्तिः ॥ 72 ॥ वसभघातिणो केसरिमुहविष्फाडगा दरितनागदप्पमहणा जमलज्जुणभंजगा महासौणिपूतणारिवू कंसमौडमोडगा जरासिंधमाणमहणा तेहि य अविरल समसहियचंड मंडलसमप्पभेहिं सूरमिरीयकवयं विणिमुयंतेहिं सपतिदंडेहिं आयवत्तेहिं धरिज्जतेहिं विरायंता ताहि य पवरगिरिकुहरविहरणसमुट्ठियाहिं निरुवहयचमरपच्छिम सरीरसंजाताहिं अमैलसियकमलविमुकुलुज्जलितरयतगिरिसिहरविमलससि किरणसरिस - कलहोय निम्मलाहिं पवणाहयचवलचलियसललिय पणच्चियवी इपसरियखीरोदगपवरसागरुप्पूर चंचलाहिं माणससरपसरपरिचियावासविसदवेसाहिं कणगगिरिसिहरसंसिताहिं उवाउप्पातचवलजयिण सिग्घवे गाहिं हंसवधूयाहिं चैव कलिया नाणामणिकणगमहरिहतवणिज्जुज्जलविचित्तडंडाहिं सललियाहिं नरवतिसिरिसमुदयष्पगासणकरीहिं वरपट्टणुग्गयाहिं समिद्धराय कुलसेवियाहिं कालागुरुपवरकुंदुरुक्क तुरुक्क धूववसवासविसदगंधुद्ध्याभिरामाहिं चिल्लिकाहिं उभयोपासंपि चामराहिं उक्खिप्पमाणाहिं सुहसीतलवातवीतियंग अजिता अजितरा हलमुसलकणगपाणी संखचक्कगयसत्तिणंदगधरा पवरुज्जलसुकतविमलकोथूभतिडधारी कुंडलज्जो वियाणणा पुंडरीयणयणा एगावलीकंठरतियवच्छा सिरिवच्छसुलंछणा वरजसा सव्वोयसुरभिकुसुमसुरैयपलं बसोहंतविय संतचित्तवणमालरतियवच्छा अट्ठसयविभत्तलक्खणपसत्थ सुंदर विराइयंगमंगा मत्तगयवरिंदललियविक्कमविलसियगती कडिसुत्तगनीलपीत कोसिज्जवाससा पवरदित्ततेया सारयनवथणियमहुरगंभीरनिद्धघोसा नरसीहा सीहविकमगई अत्थमियपवररायसीहा सोमा बारवैपुन्नचंदा For Personal & Private Use Only 4 adharma द्वारे मैथुनसेविनः बलदेव वासुदेव वर्णनं sU0 15 ॥ 72 ॥
Page #147
--------------------------------------------------------------------------
________________ पुवकयतवप्पभावा निविद्वसंचियसुहा अणेगवाससयमातुवंतो भजाहि य जणवयप्पहाणाहिं लालियंता अतुलसद्दफरिसरसरूवगंधे अणुभवेत्ता तेवि उवणमंति मरणधम्म अवितत्ता कामाणं ॥ भूय इति निपातस्तथाऽर्थः बलदेववासुदेवाश्च उपनमन्ति मरणधर्म अवितृप्ताः कामानामिति सम्बन्धः, किम्भूतास्ते?-प्रवरपुरुषा इति प्रतीतं, कथमेवं ते?, यतो 'महाबलपराक्रमाः' तत्र बलं-शारीरःप्राणः पराक्रमस्तु -साधिताभिमतफलः पुरुषकारः, अत एव महाधनुर्विकर्षका इति प्रतीतं, महासत्त्वस्य-सत्साहसस्य सागराइव । सागरा येते तथा दुर्द्धरा:-प्रतिस्पर्द्धिनामनिवार्याः धनुर्धरा:-प्रधानधानुष्किका नरवृषभाः-नराणां प्रधानाः 'rAmakesava'tti इह येष्विति शेषो दृश्यः ततश्च येषु बलदेववासुदेवेषु मध्येऽस्यामवसपिण्यां नवमस्थानव: तिनौ बहुजनप्रतीताद्भुतभूतजनचरिती 'अथमिया' इत्यनेन 'तेवि उवणमन्ति maraNadhamma'mityanena च वक्ष्यमाणपदेन योगः कार्यः, प्रथमाद्विवचनान्तता च सर्वपदानां व्याख्येया 'बारवैपुण्णचंदा' इति पदं यावत्, अथवा यलदेवादीनेव नामान्तरेणाह-rAmakesava'tti नामान्तरेण रामकेशवाः, अथ कीदृशास्ते इत्याहभ्रातरौ द्वन्द्वापेक्षया सपरिषदः-सपरिवाराः तथा वसुदेवसमुद्रविजयौ आदी येषां ते वसुदेवसमुद्रविजया|दिकास्ते च ते दशाश्चेइति समासस्तेषां हृदयदयिता इति योगः, एषां च समुद्रविजय आद्यो वसुदेवश्च दशमः, आह च-"समुद्रविजयोऽक्षोभ्यः, स्तिमितः सागरस्तथा । हिमवानचलश्चैव, धरणः पूरणस्तथा ॥ 1 ॥ अभिचन्द्रश्च नवमो, वसुदेवश्च वीर्यवान् ॥ " इति, तथा प्रद्युम्नप्रतिवशम्बानिरुद्धनिषधौल्मुकसारणगजसुमु र ते दशार्दाश्चेति समासारखाराः तथा वसुदेवसमुद्रविजयामकेशवाः, अथ कीदृशास्त हत्या भ.व्या.13 Jain due For Personal & Private Use Only ww.thelibrary.org
Page #148
--------------------------------------------------------------------------
________________ प्रश्नव्याक- ra0 श्रीअ- भयदेव. वृत्तिः ॥ 73 ॥ खदुर्मुखादीनां यदोरपत्यानां अध्युष्टानामपि-अधिकतिमृणामपि कुमारकोटीनां हृदयदयिता-वल्लभाः, अधर्म. इदं चान्तिमबलदेवाद्याश्रितमपि विशेषणं समुदायविशेषणतया अवसेयं, यथा 'राजताः सौवर्णाश्च कुलप- द्वारे चंता bhavantI'tyatra सौवा इति मेरुविशेषणमपि पर्वतानां, एवमुत्तरत्रापीति, तथा देव्या रोहिण्या-राम- 8 मैथुनसेमातुर्देव्या देवक्याश्च-कृष्णमातुः आनन्दलक्षणो यो हृदयभावस्तस्य नन्दनकरा-वृद्धिकरा येते तथा, षोड- विनः शराजवरसहस्रानुयातमार्गाः, षोडशानां देवीसहस्राणां वरनयनानां हृदयदयिता-वल्लभा येते तथा, इदं च वलदेवविशेषणं वासुदेवापेक्षमेव, तथा नानामणिकनकरत्नमौक्तिकप्रवालधनधान्यानां ये सञ्चयास्तल्लक्षणा या वासुदेवऋद्धिः-लक्ष्मीस्तया समृद्धो-वृद्धिमुपगतः कोश:-भाण्डागारं येषां ते तथा, तत्र मणयः-चन्द्रकान्ताद्याः र-6 वर्णनं नानि-कर्केतनादीनि प्रवालानि-विद्रुमाणि धनं-गणिमादि चतुर्विधमिति, तथा हयगजरथसहस्रवामिन इति प्रतीतं, ग्रामाकरनगरखेटकर्बटमडम्बद्रोणमुखपत्तनाश्रमसंवाहानां व्याख्यातरूपाणां सहस्राणि यत्र भरता स्तिमितनिवृत्तप्रमुदितजना:-स्थिरखस्थप्रमोदवल्लोका विविधशस्यैः-नानाविधधान्यैर्निष्पद्यमाना-जायमाना मेदिनी च-भूमियत्र सरोभिः-जलाशयविशेषैः सरिद्भिश्च-नदीभिः तडागैः-प्रतीतैः shailaiH-गिरिभिः। काननैः-सामान्यवृक्षोपेतमगरासन्नवनविशेषैः आरामैः-दम्पतिरतिस्थानलतागृहोपेतवनविशेषैः उद्यानैश्चपुष्पादिमवृक्षसङ्कुलबहुजनभोग्यवनविशेषैःमनोऽभिरामैः परिमण्डितं च यद्भरताई तत्तथा तस्य, तथा दक्षिणाई च तद्विजयाधेगिरिविभक्तंचेति विग्रहस्तस्य, तथा लवणजलेन-लवणसमुद्रेण परिगतं-वेष्टितं देशतो यत्तत्तथा sU015 --- - - - For Personal & Private Use Only Mainelibrary.org Jain Education
Page #149
--------------------------------------------------------------------------
________________ CALCREACCOCALL तस्य, तथा षड्विधस्य कालस्य-ऋतुषटरूपस्य ये गुणा:-कार्याणि तैः क्रमेण-परिपाट्या युक्तं-सङ्गतं यत्तत्तथा तस्य, कस्येत्याह-अर्द्धभरतस्य-भरतार्द्धस्य, किं?-खामिका-नाथाः, तथा धीराणां सतां या कीर्तिस्तत्प्रधानाः पुरुषा धीरकीर्तिपुरुषाः ओपेन-प्रवाहणाविच्छिन्नं बलं-प्राणो येषां ते तथा, पुरुषान्तरबलान्यतिक्रान्ता अतिबलाः, न निहता अनिहता अपराजितान्-अपरिभूतान् शत्रून् मर्दयन्ति येते तथा, अत एव रिपुसहस्रमानमथना इति व्यक्तं, सानुक्रोशाः-सदया अमत्सरिणः-परगुणग्राहिणः अचपला:-कायिकादिचापल्यरहिताः अचण्डा:-कारणविकलकोपविकलाः मित:-परिमितो मञ्जलो-मधुरः प्रलापो-जल्पो येषां ते तथा, हसितं गम्भीरमनहासं मधुरं च भणितं येषां ते तथा, पाठान्तरेण मधुरपरिपूर्णसत्यवचनाः, अभ्युपगतवत्सला इति प्रतीतं, 'saraNa'tti शरणदायकत्वात् शरण्याः, तथा लक्षणं-पुरुषलक्षणशास्त्राभिहितं यथा-"अस्थिवर्थाः सुखं मांसे, त्वचि भोगाः स्त्रियोऽक्षिषु । गती यानं खरे चाज्ञा, सर्व सत्त्वे प्रतिष्ठितम् ॥ 1 ॥ " इत्यादि, मानोन्मानादिकं-वक्ष्यमाणं व्यञ्जनं-तिलकमषादि तयोर्यो गुणः-प्रशस्तत्वं तेनोपेता येते तथा, लक्षणव्यञ्जनखरूपमिदं-"माणुम्माणपमाणादि लक्खणं वंजणं तु मसमाई । सहजं च लक्खणं वंजणं तु पच्छा समुप्पण्णं ॥1॥"[मानोन्मान्प्र्मान्नादि लक्षणं व्यञ्जनं तु मवादि । सहजं वा लक्षणं व्यञ्जनं तु पश्चात् समुत्पन्नं ॥ 1 ॥ ] इति, तथा मानोन्मानप्रमाणैः प्रतिपूर्णानि सुजातानि सर्वाण्यङ्गानि-अवयवा यत्र तदेवंविधं सुन्दरमओं-शरीरं येषां ते तथा, तत्र मानं-जलद्रोणप्रमाणता, सा चैवं-जलभृतकुण्डे प्रमातव्ये पुरुषे upavezite OCALCCX Jain Education metmalwonal For Personal & Private Use Only ww.jainelibrary.org
Page #150
--------------------------------------------------------------------------
________________ प्रश्नव्याकर0 श्रीअभयदेव0 वृत्तिः द्वारे विनः ॥ 74 ॥ यज्जलं ततो निर्गच्छति तद्यदि द्रोणप्रमाणं भवति तदा स पुरुषो मानोपपन्न इत्युच्यते, उन्मानं तु तुलारोपित- अधर्मस्यार्द्धभारप्रमाणता, प्रमाणं पुनरात्माङ्गुलेनाष्टोत्तरशताङ्गुलोच्छ्रयता, उक्तं च-"जलदोण 1 अद्ध्भार्ण्2॥ समुहाइं समूसिओ व जो णव उ |मान्नुम्मान्न्प्मान्न्ण् तिविहं खलु लक्खणं एयं ॥1॥"ति, [जलद्रोणोर्धभारः मैथुनसेखमुखानि नव तु समुच्छ्रितो यश्च । मानोन्मानप्रमाणानि त्रिविधं खलु लक्षणमेतत् ॥ 1 ॥ ] मुखस्य द्वादशाङ्गुलायामत्वात् नवभिर्मुखैरष्टोत्तरमङ्गलशतं भवतीति, शशिवत्सौम्य आकारः कान्तं-कमनीयं प्रियं। बलदेव-प्रेमावहं दर्शनं येषां ते तथा 'amarisaNa'tti अमर्षणा अपराधासहिष्णवः अममृणा वा-कार्येष्वनलसाः वासुदेवप्रचण्डः प्रकाण्डो वा दुःसाध्यसाधकत्वाद् दण्डप्रचार:-सैन्यविचरणं दण्डप्रकारो वा-आज्ञाविशेषो येषां ते वर्णनं तथा गम्भीराः अलक्ष्यमाणान्तवृत्तित्वेन दृश्यन्ते ये ते गम्भीरदर्शनीयाः, ततः कर्मधारयः, तालो-वृक्षवि sU0 15 शेषो ध्वजः-केतुर्येषां ते तथा उद्विद्धः-उच्छ्रितः गरुडः केतुर्येषां ते तथा ततो द्वन्द्वस्ततस्ते क्रमेण रामकेशवाः 'balavarga'tti बलवन्तं गर्जन्तं-कोऽस्माकं प्रतिमल्ल ? इत्येवंशब्दायमानं दृप्तानामपि मध्ये दर्पितं-सञ्जातद। मौष्टिक-मौष्टिकाभिधानं मल्लं चाणूरं-चाणूराभिधानं मलमेव कंसराजसम्बन्धिनं मूरयन्ति-चूर्णयन्ति ये ते तथा, तत्र किल मल्लयुद्धे कृष्णवधार्थ कंसेनारब्धे बलदेवेन मुष्टिकमल्लो वासुदेवेन चाणूरमल्लो मारित इति, एवमन्यान्यपीतः कानिचिद्विशेषणानि अन्तिमौ बलदेववासुदेवावाश्रित्याधीतानि, risstthvRssbhghaatin:-kNs-||| 74 // राजसत्करिष्ठाभिधानदृप्तदुष्टमहावृषभमारकाः केसरिमुखविस्फाटकाः इदं च विशेषणं प्रथमवासुदेवमा-| For Personal & Private Use Only nbrary
Page #151
--------------------------------------------------------------------------
________________ * * *** श्रित्याधीतं, स हि किल त्रिपृष्ठाभिधानजनपदोपद्रवकारिणं विषमगिरिगुहावासिनं महाकेसरिणं उत्तराध. रोष्ठग्रहणेन विदारयामासेति, इदं च विशेषणं द्वितीयव्याख्यायामेव घटते, प्रथमव्याख्यानपक्षे पुनरेवं पाठः, | kesimuhavipphADaga'tti तत्र केश्यभिधानः कंसकसत्को दुष्टोऽश्वस्तन्मुखं च कृष्णः कूप्परप्रक्षेपेण विदारितवानिति, दृप्तनागदर्पमथना इदं च कृष्णमाश्रित्याधीतं, स हि किल यमुनाइदवासिनं घोरविषं महानागं पद्मग्रहणार्थ हृदेवतीर्य निर्मथितवान्, यमलार्जुनभञ्जका इदमपि तमेवाश्रित्याधीतं, स हि पितृवैरिणौ विद्याधरौ रथारूढस्य गच्छतो मारणार्थ पथि विकुर्वितयमलार्जुनवृक्षरूपी सरथस्य मध्येन गच्छतश्चूर्णनप्रवृत्ती हतवान् , महाशकुनिपूतनारिपधः इदमपि तथैव कृष्णपितृवैरिण्योर्महाशकुनिपूतनाभिधानयोर्विद्याधरयोषितोः विकुर्वितगन्त्रीरूपयोः गन्त्रीसमारोपितबालावस्थकृष्णयोः कृष्णपक्षपातिदेवतया विनिपातितत्वात् , कंसमुकुटमोटका इदमपि तथैव, यतः कृष्णेन मल्लयुद्धे विनिपातितचाणूरमल्लेन कंसाभिधानो मथुराराजोऽमर्षादुद्गीर्ण-12 खड्गो युयुत्सुर्मुकुटदेशे गृहीत्वा सिंहासनात् भुवि समाकृष्य विनिपातितः, तथा जरासन्धमानमथनाः इदमपि तथैव, यतः कृष्णो राजगृहनगरनायकं जरासन्धाभिधानं नवमप्रतिवासुदेवं कंसमारणप्रकुपितं महासङ्ग्रामप्र-1 वृत्तं विनिपातितवान् , तथा 'तेहि यत्ति तैश्चातिशयवद्भिरातपत्रैर्विराजमाना इति सम्बन्धः, अविरलानि घनशलाकावत्त्वेन समानि तुल्यशलाकतया सहितानि-संहितानि अनिम्नानि उन्नतशलाकायोगात् चन्द्रमण्डलसमप्रभाणि च शशधरबिम्बवत् प्रभान्ति-वृत्ततया शोभन्ते यानि तानि तथा तैः, सूरमरीचयः-Adityaki * * * Jain Edu For Personal & Private Use Only ** inelibrary.org
Page #152
--------------------------------------------------------------------------
________________ 4 अधर्म प्रश्नव्याकर0 श्रीअभयदेव । द्वारे 8| मैथुनसे वृत्तिः विनः बलदेववासुदेव रणात इव येमरीचयः ते आदित्यमरीचयः तेषां कवचमिव कवचं-परिकरः परितो भावात् तं विनिर्मुश्चद्भिः वि किरद्भिः, पाठान्तरे शुचिभिर्मरीचिकवचं विनिर्मुश्चद्भिः, वाचनान्तरे पुनरातपत्रवर्णक एवं दृश्यते-'अन्भपडल। पिंगलुजलेहिं' अनपटलानीवाभ्रपटलानि बृहच्छायाहेतुत्वात् पिङ्गलानि च-कपिशानि सौवर्णशलाकामयत्वादुज्वलानि च-निर्मलानि यानि तानि तथा तैः 'अविरलसमसहियचंदमंडलसमप्पहेहिं मंगलसयभत्तिच्छेयचित्तियखिंखिणिमणिहेमजालविरइयपरिगयपेरंतकणयघंटियपयलियखिणिखिणितसुमहुरसुइसुहसद्दालसोहिएहिं' मङ्गलाभिः-मङ्गल्याभिः शतभक्तिभिः-शतसङ्ख्यविच्छत्तिभिः छेकेन-निपुणशिल्पिना चित्रितानियानि तानि तथा किङ्किणीभि:-क्षुद्रघण्टिकाभिः मणिहेमजालेन च-रत्नकनकजालकेन विरचितेन विशिष्टरतिदेन वा परिगतानि-समन्तादेष्टितानि यानि तानि तथा पर्यन्तेषु-प्रान्तेषु कनकघण्टिकाभिः प्रचलिताभिः-कम्पमानाभिः खिणिखिणायमानाभिः सुमधुरः श्रुतिसुखश्च यः शब्दस्तद्वतीभिश्च यानि शोभितानि तानि तथा, ततः पदत्रयस्य कर्मधारयः, ततस्तैः, 'सपयरगमुत्तदामलम्बन्तभूसणेहिं' सप्रतरकाणि-आभरणविशेषयुक्तानि यानि मुक्तादामानि-मुक्ताफलमालाः लम्बनानि-प्रलम्बमानानि तानि भूषणानि येषां तानि तथा तैः 'नरिंदवामप्पमाणकंदपरिमंडलेहि' नरेन्द्राणां-तेषामेव राज्ञां वामप्रमाणेन-प्रसारितभुजयुगलमानेन रुद्राणि-विस्तीर्णानि परिमण्डलानि च-वृत्तानि यानि तानि तथा तैः 'सीयायववायवरिसविसदोसणासएहिं' शीतातपवातवर्षविषदोषाणां नाशकः 'तमरयमलबहुलपडलधाडणपहाकरेहिं तमः-अन्धकारं वर्णन XARAAAAAAAAAA*S*X-** sU015 // 75 // Jain Education For Personal & Private Use Only nelibrary.org
Page #153
--------------------------------------------------------------------------
________________ रजो-रेणुर्मल:-प्रतीतः एतेषां बहुलं-धनं यत्पटलं-वृन्दं तस्य धाडनी-नाशनी या प्रभा-कान्तिस्तत्कराणितत्कारीणि यानि तानि तथा तैः 'मुद्धसुहसिवच्छायसमणुबद्धेहिं मूर्धसुखा-शिरःसुखकरी शिवा-निरुपद्रवा या छाया-आतपवारणलक्षणा तया समनुबद्धानि-अनवच्छिन्नानि यानि तानि तथा तैः 'वेरुलियदंडसज्जिएहिं' वैडूर्यमयदण्डेषु सजितानि-वितानितानि यानि तानि तथा तैः 'वयरामयवस्थिणिउणजोइयाडसहस्सवरकंचणसलागनिम्मिएहिं वज्रमय्यां वस्ती-शलाकानिवेशनस्थाने निपुणेन शिल्पिना योजिता-निवे|शिताः 'aTThasahassa'tti अष्टोत्तरसहस्रसङ्ख्या याः (वर)काश्चनशलाकास्ताभिनिर्मितानि-घटितानि यानि तानि तथा तैः, 'सुविमलरययसुटुच्छइएहिं' सुष्टु विमलेन रजतेन-रौप्येण सुष्टु छदितानि-छादितानि यानि तानि तथा तैः 'णिउणोवियमिसिमिसिंतमणिरयणसूरमंडलवितिमिरकरनिग्गयपडिहयपुणरविपचोवयंतचंचलमरीइकवयं विणिम्मुयंतेहिं निपुणैः-कुशलैः शिल्पिभिनिपुणं वा यथा भवत्येवं ओपितानि-परिकर्मितानि मिसिमिसायमानानि-चिकचिकायमानानि यानि मणयश्च रत्नानि च तेषां सम्बन्धि यत् मरीचिकवचमिति सम्बन्धः, किम्भूतं?-सूरमण्डलस्य-आदित्यमण्डलस्य वितिमिरा-विहतान्धकारा ये करा:-किरणा निर्गता-अवपतिताः ते प्रतिहता:-प्रतिस्खलिताः सन्तः प्रत्यवपतन्तः-प्रतिनिवर्तमाना यतः तत्तथा तच तच्चञ्चलमरीचिकवचं चेति समासः तद् विनिर्मुश्चद्भिरित्यधिकृतवाचनातोऽर्गलं, सप्रतिदण्डैरिति गुरुत्वादेकदण्डेन धारयितुमशक्यत्वेन प्रतिदण्डोपेतैः आतपत्रैर्धियमाणैर्विराजमाना इति व्यक्तं, तथा 'ताहि yatti tai Jain Education For Personal & Private Use Only Yinelibrary.org
Page #154
--------------------------------------------------------------------------
________________ प्रश्नव्याक-श्वातिशयवद्भिश्चामरैः कलिता इति सम्बन्धः, किम्भूतैः?-प्रवरगिरेयत्कुहरं तत्र यद्विहरणं-विचरणं गवा-1 ra0 श्रीअ- मिति गम्यते तत्र समुद्धतानि-उत्क्षिप्तानि कण्टकशाखिलगनभयात् यानि तानि तथा तैश्चामरैरिति प्रकभयदेव0 तं, सूत्रे तु चामरशब्दस्य स्त्रीलिङ्गत्वेन विवक्षितत्वात् स्त्रीलिङ्गनिर्देशः कृत इति, निरुपहतं-नीरोगं यच्चमरीवृत्तिः NAM-गोविशेषाणां पश्चिमशरीरं-देहपश्चाद्भागः तत्र सञातानि यानि तानि तथा तैः 'amaila'tti अमलिनं पाठान्तरेणाऽऽमलितं-आमृदितं यत् सितकमलं-पुण्डरीकं विमुकुलं च-विकसितं उज्ज्वलितं च-दीप्तं य्द्र्ज्त्॥76 ॥ गिरिशिखरं विमलाश्च ये शशिनः किरणास्तत्सदृशानि वर्णतो यानि तानि तथा, कलधौतवद्-रजतवनिर्मलानि यानि तानि तथा, ततः कर्मधारयस्ततस्तैः, पवनाहतो-वायुताडितः सन् चपलं यथा भवत्येवं चलितः सललितं प्रवृत्त इव सललितप्रवृत्तः वीचिभिः प्रसृतक्षीरोदकप्रवरसागरस्य य उत्पूरो-जलप्लवः स तथा तद्वच्चञ्चलानि यानि तानि तथा तैः, चामराण्येव हंसवधूभिः उपमयन्नाह-मानसाभिधानस्य सरसः प्रसरे-विस्तारे परिचितः-अभ्यस्त आवासो-निवासो विशदश्व-धवलो वेषो-नेपथ्यमाकारो यासां तास्तथा ताभिः, कनकगिरिशिखरसंश्रिताभिरिति व्यक्तं, अवपातोत्पातयोः-अधोगमनोर्ध्वगमनयोः 'cavalajaiNa'tti चपलवस्त्वन्तरजयी शीघो वेगो यासां तास्तथा ताभिहसवधूभिरिव-हंसिकाभिरिव कलिता:-युक्ता वासुदेवबलदेवा इति प्रक्रमः, पुनरपि किम्भूतैः चामरैः?-नानामणयः-चन्द्रकान्ताद्याः कनकं च-पीतवर्ण सुवर्ण महान् अह:-अर्को यस्य तन्महार्ह तपनीयं-रक्तवर्ण सुवर्ण एतेषामुज्ज्वलविचित्रा दण्डा येषां तानि तथा तैः, इह च । मैथुनसे विनः बलदेववासुदेववर्णनं sU0 15 ॥ 6 ॥ JainEducation international For Personal & Private Use Only w.jainelibrary.org
Page #155
--------------------------------------------------------------------------
________________ हंसवधूनां विशदद्वेषताभणनेन कनकगिरिशिखर संश्रितत्व भणने नोत्पातनिपातभणनेन च मणिकनकदण्डाश्रितधवल चञ्चच्चामरोपमानतोक्तेति, सललितैः - लालित्ययुक्तः नरपतिश्रीसमुदयप्रकाशनकरैः, राजलक्ष्मीसमुदायो हि तैर्लक्ष्यते, वरपत्तनोद्गतैः, पत्तनविशेषनिर्मितं हि शिल्पिविशेषात् प्रधानं भवति, अथवा वरपत्तनादू-वराच्छादनकोशकादुद्गतानि-निर्गतानि यानि तानि तथा तैः समृद्धराजकुलसेवितैः असमृद्धराजकुलस्य तु तद्योग्यतापि न भवति, कालागुरुः - कृष्णागुरुः प्रवरकुन्द्रुकं - प्रधानचीडा तुरुक्कं-सिल्हकं एतल्लक्षणो यो धूपस्तद्वशेन यो वासो - वासना तेन विशदः-स्पष्टो गन्धो-गुणविशेषः उद्भूत उद्भूतोऽभिरामो- रम्यो येषां तानि तथा तैः, 'cillikAhiM'ti लीनैः दीप्यमानैर्वा 'ubhayopAsaMpi'tti उभयोरपि पार्श्वयोः 'चामराहिं उक्खष्पमाणाहिं ति प्रकीर्णकैरुत्क्षिप्यमाणैरित्यर्थः, कलिता इति प्रकृतं, तथा सुखशीलवातेन चामराणामेव वीजितानि अङ्गानि येषां ते तथा, अजिता अजितरथा इति प्रतीतं, हलं मुशलं च प्रतीते, कणकाञ्च वाणाः पाणी हस्ते येषां ते तथा, इदं च बलदेवापेक्षया विशेषणं, शङ्खः पाञ्चजन्याभिधानः चक्रं सुदर्शनं गदा च - कौमोदकी नामा शक्तिश्च - त्रिशूलविशेषः नन्दकश्च - नन्दकाभिधानः खड्गः एतान् धारयन्ति ये ते तथा, इदं च विशेषणं वासुदेवाश्रयं, प्रवरोज्वलो-वरशुक्लः सुकृतः - सुरचितो विमलो-निमल: कौस्तुभो - वक्षोमणिस्तिरीटं च-मुकुटं धारयन्ति ये ते तथा, कुण्डलोद्योतितानना इति व्यक्तं, पुण्डकं-सितपद्मं तद्वन्नयने येषां ते तथा, एकावली कण्ठे रचिता वक्षसि-हृदये येषां ते तथा, श्रीवत्सः प्रतीतः Jain Educational For Personal & Private Use Only ainelibrary.org
Page #156
--------------------------------------------------------------------------
________________ 4 अधर्म प्रश्नव्याक-8 स एव शोभनं लाञ्छनं येषां ते तथा, वरयशस इति व्यक्तं, सर्व कैः सुरभिभिः कुसुमैः सुरचिता प्रलम्बा ra0 श्रीअ- शोभमाना विकसन्ती चित्रा च वनमाला-मालाविशेषो रचिता रतिदा वा वक्षसि येषां ते तथा, अष्टशतेन द्वारे भयदेव0 विभक्तलक्षणानां-विविक्तखस्तिकादिचिह्नानां प्रशस्तानि सुन्दराणि विराजितानि च अङ्गोपाङ्गानि येषां ते मैथुनसेवृत्तिः तथा, मत्तस्य गजवराणामिन्द्रस्य-सर्वगजप्रधानस्य यो ललितो-विलासवान् विक्रमः-चङ्कमणं तद्वद्विलासि- विनः ता-सातविलासा गतिर्येषां ते तथा, 'kaDIsuttaga'tti कटीसूत्रप्रधानानि नीलानि पीतानि च कौशेयकानि बलदेव वस्त्रविशेषरूपाणि वासांसि येषां ते तथा, तत्र नीलकौशेया बलदेवाः पीतकौशेयाश्च वासुदेवा इति, प्रवरदी वासुदेवसतेजस इति व्यक्तं, शारदं यन्नवं स्तनितं-मेघगर्जितं तन्मधुरो गम्भीरः स्निग्धो घोषो येषां ते तथा, नर- वर्णनं सिंहा इति प्रतीतं, सिंहस्येव विक्रमश्च गतिश्च येषां ते तथा, "atyamiya'tti प्रथमव्याख्यापक्षे येषु बलदेवादिषु मध्ये अस्तमितौ-अस्तं गतौ रामकेशवाविति प्रकृतं, किंविधौ?-प्रवरराजसिंहौ, द्वितीयव्याख्याने तु अस्तमिताः प्रवरराजसिंहा येभ्यस्तेऽस्तमितप्रवरराजसिंहाः, दीर्घत्वं च प्राक्तशैलीवशात्, सौम्या इति व्यक्तं, द्वारावती नगरी तस्या आनन्दकत्वेन पूर्णचन्द्रा इव पूर्णचन्द्रा येते तथा 'पुवकडतवप्पभावा निविदृसंचितसुहा' इत्यादि तु चक्रवर्तिवर्णनवदवगन्तव्यं, यावद् 'अवितत्ता कामाणंति ॥ भुजो मंडलियनरवरेंदा सबला सांतेउरा सपरिसा सपुरोहियामच्चदंडनायकसेणावतिमंतनीतिकुसला ना- 13 ॥ 77 ॥ णामणिरयणविपुलधणधन्नसंचयनिहीसमिद्धकोसा रजसिरिं विपुलमणुभवित्ता विक्कोसंता बलेण मत्ता tevi SACRECENESCORRECONOSECSC sU015 Jain Education a l For Personal & Private Use Only M inelibrary.org
Page #157
--------------------------------------------------------------------------
________________ Jain Education उवणमंति मरणधम्मं अवितत्ता कामाणं । भुज्जो उत्तरकुरुदेव कुरुवणविवरपादचारिणो नरगणा भोगुत्तमा भोगलक्खणधरा भोगसस्सिरीया पसत्थसोमपडिपुण्णरुवदरसणिज्जा सुजातसव्वंगसुंदरंगा रत्तुप्पलपत्तकंतकरचरणको मतला सुपइट्ठियकुम्मचारुचलणा अणुपुब्वसुसंहयंगुलीया उन्नयतणुतंबनिद्धनखा संठितसिलिगूढगफा एणीकुरुविंदवत्तवट्टाणुपुव्विजंघा समुग्गनिसग्गगूढजाणू वरवारणमत्ततुल्ल विक्कमविलासितगती वरतुरगसुजायगुज्झदेसा आइन्नहयन्त्र निरुवलेवा पमुइयवरतुरगसीह अतिरेगवट्टियकडी गंगावत्तदाहिणावत्ततरंगभंगुर र विकिरणवोहिय विको सायं तप म्हगंभीर विगडनाभी साहत सोणंदमुसलदप्पणनिगरि - यवर कणगच्छरुसरिसवरवैरवलियमज्झा उज्जुगसमसहियजच्चतणुकसिणणिद्ध आदेज्जलड हसूमालमौयरोमराई झसविहगसुजातपीणकुच्छी झसोदरा पम्हविगडनाभा संनतपासा संगयपासा सुंदरपासा सुजातपासा मितमाइयपीणरैयपासा अकरंडुयकणगरुयगनिम्मल सुजायनिरुव हय देहधारी कणगसिलातलपसत्थसमतलौवैयविच्छिन्नपिहुलवच्छा जुयसंनिभपीणरैय पीवरप उट्ठसंठिया सुसिलिट्ठ विसिट्ठलट्ठ सुनिचितघणधिरसुबसंधी पुरवरवरफलिहवट्टियभुया भुयईसरविपुलभोगआयाणफलिउच्छूट दी हबाहू रत्ततलोवतियमज्यमंसलसुजायलक्खणपसत्थ अच्छिद्दजालपाणी पीवरसुजायकोमलवरंगुली तंबतलिणसुइरुइलनिद्धनक्खा निद्धपाणिलेहा चंदपाणिलेहा सूरपाणिलेहा संखपाणिलेहा चक्कपाणिलेहा दिसासोवत्थियपाणिलेहा रविससिसंखवरचक्कदिसासोवत्थियविभत्तसुविरइयपाणिलेहा वरमहिसवराहसी हसद्दलसिंहनागवर पडिपुन्नविउलखंधा For Personal & Private Use Only ainelibrary.org
Page #158
--------------------------------------------------------------------------
________________ प्रश्नव्याकर0 श्रीअभयदेव. 155 | 4 अधर्म द्वारे माण्डलिकदेवकुरूत्तरवर्णनं sU0 15 वृत्तिः चौरंगुलसुप्पमाणकंबुवरसरिसग्गीवा अवट्टियसुविभत्तचित्तमंसू उवचियमंसलपसत्थसद्दल विपुलहणुया ओयवियसिलप्पवालविंबफलसंनिभाधरोहा पंडुरससिसकलविमलसंखगोखीरफेणकुंददगरयमुणालियाधवलदंतसेढी अखंडदंता अप्फुडियदंता अविरलदंता सुणिद्धदंता सुजायदंता एगदंतसे दिव्य अणेगदंता हुयवहनिदंतधोयतत्ततवणिजरत्ततला तालुजीहा गरुलायतौजुतुंगनासा अवदालियपोंडरीयनयणा कोकासियधवलपत्तलच्छा आणामियचावरुइलकिण्हन्भराजिसंठियसंगयाययसुजायभुमगा अल्लीणपमाणजुत्तसवणा सुसवणा पीणमंसलकवोलदेसभागा अचिरुग्गयबालचंदसंठियमहानिडाला उडुवतिरिव पडिपुन्नसोमवयणा छत्तागारुत्तमंगदेसा घणनिचियसुबद्धलक्खणुन्नयकूडागारनिभपिडियग्गसिरा हुयवहनिद्धंतधोयतत्ततवणिजरत्तकेसंतकेसभूमी सामलीपोंडघणनिचियछोडियमिउविसतपसत्थसुहुमलक्खणसुगंधिसुंदरभुयमोयगभिंगनीलकजलपहट्ठभमरगणनिद्धनिगुरुंबनिचियकुंचियपयाहिणावत्तमुद्धसिरया सुजातसुविभत्तसंगयंगा लक्खणवंजणगुणोववेया पसत्थबत्तीसलक्खणधरा हंसस्सरा कुंचस्सरा दुंदुभिस्सरा सीहस्सरा उज्ज(ओघ)सरा मेघसरा सुस्सरा सुसरनिग्घोसा वज्जरिसहनारायसंघयणा समचौरंससंठाणसंठिया छायाउज्जोवियंगमंगा पसत्थच्छवी निरातका कंकग्गहणी कवोतपरिणामा सगुणिपोसपिटुंतरोरुपरिणया पउमुप्पलसरिसगंधुस्साससुरभिवयणा अणुलोमवाउवेगा अवदायनिद्धकाला विग्गहियौन्नयकुच्छी अमयरसफलाहारा तिगाउयसमूसिया तिपलिओवमद्वितीका तिन्नि य पलिओवमाई परमाउं पालयित्ता तेवि उवणमंति मरणधम्म अवितित्ता ॥ 78 ॥ For Personal & Private Use Only
Page #159
--------------------------------------------------------------------------
________________ कामाणं । पमयावि य तेसिं होंति सोम्मा सुजायसव्वंगसुंदरीओ पहाणमहिलागुणेहिं जुत्ता अतिकंतविसप्पमाणमौयसुकुमालकुम्मसंठियसिलिट्ठचलणा उज्जुमौयपीवरसुसाहतंगुलीओ अन्भुन्नतरतिततलिणतंबसुइनिद्धनखा रोमरहियवदृसंठियाजहन्नपसत्थलक्खणाकोप्पजंघजुयला सुणिम्मितसुनिगूढ जाणूमंसलपसत्थसुबद्धसंधी कयलीखंभातिरेकसंठियनिव्वणसुकुमालमौयकोमलाविरलसमसहितसुजायवट्टपीवरनिरन्तरोरू अट्ठावयवीइपट्टसंठियपसत्थविच्छिन्नपिहुलसोणी वयणायामप्पमाणदुगुणियविसालमंसलसुबद्धजहणवरधारिणीओवजविराइयपसत्थलक्खणनिरोदरीओ तिवलिवलियतणुनमियमज्झियाओ उजुयसमसहियजच्चतणुकसिणनिद्धआदेजलडहसुकुमालमौयसुविभत्तरोमरातीओ गंगावत्तगपदाहिणावत्ततरंगभंगरविकिरणतरुणबोधितआकोसायंतपउमगंभीरविगडनाभा अणुब्भडपसत्थसुजातपीणकुच्छी सन्नतपासा सुजातपासा संगतपासा मियमायियपीणरतितपासा अकरंडुयकणगरुयगनिम्मलसुजायनिरुवहयगायलट्ठी कंचणकलसपमाणसमसहियलट्ठचुचूयआमेलगजमलजुयलवट्टियपओहराओ भुयंगाणुपुव्वतणुयगोपुच्छवट्टसमसहियनमियआदेजलडहबाहा तंबनहा मंसलग्गहत्था कोमलपीवरवरंगुलीया निद्धपाणिलेहा ससिसूरसंखचकवरसोत्थियविभत्तसुविरइयपाणिलेहा पीणुण्णयकक्खवत्थिप्पदेसपडिपुन्नगलकवोला चौरंगुलसुप्पमाणकंबुवरसरिसगीवा मंसलसंठियपसत्थहणुया दालिमपुप्फप्पगासपीवरपलंबकुंचितवराधरा सुंदरोत्तरोहा दधिदगरयकुंदचंदवासंतिमौलाच्छिद्दविमलदसणा रत्तुप्पलपउमपत्तसुकुमालतालुजीहा kaNavIramuula'ku प्र.व्या.14 Jain Educati o nal For Personal & Private Use Only WILainelibrary.org
Page #160
--------------------------------------------------------------------------
________________ 4 अधर्म प्रश्नव्याकर0 श्रीअभयदेव. वृत्तिः द्वारे माण्डलिकदेवकुरूत्तरवर्णनं Dila'nbhunnayaujjutuMganAsA सारदनवकमलकुमुतकुवलयदलनिगरसरिसलक्खणपसत्थाजिम्हकंतनयणा आनामियचावरुइलकिण्हब्भराइसंगयसुजायतणुकसिणनिद्धभुमगा अल्लीणपमाणजुत्तसवणा सुस्सवणा पीणमट्टगंडलेहा चौरंगुलविसालसमनिडाला कोमुदिरयणिकरविमलपडिपुन्नसोमवदणा छत्तुन्नयौत्तमंगा अकविलसुसिणिद्धदीहसिरया छत्तज्झयजूवथूभदामिणिकमंडलुकलसवाविसोत्थियपडागजवमच्छकुम्मरथवरमकरज्झयांकथालांकुसाट्ठावयसुपइट्ठामरसिरियाभिसेयतोरणमेइणिउदधिवरपवरभवणगिरिवरवरायंससललियगयउसभसीहचामरपसत्थबत्तीसलक्खणधरीओ हंससरित्थगतीओ कोइलमहुरगिराओ कंता सव्वस्स अणुमयाओ ववगयवलिपलितवंगदुव्वन्नवाधिदोहग्गसोयमुक्काओ उच्चत्तेण य नराण थोवूणमूसियाओ सिंग्गरागारचारुवेसाओ सुंदरथणजहणवयणकरचरणणयणा लावन्नरुवजोव्वणगुणोववेया नंदणवणविवरचारिणीओ व्व अच्छराओ उत्तरकुरुमाणुसच्छराओ अच्छेरगपेच्छणिज्जियाओ तिन्नि य पलि ओवमाई परमाउं पालयित्ता ताओऽवि उवणमंति मरणधम्म अवितित्ता कामाणं (sU015) _ 'भुज्जोऽति भूयस्तथा इत्यर्थः, माण्डलिका नरेन्द्रा-मण्डलाधिपतयः सबलाः सान्तःपुराः सपरिषद इति व्यक्तं, सह पुरोहितेन-शान्तिकर्मकारिणा अमात्यैः-राज्यचिन्तकैः दण्डनायकैः-प्रतिनियतकटकनायकैः सेनापतिभिः-सकलानीकनायकैर्ये ले तथा ते च ते-मन्ने मन्त्रणे नीती च-सामादिकायां कुशलाश्चेति समासः, नानाप्रकारैर्मणिरत्नानां विपुलधनधान्यानां च सञ्चयैर्निधिभिश्च समृद्धः-परिपूर्णः कोशो येषां ते तथा राजश्रियं vi IFSSASRASSACCCCCCC // 79 // Jain Education anal For Personal & Private Use Only
Page #161
--------------------------------------------------------------------------
________________ पुलामनुभूय विक्रोशन्त:-परानाकोशन्तः विगतकोशान्ता वा बलेन मत्ता इति व्यक्तं तेऽपि च एवंविधा अपि उपनमन्ति मरणधर्ममवितृप्ताः कामानामिति । 'भुज्जोऽत्ति तथा उत्तरकुरुदेवकुरूणां यानि वनविवराणि तेषु दिपादैः-वाहनाभावाचरणैर्विचरन्ति येते तथा नरगणाः-नृसमूहाः भोगैरुत्तमाः भोगोत्तमः भोगसूचकानि लक्ष णानि-खस्तिकादीनि धारयन्तीति भोगलक्षणधराः भोगैः सश्रीका:-सशोभाः भोगसश्रीकाः, प्रशस्तं सौम्यं प्रतिपूर्ण रूपं-आकृतिर्येषां तेऽत एव दर्शनीयाश्च-दर्शनार्दाश्च येते तथा, सुजातसर्वाङ्गसुन्दराङ्गा इति पूर्ववत्, रक्तोत्पलपत्रवत् कान्तानि करचरणानां कोमलानि च तलानि-अधोभागा येषां ते तथा, सुप्रतिष्ठिताःसत्प्रतिष्ठावन्तः कूर्मवत्-कच्छपवच्चारवश्चरणा येषां ते तथा, अनुपूर्वेण-परिपाव्या वर्द्धमाना हीयमाना वा इति गम्यते सुसंहता-अविरला अङ्गुल्यः-पादाग्रावयवा येषां ते तथा, वाचनान्तरे आनुपूर्व्यसुजातपीवरामुलीका प्रतीतं च, उन्नता:-तुङ्गाः तनवः-प्रतलाः ताम्रा-अरुणाः लिग्धाः-कान्तिमन्तो नखा येषां ते तथा, संस्थितौ-संस्थानविशेषवन्तौ सुश्लिष्टौ-सुघटनौ गूढी-मांसलत्वादनुपलक्ष्यौ गुल्फौ-घुण्टको येषां ते तथा, एणी-हरिणी तस्याश्चेह जङ्घा ग्राह्या कुरुविन्दः-तृणविशेषः वृत्तं च-सूत्रावलनकं एतानीव वृत्ते-वर्नुले आनुपूर्येण स्थूलस्थूले चेति गम्यं जडे-प्रसृते येषां ते तथा, अथवा एण्या-लायवः कुरुविन्दाः-कुटलिकास्तत्त्वग्वत् वृत्ता आनुपूर्येण जङ्घा येषां ते तथा, 'samugga'tti समुद्गकतत्पिधानयोः सन्धिः तद्वन्निसर्गगूढउस्वभावतो मांसलत्वादनुन्नते जानुनी-अष्ठीवती येषां ते तथा, पाठान्तरेण samudgavat nimugge-nimagne anunnate Jain Education Alinal For Personal & Private Use Only Alainelibrary.org
Page #162
--------------------------------------------------------------------------
________________ अधर्मद्वारे माण्डलिकदेवकुरूत्तरवर्णन sU015 प्रश्वव्याक- इत्यर्थः गूढे-मांसलत्वादनुपलक्ष्ये जानुनी येषां ते तथा, वरवारणस्य-गजन्द्रस्य मत्तस्य तुल्यः-सदृशो वि- ra0श्रीअ- क्रमः-पराक्रमो विलासिता-सञ्जातविलासा च गतिर्येषां ते तथा, वरतुरगस्येव सुजातः सुगुप्तत्वेन गुह्यदेभयदेव0 माशो-लिङ्गलक्षणोऽवयवो येषां ते तथा आकीर्णहय इव-जात्याश्च इव निरुपलेपा:-तथाविधमलविकलाः, प्रमुदितो वृत्तिः -हृष्टो यो वरतुरगः सिंहश्च ताभ्यां सकाशादतिरेकेण-अतिशयेन वर्तिता-वर्चुला कटियेषां ते तथा, गङ्गा वर्तक इव दक्षिणावर्त्ततरङ्गभङ्गरा रविकिरणैर्बोधित-विकासितं 'vikosAyaMta'tti विगतकोशं कृतं य्त्पा॥8 ॥ पङ्कजं तद्वद गम्भीरा विकटा च नाभिर्येषां ते तथा, 'sAhaya'tti संहितं-सङ्क्षिप्तं यत्सोणंद-त्रिकाष्ठिका मुशलं प्रतीतं दर्पण:-दर्पणगण्डो विवक्षितो ऽनिगरियत्ति सर्वथा शोधितं यद्बरकनकं तस्य यः त्सरुः-खड्गादिमुष्टिः स चेति द्वन्द्वस्तैः सदृशो यः वरवज्रवत् वलित:-क्षामो मध्यो-मध्यभागो येषां ते तथा, ऋजुकाणां -अवक्राणां समानां आयामादिप्रमाणतः 'सहियत्ति संहतानां-अविरलानां जात्यानां-खाभाविकानां तनूना-सूक्ष्माणां कृष्णानां-असितानां लिग्धानां-कान्तानां आदेयानां-सौभाग्यवतां लडहानां-मनोज्ञानां सुकुमारमृदूनां-कोमलकोमलानां रमणीयानां च रोम्णां-तनूरुहाणां राजि:-आवली येषां ते तथा, झपवि-॥ शाहगयोरिव-मत्स्यपक्षिणोरिव सुजाती-सुष्टु भूतो पीनौ-उपचिती कुक्षी-जठरदेशी येषां ते तथा, झषोदरा इति प्रतीतं, 'पम्हविगडनाभत्ति पद्मवद्विकटा नाभिर्येषां ते तथा, इदं च विशेषणं न पुनरुक्तं, पूर्वोक्तस्य नाभिविशेषणस्य बाहुल्येन पाठादिति, सन्नती-अधोनमन्तौ पाश्चउं प्रतीतो येषां ते तथा, सङ्गतपावाः, जं तद्वद् गम्भारा विरङ्गभङ्गरा रविकिरणयोंधित अतिशयेन वर्तिता वर्तुः दर्पणगण्डो विषा ते तथा, 'साहत विकोसायंतत्ति विगायषा ते तथा, गङ्गा ॥ 8. ॥ Jan Education International For Personal & Private Use Only
Page #163
--------------------------------------------------------------------------
________________ अत एव सुन्दरपाः सुजातपार्थाः पार्श्वगुणोपेतपार्था इत्यर्थः, 'miyamAiya'tti मिती-परिमितौ मात्रिकोमात्रोपेतौ एकार्थपदद्वययोगात् अतीवमात्रान्वितौ नोचितप्रमाणान्यूनाधिको पीनौ-उपचितौ रतिदौ-रमणीयौ पाचउं येषांते तथा, 'अकरंडुयत्ति मांसोपचितत्वात् अविद्यमानपृष्ठिपा स्थिक मिवकनकरुचक-काश्चनकान्ति निर्मलं-विमलं सुजातं-सुनिष्पन्नं निरुपहतं-रोगादिभिरनुपद्रुतं देह-शरीरं धारयन्ति येते तथा, कनकशिलातलमिव प्रशस्तं समतलं-अविषमरूपं उपचितं-मांसलं विस्तीर्णपृथुलं-अतिविस्तीर्ण वक्षो-हृदयं येषां ते तथा, युगसन्निभौ-यूपसदृशौ पीनौ-मांसलो रतिदौ-रमणीयौ पीवरौ-महान्तौ प्रकोष्ठौ-कलाचिकादेशी, तथा संस्थिताः-संस्थानविशेषवन्तः सुश्लिष्टाः-सुघटना लष्टा-मनोज्ञाः सुनिचिताः-सुष्टु निबिडा घना:-बहुप्रदेशाः स्थिरा-नासुविघटाः सुबद्धाः-लायुभिः सुष्टु बद्धाः सन्धयश्च-अस्थिसन्धानानि येषां - ते तथा, पुरवरस्य वरपरिघवद्-द्वारार्गलावर्तितौ-वृत्तौ भुजौ-बाहू येषां ते तथा, भुजगेश्वरो-भुजङ्ग-18 राजस्तस्य विपुलो-महान् यो भोगः-शरीरं तद्बत् आदीयत इत्यादान:-आदेयो रम्यो यः परिघा-अर्गला 'ucchUDha'tti खस्थानाद् अवक्षिप्तो-निष्काशितः तद्वच्च दीपों बाहू येषां ते तथा, रक्ततलौ-लोहिताधोभागौ, |'uvaciya'tti औपचयिकी-उपचयनिवृत्ती औपयिको वा-उचितौ मृदुको-कोमलौ मांसलौ-मांसवन्तौ सु. जातौ-मुनिष्पन्नौ लक्षणप्रशस्तौ-प्रशस्तखस्तिकादिचिहौ अच्छिद्रजालौ-अविरलाङ्गलिसमुदायौ पाणी-हस्तौ येषां ते तथा पीवरा-उपचिताः सुजाता:-सुनिष्पन्नाः कोमला वराः अङ्गुल्यः-करशाखा येषां ते तथा, ताम्रा JainEducational For Personal & Private Use Only Imainelibrary.org
Page #164
--------------------------------------------------------------------------
________________ 4 अधर्म प्रश्नव्याकर0 श्रीअभयदेव. | द्वारे माण्डलिकदेवकुरूत्तरवर्णन वृत्ति sU0 15 1-अरुणाः तलिनाः-प्रतलाः शुचयः-पवित्राः रुचिरा-दीसाः लिग्धा-अरूक्षा नखा-हस्तनखरा येषां ते तथा, लिग्धपाणिरेखा इति कण्ठ्यं, चन्द्र इव पाणिरेखा येषां ते तथा, एवमन्यान्यपि चत्वारि पदानि नवरं दिक्प्रधानः स्वस्तिको दिकखस्तिको दक्षिणावर्त इत्यर्थः, रविशशिशङ्खवरचक्रदिकखस्तिकरूपा विभक्ता-विविक्ताः सुविरचिता:-सुकृताः पाणिषु रेखा येषां ते तथा, वरमहिषवराहशार्दूलऋषभनागवरप्रतिपूर्णविपुलस्कन्धा इति कण्ठ्यं, नवरं वराहः-शूकरः शार्दूल:-व्याघ्र ऋषभो-वृषभो नागवरो-गजवरः, चत्वार्यमुलानि सुष्टु प्रमाणं यस्याः कम्बुवरेण च-प्रधानशङ्खन सदृशी उन्नतत्त्ववलियोगाभ्यां समाना ग्रीवा-कण्ठो येषां ते तथा, अवस्थितानि-न हीयमानानि वर्द्धमानानि च सुविभक्तानि-विविक्तानि चित्राणि च-शोभया अद्भुतभूतानि इमणि-कूर्चकेशा येषां ते तथा, उपचितं-मांसलं प्रशस्तं शार्दूलस्येव विपुलं च हनु-चिबुकं येषां ते तथा, 'ओयवियंति परिकर्मितं यच्छिलाप्रवालं-विद्वमं बिम्बफलं च-गोल्हाफलं तत्सन्निभः-तत्सदृशो रक्तत्वनाधरोष्ठः-अधस्तनदन्तच्छदो येषां ते तथा, पाण्डुरं यच्छशिसकलं-चन्द्रखण्डं तद्वद विमलं शङ्खव गोक्षीरफेनवत् 'kuMda'tti कुन्दपुष्पवत् दकरजोवत् मृणालिकावञ्च-पद्मिनीमूलवद्धवला दन्तश्रेणीदशनपतिर्येषां ते तथा, अखण्डदन्ताः-परिपूर्णदशनाः अस्फुटितदन्ताः-राजीरहितदन्ताः अविरलदन्ताःघनदन्ताः सुलिग्धदन्ताः-अरूक्षदन्ताः सुजातदन्ता:-सुनिष्पन्नदन्ताः, एको दन्तो यस्यां सा एकदन्ता सा श्रेणी येषां ते तथा, दन्तानामतिघनत्वादेकदन्तेव दन्तश्रेणिस्तेषामिति भावः, अनेकदन्ता द्वात्रिंशद्दन्ता ॥ 81 ॥ dain Education Internal For Personal & Private Use Only
Page #165
--------------------------------------------------------------------------
________________ 6 इति भावः, हुतवहेन-अमिना निर्धमन-निर्दग्धं धौत-प्रक्षालितमलं यत्तपनीयं-सुवर्णविशेषः तद्वद्रक्ततलं लोहितरूपं तालु च-काकुदं जिह्वा च-रसना येषां ते तथा, गरुडस्येव-सुपर्णस्येव आयता-दीर्घा ऋज्वीसरला तुङ्गा-उन्नता नासा-घोणो येषां ते तथा, अवदालितं-सञ्जातावदलनं विकसितं यत्पुण्डरीकं-शतपनं तद्वन्नयने-लोचने येषां ते तथा 'कोकासियत्ति विकसिते प्रायः प्रमुदितत्वात्तेषां धवले-सिते पत्रले-पक्ष्मवती अक्षिणी-लोचने येषां ते तथा, आनामितं-ईषन्नामितं यच्चापं-धनुस्तद्रुचिरे-शोभने कृष्णाभ्रराजिसंस्थिते-कालमेघलेखासंस्थाने सङ्गते-उचिते आयते-दीर्घ सुजाते-सुनिष्पन्ने भ्रुवौ येषां ते तथा, आलीनौ नतु टप्परौ प्रमाणयुक्तौ-उपपन्नप्रमाणौ श्रवणौ-कर्णी येषां ते तथा अत एव सुश्रवणाः सुष्टु वा श्रवणं-शब्दोपलम्भो येषांते तथा, पीनी-मांसलौ कपोललक्षणौ देशभागौ-बदनस्यावयवी येषांते तथा,अचिरोद्गतस्येवात एष बालचन्द्रस्य-अभिनवशशिनः संस्थितं-संस्थानं यस्य तत्तथा तदेवंविधं महद-विस्तीर्ण 'niDAla'tti ललाटंभालं येषां ते तथा, उडुपतिरिव-चन्द्र इव प्रतिपूर्ण सौम्यं च वदनं येषां ते तथा, तथा छत्राकारोत्तमाङ्गदेशा इति कण्ठ्यं, घनो-लोहमुद्गरस्तद्वन्निचितं निबिडं घनं वा-अतिशयेन निचितं घननिचितं सुबई लायुभिः लक्षणोन्नत-महालक्षणं कूटागारनिर्भ-सशिखरभवनतुल्यं पिण्डिकेव व लत्वेन पिण्डिकायमानं अग्रशिरःशिरोऽग्रं येषां ते तथा, हुतवहेन निर्मातं धौतं तसं च यत्तपनीयं-रक्तवर्ण सुवर्ण तद्वद्रक्ता-लोहिता केसंतत्ति मध्यकेशा केशभूमिः-मस्तकत्वम् येषां ते तथा, शाल्मली-वृक्षविशेषस्तस्य यत्पौण्डं-फलं ghana Jain Educational For Personal & Private Use Only Vianelibrary.org
Page #166
--------------------------------------------------------------------------
________________ प्रश्नव्याक ra0 श्रीअ भयदेव0 वृत्तिः ॥ 82 ॥ Jain Educatio निचितं - अत्यर्थं निबिड छोटितं च-घट्टितं तद्वन्मृदवः - सुकुमाराः विशदाः - विस्पष्टाः प्रशस्ता - मङ्गल्याः सूक्ष्माः - लक्ष्णाः लक्षणाः- लक्षणवन्तः सुगन्धयः- सद्गन्धाः सुन्दराः - शोभनाः भुजमोचको - रत्नविशेषस्तद्वत् । भृङ्गः- कीटविशेषस्तद्वन्नीलो - रत्नविशेषः स इव कज्जलमिव प्रहृष्टभ्रमरगणः प्रमुदितमधुकरनिकरः स इव च स्निग्धाः - कालकान्तयः निकुरुम्बाः- समूहरूपाः निचिता - अविकीर्णाः कुञ्चिताः - वक्राः प्रदक्षिणाव र्त्ताश्च-अवामवृत्तयो मूर्धनि-शिरसि शिरसिजा : - केशा येषां ते तथा, सुजातसुविभक्तसङ्गताङ्गा इति कण्ठ्यं, लक्षणव्यञ्जनगुणोपपेता इति प्राग्वत्, प्रशस्तद्वात्रिंशल्लक्षणधरा इति कण्ठ्यं, हंसस्येव स्वरः - शब्दः षड्जादिर्वा येषां ते तथा, एवमन्यान्यपि, नवरं ओघेन- अविच्छेदेनावित्रुटितत्वेन खरो येषां ते तथा, तथा सुष्ठु स्वरस्य - शब्दस्य निर्दोषो निर्ह्रादो येषां ते तथा, वाचनान्तरे सिंहघोषादिकानि विशेषणानि पठ्यन्ते, तत्र घण्टाशब्दानुप्रवृत्तरणितमिव यः शब्दः स घोष उच्यते, वज्रर्षभनाराचाभिधानं संहननं - अस्थिसश्चयरूपं येषां ते तथा, तत्र - "रिसहो उ होइ पट्टो वज्जं पुण कीलिया विद्याणाहि । उभओ मक्कडबन्धो नारायं तं वियाणाहि ॥ 1 ॥ [ ऋषभस्तु भवति पट्टो वज्रं पुनः कीलिकां विजानीहि । उभयतो मर्कटबन्धो यस्तं ना। राचं विजानीहि ॥ 1 ॥ ] समचतुरस्राभिधानेन संस्थानेन संस्थिता ये ते तथा, तत्र समचतुरस्रत्वमूर्ध्वका। याधः काययोः समग्रखस्वलक्षणतया तुल्यत्वमिति, छाययोद्योतिताङ्गोपाङ्गा इति कण्ठ्यं, 'pasatthacchavi'tti प्रशस्तत्वचः निरातङ्काः - नीरोगाः कङ्कस्येव-पक्षिविशेषस्येव ग्रहणी - गुदाशयो नीरोगवर्चस्कतया येषां te Mional For Personal & Private Use Only 4 adharma द्वारे माण्डल - कदेवकुरु त्तरवर्णनं sU0 15 ॥ 82 ॥ Mainelibrary.org
Page #167
--------------------------------------------------------------------------
________________ %A5%9545454 तथा, कपोतस्येव-पक्षिविशेषस्येव परिणामः-आहारपरिणतिर्येषां ते तथा, कपोतानां हि पाषाणा अपि जीर्यन्त इति श्रुतिः, शकुनेरिव-पक्षिण इव 'पोसंति अपानं येषां ते तथा, पुरीषोत्सर्गे निर्लेपापाना इत्यर्थः, पृष्ठं चान्तराणि च-पार्श्वदेशः ऊरू च परिणताः-सुजाता येषां ते तथा, ततः पदद्वयस्य कर्मधारयः, पद्मं च-कमलं उत्पलं च-नीलोत्पलं तत्सदृशो गन्धो यस्य स तथा तेन श्वासेन सुरभि वदनं येषां ते तथा, अनुलोमः-अनुकूलो मनोज्ञ इत्यर्थः वायुवेगः-शरीरसमीरणजवो येषां ते तथा, अवदाता:-गौराः लिग्धाः कालाश्च-श्यामाश्च इति द्वन्द्वः, वैग्रहिको-शरीरानुरूपौ उन्नती पीनी कुक्षी-उदरदेशी येषां ते तथा, अमृतस्येव रसो येषां ते तथा तानि फलान्याहारो येषां ते तथा, त्रिगव्यूतसमुच्छ्रिता इत्यादि कण्ठ्यं । प्रमदा अपि च-स्त्रियोऽपि तेषां-मिथुनकराणां भवन्ति सौम्या:-अरौद्राः सुजातानि सर्वाण्यङ्गानि सुन्दराणि च यासां तास्तथा, प्रधानमहेलागुणैर्युक्ता इति कण्ठ्यं, अतिकान्तौ-अतिकमनीयौ 'visappamANa'tti विशिष्टखप्रमाणौ अथवा विसर्पन्तावपि-सञ्चरन्तावपि मृदनां मध्ये सुकुमालौ कूर्मसंस्थिती-उन्नतत्वेन कच्छपसंस्थिती श्लिष्टौ-मनोज्ञी चलनौ-पादौ यासां तास्तथा, ऋजवा-सरला मृदवा-कोमला: पीवरा:-उपचिताः सुसंहता:-अविरलाः अङ्गुल्यः-पादाङ्गुलयो यासां तास्तथा, अभ्युन्नता-उन्नता रतिदा:-सुखदाः अथवा रचिता इव रचिताः तलिना:-प्रतलाःताम्रा-आरक्ताः शुचयः-पवित्राः लिग्धाः-कान्ता नखा यासा तास्तथा, रोमरहितं-निर्लोमकं वृत्तसंस्थितं-वर्तुलसंस्थानं अजघन्यप्रशस्तलक्षणं-प्रचुरमङ्गल्यचिह्न 'अकोप्पत्ति अद्वेष्यं Jain Educatiort i onal For Personal & Private Use Only N ainelibrary.org
Page #168
--------------------------------------------------------------------------
________________ प्रश्नव्याकर0श्रीअभयदेव0 वृत्तिः 4 अधर्म। द्वारे माण्डलिकदेवकुरूत्तरवर्णनं sU015 ॥ 83 ॥ | रम्यं जवायुगलं यासा तास्तथा, सुनिर्मितौ-सुन्यस्तो सुनिगूढी-अनुपलक्ष्यौ जानुनोः-अष्ठीवतोसिलौ- मांसोपचितौ प्रशस्ती-माङ्गल्यौ सुबद्धौ लायुभिः सन्धी-सन्धाने यासां तास्तथा, कदलीस्तम्भात्-मोचाकाण्डात् सकाशाद अतिरेकेण-अतिशयेन संस्थितं-संस्थानं ययोस्ते कदलीस्तम्भातिरेकसंस्थिते निव्रणेव्रणरहिते सुकुमालमृदुकोमले-अत्यर्थकोमले अविरले-परस्परासन्ने समे-प्रमाणतस्तुल्ये सहिते-युक्ते लक्षणैरिति गम्यते सहिके वा-क्षमे सुजाते-सुनिष्पन्ने वृत्ते-वर्नुले पीवरे-सोपचये निरन्तरे-परस्परं निर्विशेषे ऊरू-उपरितनजङ्के यासां तास्तथा, अष्टापदस्य-द्यूतविशेषस्य वीचय इव वीचयः-तरङ्गाकारा रेखास्तत्प्रधानं पृष्ठमिव पृष्ठं-फलकं अष्टापदवीचिपृष्ठं तद्वत्संस्थिता-तत्संस्थाना प्रशस्ता-विस्तीर्णा पृथुला-अतिविस्तीर्णा श्रोणि:-कटी यासां तास्तथा, वदनायामस्य-मुखदीर्घत्वस्य यत्प्रमाणं ततो द्विगुणितं-द्विगुणं चतुर्विशत्यङ्गुलमित्यर्थः विशालं-विस्तीर्ण मांसलसुबर्द्ध-उपचिताश्लथं जघनवरं-प्रधानकटीपूर्वभागं धारयन्ति यास्तास्तथा, वज्रवत् विराजिताःक्षाममध्यत्वेन वज्रविराजिताः प्रशस्तलक्षणा निरुदराश्च-तुच्छोदरायास्तास्तथा, तिमृभिर्वलिभिर्वलितः-सञ्जातवलिकस्तनु:-कृशः नमितो-नतो मध्यो-मध्यभागो यासा तास्तथा, ऋजुकानां-अवक्राणां समानां-तुल्यानां संहितानां-अविरलानां जात्यानां-खभावजानां तनूना-सूक्ष्माणां कृष्णानां-कालानां लिग्धानां-कान्तानां आदेयानां-रम्याणां लडहानां-ललितानां सुकुमालमृदूनां-अतिमृदूनां सुविभक्तानां -विविक्तानां रोम्णां राजि:-पद्धतिः यासां तास्तथा, गङ्गावर्तक इव प्रदक्षिणावर्त्ता तरङ्गवद्भङ्गा यस्यां sA RECRACKERA ॥ 83 // Jain Education For Personal & Private Use Only anelibrary.org
Page #169
--------------------------------------------------------------------------
________________ RA+RARKARRACKERRORAR तथा सा च रविकिरणैस्तरुणैर्बोधितं आकोशायमानं-विमुकुलीभवत् यत्पनं तद्वत् गम्भीरा विकटा च नाभिर्यासां तास्तथा, अनुद्भटौ-अनुल्बणौ प्रशस्तौ-सुजातौ पीनी च-उपचितौ कुक्षी यासां तास्तथा, सन्नतपार्धादिविशेषणानि पूर्ववत् अकरंडका-अनुपलक्ष्यपृष्ठास्थिका कनकरुचकवत्-सुवर्णरुचिवनिर्मला सुजाता निरुपहता च गात्रयष्टिआसां तास्तथा, काञ्चनकलशयोरिव प्रमाणं ययोस्तौ तथा तौ समौ-तुल्यौ संहितौ-संहतौ लष्टचुचुकामेलको-शोभनस्तनमुखशेखरौ यमलौ-समश्रेणीको 'yugala'tti युगलरूपी वर्तितउवृत्ती पयोधरौ-स्तनौ यासां तास्तथा, भुजङ्गवत्-नागवदानुपूर्येण-क्रमेण तनूकौ-श्लक्षणी गोपुच्छवद्वृत्ती समौ-तुल्यौ संहितौ-मध्यकायापेक्षया विरलौ नमितौ-नम्रौ आदेयौ-सुभगौ लडहौ-ललितौ वाहू-भुजौ यासां तास्तथा, ताम्रनखाः मांसलाग्रहस्ताः कोमलपीवरवराङ्गुलीकाः स्निग्धपाणिरेखाः शशिसूरशङ्खचक्रवरखस्तिकविभक्तमुविरचितपाणिरेखाश्चेति कण्ठ्यानि, पीनोन्नते कक्षे-भुजमूले बस्तिप्रदेशश्च-गुह्यदेशो यासां परिपूर्णः गलकपोलश्च यासांतास्तथा, चतुरङ्गुलसुप्रमाणा कम्बुवरसदृशी-वरशङ्खतुल्या ग्रीवा यासां तास्तथा, मांसलसंस्थितप्रशस्तहनुकाः, हनु-चिबुकं, शेषं कण्ठ्यं, दाडिमपुष्पप्रकाशो रक्त इत्यर्थः, पीवरः-उपचितः प्रलम्बः-ईषल्लम्बमानः कुञ्चितः-आकुश्चितो वर:-प्रधानोऽधर:-अधस्तनो दशनच्छदो यासां तास्तथा, सुन्दरोत्तरोष्ठा इति कण्ठ्यं, दधिवत् दुकरजोवत् कुन्दवचंद्रवत् वासन्तिका-वनस्पतिविशेषस्तस्या मुकुलं-कोरकं तद्वच्च अच्छिद्रा-अविरला निर्मला दशना-दन्ता यासां तास्तथा, रक्तोत्पलवद्रक्त पद्मपत्रवच सुकुमाले Jain Educatio n al For Personal & Private Use Only wom.jainelibrary.org
Page #170
--------------------------------------------------------------------------
________________ 4 अधर्म प्रश्नव्याक- तालुजिह्वे यासां तास्तथा, करवीरमुकुलमिवाकुटिला-अवका कचिदभ्युन्नता-अग्रे उच्चा ऋजुः-सरला तुङ्गा चहा ra0श्रीअ- -उच्चा तदन्यत्र नासा-घोणो यासां तास्तथा, शरदि भवं शारदं नवकमलं च-आदित्यबोध्यं कुमुदं च- द्वारे भयदेव04चन्द्रविकाश्यं कुवलयं च-नीलोत्पलं पद्मं एषां यो दलनिकरस्तत्सदृशे लक्षणप्रशस्ते अजिह्म-अमन्दे कान्ते । माण्डलिवृत्तिः नयने यासां तास्तथा, आनामितचापवद्रुचिरे कृष्णाभ्रराज्या सङ्गते-अनुगते सदृश्यावित्यर्थः सुजाते तनू कदेवकुरू कृष्णे लिग्धे च ध्रुवी यासां तास्तथा, आलीनप्रमाणयुक्तश्रवणाः सुश्रवणा इति च प्राग्वत्, पीना-उपचिता त्तरवर्णनं ॥ 84 ॥ मृष्टा-शुद्धा गण्डरेखा-कपोलपाली यासां तास्तथा, चतुरङ्गलं-चतुरङ्गलमानं विशालं-विस्तीर्ण सम-अवि- sU015 षमं ललाटं यासां तास्तथा, कौमुदी-कार्तिकी तस्या यो रजनीकर:-चन्द्रस्तद्वद्विमलं परिपूर्ण सौम्यं च वदनं यासां तास्तथा, छत्रोन्नतोत्तमाङ्गाः अकपिलमुस्लिग्धदीर्घशिरोजा इति कण्ट्यं, छत्रं 1 ध्वजः 2 यूपः 3 स्तूपः । 4 एतान्यन्यान्यपि प्रायः प्रसिद्धानि 'dAmaNi'tti रूढिगम्यं 4 कमण्डलु 6 कलशो 7 वापी 8 खस्तिकः 9 |पताका 10 यवो 11 मत्स्यः 12 कूर्म:-कच्छपः 13 रथवरो 14 मकरध्वजः-कामदेवः 15 अंको-रूढिगम्यः |16 स्थालं 17 अङ्कशः 18 अष्टापदं-तफलक 19 सुप्रतिष्ठक-स्थापनकं 20 (अमरः) मयूरः अमरो वा 21 श्रियाऽभिषेको-लक्ष्म्यभिषेकः 22 तोरणं 23 मेदिनी 24 उदधिः 25 वरप्रवरभवनं-वराणां प्रवरगेहं 26 गिरिवरः 27 वरादर्श:-वरदर्पणः 28 सललिताश्च-लीलावन्तो ये गजाः 29 ऋषभः 30 सिंह 31 स्तथा ॥ 84 ॥ चामरं 32 एतानि प्रशस्तानि द्वात्रिंशल्लक्षणानि धारयन्ति यास्तास्तथा, हंससदृक्षगतयः kokilamadhuragi-1 For Personal & Private Use Only
Page #171
--------------------------------------------------------------------------
________________ शारस्य यशोकमुक्ताश्च याताया: सर्वस्य जनस्य नाना, आश्चर्य-अलामाकान्तानुचिन्तनम् प्रतिक्रियते त कारश्चेति कण्ठ्यं, कान्ता:-कमनीयाः सर्वस्य जनस्य अनुमता:-अभिमताः व्यपगतवलीपलितव्यङ्गा दुर्वर्णव्याधिदौर्भाग्यशोकमुक्ताश्च यास्तास्तथा, उच्चत्वे नराणां स्तोकोनमुच्छ्रिताः किश्चिन्यूनत्रिगव्यूतोच्छ्रिता इत्यर्थः शृङ्गारस्य-रसविशेषस्य अगारमिवागारं चारुवेषाश्च-सुनेपथ्याः, तथा सुन्दराणि स्तनजघनवदनकरचरणनयनानि यासां तास्तथा, लावण्येन-स्पृहणीयतया रूपेण-आकारविशेषेण नवयौवनेन गुणैश्चोपपेता यास्तास्तथा, नन्दवनविवरचारिण्य इव अप्सरसो-देव्यः तत्र नन्दनवनं-मेरोर्द्वितीयवनं, उत्तरकुरुषु मानुष्यरूपा अप्सरसो यास्तास्तथा, आश्चर्य-अद्भुलमिति प्रेक्ष्यन्ते यास्तास्तथा, 'tinnI'tyAdi 'kAmANaM'ti यावत्कण्ठ्यं, उक्तं च-"तिर्यञ्चो मामवा देवाः, केचित् कान्तानुचिन्तनम् । मरणेऽपि न मुञ्चन्ति, सद्योगं योगिनो यथा ॥ 1 ॥ " तदेवमेतावता ग्रन्थेनाब्रह्मकारिणो drshitaaH। अथ यथा तस्क्रियते तत्फलं च, तदेवं द्वारद्वयं युगपद् दर्शयितुमाह मेहुणसन्नासंपगिद्धा य मोहभरिया सत्थेहिं हणंति एक्कमेकं विसयविस उदीरएसु, अवरे परदारेहिं हम्मंति विसुणिया धणनासं सयणविष्यणासं च पाउणंति, परस्स दाराओ जे अविरया मेहुणसन्नसंपगिद्धा य मोहभरिया अस्सा हत्थी गचा च महिसा मिगा य मारेंति एक्कमेकं, मणुयगणा वानरा य पक्खी य विरु झंति, मिसाणि खिप्पं भवंति सत्तू समये धम्मे गो य भिंदंति पारदारी, धम्मगुणरया य बंभयारी खणेण छल्लोहए चरिक्षाओ जसमन्तो सुन्वया य पात्रेति अयसकित्तिं रोगत्ता वाहिया पवडिंति रोयवाही, duve ya For Personal & Private Use Only
Page #172
--------------------------------------------------------------------------
________________ | 4 अधर्म प्रश्नव्याकर0 श्रीअभयदेव0 वृत्तिः बारे मिथुनफलं sU0 16 लोया दुआराहगा भवंति-इहलोए चेव परलोए परस्स दाराओ जे अविरया, तहेव केइ परस्स दारं गवेसमाणा गहिया हया य बद्धरुद्धा य एवं जाव गच्छंति विपुलमोहाभिभूयसन्ना, मेहुणमूलं च सुब्बए तत्थ तत्थ वत्तपुवा संगामा जणक्खयकरा सीयाए दोवईए कए रुप्पिणीए पउमावईए ताराए कंचणाए रत्तसुभद्दाए अहिल्लियाए सुवनगुलियाए किन्नरीए सुरूवविजुमतीए रोहिणीए य, अन्नेसु य एवमादिएसु बहवो महिलाकएसु सुव्बंति ऐक्ता संगामा गामधम्ममूला इहलोए ताव नट्ठा परलोएवि य णट्ठा महया मोहतिमिसंधकारे घोरे तसथावरसुहुमबादरेसु पजत्तमपजत्तसाहारणसरीरपत्तेयसरीरेसु य अंडजपोतजजराउयरसजससेइमसमुच्छिमउब्भियउववादिएसु य नरगतिरियदेवमाणुसेसु जरामरणरोगसोगबहुले पलिओवमसागरोवमाई अणादीयं अणवदग्गं दीहमद्धं चाउरंतसंसारकंतारं अणुपरियदृति जीवा मोहवससंनिविट्ठा । एसो सो अबंभस्स फलविवागो इहलोइओ पारलोइओ य अप्पसुहो बहुदुक्खो महब्भओ बहुरयप्पगाढो दारुणो कक्कसो असाओ वाससहस्सेहिं मुच्चती, न य अवेदैत्ता अस्थि हु मोक्खोत्ति, एवमाहंसु नायकुलनंदणो महप्पा जिणो उ वीरवरनामधेजो कहेसी य अबंभस्स फलविवागं एवं तं अबंभपि चउत्थं सदेवमणुयासुरस्स लोगस्स पत्थणिज एवं चिरपरिचियमणुगयं दुरंतं चउत्थं अधम्म दारं समत्तंति बेमि 4 ॥ (sU0 16) 'मेहुणेऽत्यादि, एतद्विभागश्च खयमूह्यः, तत्र मैथुनसंज्ञायां सम्प्रगृद्धा-आसक्ता येते तथा, mohasya-a ॥ 85 // For Personal & Private Use Only
Page #173
--------------------------------------------------------------------------
________________ ज्ञानस्य कामस्य वा भृता मोहभृताः शस्त्रैःघ्नन्ति 'एक्कमेकं ति परस्परेण 'विसयविसत्ति सप्तम्याः षष्ठयर्थहावाद्विषयविषस्य 'उईरएसुत्ति उदीरकेषु-प्रवर्तकेषु अपरे-केचन 'परदारेहिन्ति परदारेषु प्रवृत्ता इति गम्यते 'hammata'tti हन्यन्ते परैः 'visuNiya'tti विशेषेण श्रुताः-विज्ञाताः सन्तो धननाशं खजनविप्रणाशं च 'पाउणंति' प्राप्नुवन्ति, राज्ञः सकाशादिति गम्यते, 'परस्स दाराओ जे aviraya'tti परस्य दारेभ्यो येडविरताः, तथा मैथुनसंज्ञासम्प्रगृद्धाश्च मोहभृताः अश्वा हस्तिनो गावश्च महिषा मृगाश्च मारयन्ति 'एकमेकति परस्परं तथा मनुजगणाः वानराश्च पक्षिणश्च विरुध्यन्ते-विरुद्धा भवन्ति, एतदेवाह-मित्राणि क्षिप्रं भवन्ति शत्रवः, आह च-"सन्तापफलयुक्तस्य, नृणां प्रेमवतामपि । बद्धमूलस्य मूलं हि, महद्वैरतरोः स्त्रियः ॥ 1 ॥ " समयान्-सिद्धान्तार्थान् धर्मान-समाचारान् गणांश्च-एकसमाचारजनसमूहान् भिन्दन्तिव्यभिचरन्ति परदारिणः-परकलत्रासक्ताः, उक्तं च-"धर्म शीलं कुलाचार, शौर्य स्नेहं च मानवाः । तावदेव ह्यपेक्षन्ते, यावन्न स्त्रीवशो भवेत् ॥ 1 ॥ " धर्मगुणरताश्च ब्रह्मचारिणः क्षणेन-मुहूर्तेनैव 'उलोहएऽत्ति अपवर्त्तन्ते चरित्रात्-संयमात् मैथुनसंज्ञासम्प्रगृद्धा इति वर्तते, आह च-"श्लथसद्भावनाधर्मा, स्त्रीविलासशिलीमुखैः । मुनिर्योद्धो हतोऽधस्तानिपतेत्शीलकुञ्जरात् ॥ 1 ॥ " 'jasamaMta'tti यशखिनः सुव्रताश्च प्रामुवन्त्यकत्ति, आह च-"अकीर्त्तिकारणं योषित्, योषिद्वैरस्य कारणम् । संसारकारणं योषित्, योषितं वर्जयेत् त्त्ः॥1॥" कचिदयशाकीर्तिमिति पाठः, तत्र सर्वदिग्गामि यशः एकदिग्गामिनी कीर्तिरिति For Personal & Private Use Only
Page #174
--------------------------------------------------------------------------
________________ प्रश्नव्याक20श्रीअभयदेव0 4 अधर्म द्वारे मैथनफलं वृत्तिः sU0 16 विशेषः, यशसा सह कीर्तिरिति समासः तनिषेधस्त्वयश कीर्तिस्तां, रोगातः-ज्वरादिपीडिता व्याधिताश्च -कुष्ठाद्यभिभूता प्रवर्द्धयन्ति-वृद्धिं नयन्ति रोगव्याधीन् परदारेभ्योऽविरता इति सम्बन्धः, आह च-"वर्जये- विदलं शूली, कुष्टी मांसं ज्वरी घृतम् । द्रवद्रव्यमतीसारी, नेत्ररोगी च मैथुनम् ॥ 1 ॥ " तथा "व्रणैः श्वयथुरा- यासात्स च रोगश्च जागरात् । तौ च रुक्तं (भङ्गो) दिवास्वापात्, ते च मृत्युश्च मैथुना ॥ 2 ॥ " दिति, द्वावपि है लोको-जन्मनी दुराराधौ भवतः, तावेवोच्येते-इहलोकः परलोकश्च, केषामित्याह-परस्य दारेश्य:-कलत्राद ये अविरता:-अनिवृत्ताः, आह च-परदारानिवृत्तानामिहाकीर्तिर्विडम्बना । परत्र दुर्गतिप्राप्तिदीर्भाग्यं ष-2 ण्डता तथा ॥ 1 ॥ " तथैव किंचेत्यर्थः केचित् परस्य दारान् गवेषयन्तः गृहीताश्च हताश्च बद्धरुद्धाश्च एवं 'जाव गच्छतित्ति इह यावत्करणात् तृतीयाध्ययनाधीतो 'गहिया य हया य बद्धरुद्धा य' इत्यादि 'नरये गच्छन्ति निरभिरामे' इत्येतन्दतः सुबहुग्रन्थः सूचितः, स च सव्याख्यानस्तत एवावधार्यः, किम्भूतास्ते नरयं गच्छन्ति ? -विपुलेन मोहेन-अज्ञानेन मदनेन वाऽभिभूता-विजिता संज्ञा-संज्ञानं येषां ते तथा, तथा मैथुनं मूलं यत्र वर्त्तते तन्मैथुनमूलं क्रियाविशेषणमिदं,चः पुनरर्थः, श्रूयंते-आकयते तत्र तत्र-तेषु तेषु शास्त्रेषु वृत्ता-जाताः पूर्व-पूर्वकाले वृत्तपूर्वाः सङ्ग्रामाः बहुजनक्षयकरा रामरावणादीनां कामलालसानां, किमर्थमित्याह-शीताया द्रौपद्याश्च कृते-निमित्तं, तत्र शीता जनकाभिधानस्य मिथिलानगरीराजस्य दुहिता वैदेहीनाम्न्यास्तद्रार्यायाः देहजा भामण्डलस्य सहजातस्य भगिनी विद्याधरोपनीतं देवताधिष्ठितं धनुः स्वयंवरमण्डपे नानाखे ॥ 86 ॥ For Personal & Private Use Only
Page #175
--------------------------------------------------------------------------
________________ BHASKAR चरनाकिनिकरसमक्षं अयोध्याभिधाननगरीनिवासिनो दशरथाभिधानस्य नरनायकस्य सुतेन रामदेवेन पद्मापरनाम्ना बलदेवेन लक्ष्मणाभिधानवासुदेवज्येष्ठभ्रात्रा स्वप्रभावेनोपशान्ताधिष्ठातृदेवतमारोपितगुणं विधाय प्राप्तसाधुवादेन महाबलेन परिणीता, ततो दशरथराजे प्रविव्रजिषौ रामदेवाय राज्यदानार्थमभ्युत्थिते भरताभिधाने च रामदेवस्य मात्रान्तरसम्बन्धिनि भ्रातरि प्रव्रजितुकामे भरतमात्रा पूर्वप्रतिपन्नवरयाचनोपायेन राज्ये भरताय दापिते बन्धुस्नेहाचाप्रतिपद्यमाने राज्यं भरतपितृवचनसत्यतार्थ भरतस्य राज्यप्रतिपत्त्यर्थ वनवासमुपाश्रितेन सलक्ष्मणेन रामेण सह वनवासमधिष्ठिता, ततश्च लक्ष्मणेन कौतुकेन तत्र दण्ड-3 कारण्ये सञ्चरता आकाशस्थं खड्गरत्नमादाय कौतुकेनेव वंशजालिच्छेदे कृते छिन्ने च तन्मध्यवर्तिनि विद्यासाधनपरायणे रावणभागिनेये खरदूषणचन्द्रनखासुते संबुक्काभिधाने विद्याधरकुमारे दृष्ट्वा च तं पश्चात्ता-1 पमुपगतेन लक्ष्मणेनागत्य भ्रातुर्निवेदितेऽस्मिन् व्यतिकरे एतयतिकरदर्शनकुपितायां चन्द्रनखायां पुना रामलक्ष्मणयोर्दर्शनात् सनातकामायां कृतकन्यारूपायां तत्प्रार्थनापरायां ताभ्यामनिष्टायां च पुत्रमारणादिव्यतिकरे च तया शोकरोषाभ्यां खरदूषणस्य निवेदिते तेन च वैरनिर्यातनोद्यतेन सह लक्ष्मणे योद्धमा-1 रब्धे ज्ञातभागिनेयमरणादिव्यतिकरण लङ्कानगरीत आकाशेन गच्छता रावणेन दृष्टा दृष्ट्रा च तां तेन कुसुमशायकशरप्रसरविधुरितान्तःकरणेनागणितकुलमालिन्येन अपहसितविवेकरत्नेन विमुक्तधर्मसंज्ञेन अनाकलिता-13 नर्थपरम्परेण विमुक्तपरलोकचिन्तेन जातशीतापहारबुद्धिना विद्यानुभावोपलब्धरामलक्ष्मणस्वरूपेण विज्ञात For Personal & Private Use Only
Page #176
--------------------------------------------------------------------------
________________ 4 अधर्म । द्वारे प्रश्नव्याक ra0 श्रीअभयदेव. वृत्तिः सीताद्रौपदीदृष्टान्तौ sU016 हस्तिनागपारिवृतस्य समार्मुइनिराधानराजधान कस्यचित श्रुत्वा चै तत्सत्कसिंहनादसङ्केतकरणेन लक्ष्मणसङ्ग्रामस्थाने गत्वा मुक्ते सिंहनादे चलिते तदभिमुखे रामे एकाकिनी सती अपहृता झिगिति नीता च लङ्कायां विमुक्ता गृहोद्याने प्रार्थिता च दशकन्धरेणानुकूलप्रतिकूलवाग्भिबहुशो न च तमिष्टवती,रामेण च सुग्रीवभामण्डलहनुमदादिविद्याधरवृन्दसहायेन महारणविमई विधाय नानाविधान्नरेश्वरान्निहत्य दशवदनं च विनिपात्य नीता खगृहमिति । तथा द्रौपद्याः कृते सङ्ग्रामोऽभवत्, तथाहिकाम्पिल्यपुरे द्रुपदो नाम राजा बभूव, चुलनी च भार्या, तयोः सुता द्रौपदी धृष्टार्जुनस्य कनिष्ठा स्वयंवरमण्डपविधिना हस्तिनागपुरनायकपाण्डुराजपुत्रैयुधिष्ठिरादिभिः परिणीता, अन्यदा पाण्डुराजस्य कुन्तीभायया पाण्डवै पद्या च परिवृतस्य सभायां नारदमुनिगगनावततार अभ्युत्थितश्च सपरिवारेण पाण्डुना द्रौपद्या तु श्रमणोपासिकात्वेन मिथ्यादृष्टिमुनिरयमितिकृत्वा नाभ्युत्थितश्च ततोऽसौ तं प्रति द्वेषमागमत् , अन्यदा चासौ धातकीखण्डे पूर्वभरतेऽमरकङ्काभिधानराजधान्याः पद्मनाभस्य नृपतेः सभायामवततार, तेन च कृताभ्युत्थानादिप्रतिपत्तिकः सन् पृष्टः-किमस्त्यन्यस्यापि कस्यचिदस्मदन्तःपुरनारीजनसमानो नारीजनः?, स पुनरुवाच-द्रौपद्याः पादाङ्गुष्ठस्यापि समानो न रम्यतयाऽयमिति श्रुत्वा चैतजातानुरागोऽसौ तस्यां पूर्वसङ्गतिकदेवतासामर्थेन तामपहृतवान्, सा च तं प्रार्थनपरं परिपालय मां षण्मासान् यावदिति प्रतिपाद्य षष्ठभक्तरात्मानं भावयन्ती तस्थौ, ततो हस्तिनागपुरादायातया पाण्डवमात्रा द्वारिकावत्यां कृष्णाय तदपहारे निवेदिते कृष्णेन च नारदमुनेः सकाशात् पद्मनाभराजमन्दिरे दृष्टैव मया द्रौपदीति तद्वार्तायां For Personal & Private Use Only
Page #177
--------------------------------------------------------------------------
________________ 4 लब्धाया लवणसमुद्राधिपति सुस्थितदेवमष्टमभक्तेनाराध्य कृष्णः समुद्रमध्येन तेन वितीर्णमार्गः पञ्चभिः पाण्डवैः सरथैः सहामरकङ्काराजधान्या बहिरुद्याने जगाम, सारथिप्रेषणेन पद्मनाभमादर्पितवान् , सोऽपि सब-| लो योद्धं निर्जगाम, पाण्डवेषु तेन पुनर्महायुद्धन निर्मथितमानेषु कृतेषु कृष्णः स्वयं युद्धाय तेन सहोपतस्थौ, ततः केशवः पाञ्चजन्यशङ्खनादेन तत्सैन्यत्रिभागं निर्मथितवान् त्रिभागं च शार्ङ्गगण्डीवदण्डप्रत्यञ्चाटङ्कारेण त्रिभागावशेषबले च पद्मनाभे प्राणभयान्नगरीप्रविष्टे कृतनरसिंहरूपेण जनार्दनेन पाददर्दरककरणतः सम्भग्नप्राकारगोपुराहालका पर्यस्तभवनशिखरा राजधानी कृता, ततस्तेन भयभीतेनागत्य प्रणम्य च द्रौपदी तस्य समर्पिता, स च तां पाण्डवानां समर्पितवान्, तैः सहैव च खक्षेत्रमाजगामेति । तथा रुक्मिण्याः कृते सलामोऽभूत्, तथाहि-कुण्डिन्यां नगर्या भीष्मनरपतेः पुत्रस्य रुक्मिणो नृपस्य भगिनी रुक्मिणी कन्या बभूव, इतश्च द्वारिकायां कृष्णवासुदेवस्य भार्या सत्यभामा, तद्गहे च नारदः कदाचिद्वततार, तया तु व्य-॥ ग्रतया न सम्यगुपचरितः, ततः कुपितोऽसौ तां प्रति सापत्न्यमस्याः करोमीति विभाव्य कुण्डिनीं नगरीमु पगतः, रुक्मिण्या च प्रणतः सन् कृष्णस्य महादेवी भवेत्याशिषमवादीत्, कृष्णगुणांश्च तत्पुरतो व्यावर्णकायन् तं प्रति तां सानुरागामकरोत्, तद्रूपं च चित्रपटे विलिख्य कृष्णस्य तदुपदर्य तां प्रति तमपि साभि लाषमकार्षीत्, ततः कृष्णो रुक्मिणं तां याचितवान् , रुक्मिणोऽपि न दत्तवान् , शिशुपालाभिधानं च महाबलं राजसूनुमानीय विवाहमारम्भितवान्, रुक्मिणीसत्कया पितृत्वस्रा च कृष्णस्य रुक्मिण्यपहरणार्थों Jain Educati o nal For Personal & Private Use Only Daryo
Page #178
--------------------------------------------------------------------------
________________ प्रश्नव्याक ra0 श्रीअभयदेव0 वृत्तिः ॥ 88 ॥ लेखो दत्तः, ततश्च रामकेशवौ तां नगरीमागतौ, रुक्मिणी च पितृष्वस्रा सह चेटिकापरिवृता देवतार्चनव्याजेनोद्यानमागता, कृष्णेन रथमारोपिता, ततस्तौ द्वारिकाभिमुखौ तां गृहीत्वा प्रचलितौ, पूत्कृतं च चेटिकाभिः निर्गतौ सदप चतुरङ्गसैन्यसमग्रौ रुक्मिणीव्यावर्त्तनार्थ रुक्मिशिशुपाल महाराजौ, ततो विनिवृत्त्य हलिना हलमुशलाभ्यां दिव्यास्त्राभ्यां चूर्णितं तद्वलं विमुक्तौ कृच्छ्रजीवितौ शिशुपाल रुक्मिणाविति । तथा पद्मावतीकृते सङ्ग्रामोऽभूत्, तत्र अरिष्टनगरे राममातुलस्य हिरण्यनाभाभिधाननराधिपस्य दुहिता पद्मावती बभूव, तस्याश्च स्वयंवरमुपश्रुत्य रामकेशवावन्ये च राजकुमारास्तत्राजग्मुः, ततश्च 'पूएइ भाइणिजे विहीएं सो तत्थ रामगोविंदे । रेवगनामो जेट्ठो भाया य हिरण्णनाभस्स ॥ 1 ॥ पिउणा सह पव्वइओ सो तत्थ नमिजिणस्स गयमोहो । तस्स य रेवयनामा रामा सीमा य बंधुमई ॥ 2 ॥ दुहियाओ पढमं चिय दिनाओ आसि तेण रामस्स । तत्थ य सयंवरंमी सव्वेसिं नरवरिंदाणं ॥ 3 ॥ पुरओच्चिय तं गेण्हइ आहव। कुसलाण कन्नगं कण्हो । जायं च पत्थिवेहिं जुज्झं सह jAyavANa'ulaM ॥ 4 // सव्वत्तो विद्दविओ मुहतमित्तेण सव्वनरनाहो । रामो कन्नचउक्कं हरीवि पउमावईकन्नं ॥ 5 ॥ गहिउं ताहिं समेया समागया नियपुरवरे सव्वेऽति । [पूजयति भागिनेयौ विधिना स तत्र रामगोविन्दौ । रैवतनामा ज्येष्ठो भ्राता च हिरण्यनाभस्य ॥ 1 ॥ पित्रा सह प्रव्रजितः स तत्र नमिजिनस्य (तीर्थे ) गतमोहः । तस्य च रैवतनाम्नी रामा सीमा च बन्धुमती ॥ 2 ॥ दुहितरः प्रथममेव दत्ता आसन् रामाय । तत्र च स्वयंवरे सर्वेषां नरवरेन्द्राणाम् ॥ 3 ॥ purata eva For Personal & Private Use Only 4 adharma dvAre rukmiNIpadmAvatI dRSTAntau sU0 16 // 88 //
Page #179
--------------------------------------------------------------------------
________________ तां गृह्णाति युद्धकुशलानां कन्यकां कृष्णः । जातं च पार्थिवैर्युद्धं सह यादवानामतुलं ॥ 4 ॥ सर्वतो वि द्रुतो मुहूर्त्तमात्रेण सर्वनरनाथः । रामः कन्यकाचतुष्कं हरिरपि पद्मावतीकन्यां ॥ 5 ॥ गृहीत्वा ताभिः समेताः समागता निजपुरवरे सर्वे । / ] तारायाः कृते सङ्ग्रामोऽभवत्, तथाहि - किंकिन्धपुरे वालिसुग्रीवाभिधानावादित्यरथाभिधानस्य विद्याधरस्य सुतौ वानरविद्यावन्तौ विद्याधरौ बभूवतुः, तत्र 'अभिमाणेण य वाली दाऊणियरस्स तं नियं रज्जं । सिद्धो कयपव्वज्जो सुग्गीवो कुणै पुण रज्जं ॥1॥ " [अभिमानेन च वाली दत्त्वेतरस्मै तद् निजं राज्यं । सिद्धः कृतप्रव्रज्यः सुग्रीवः पुनः करोति राज्यम् ॥ 1] तस्य भार्या ताराभिधाना बभूव, ततः कश्चित् खेचराधिपः साहसगत्यभिधानः तारापरिभोगलालसः सुग्रीवरूपं विधायान्तःपुरं प्रविवेश, तया च चिह्नः प्रत्यभिज्ञाय निवेदितौ जम्बुवदादिमन्त्रिमण्डलस्य, तच्च सुग्रीवद्वयमुपलभ्य किमिदमाश्रर्यमिति विस्मयं जगाम ततश्च - "निद्वाडिया य दोन्निवि पुराउ ते मंतिर्वग्गवयणेण । जुज्झति मच्छरेण य चलितो ण एस अलियसुग्गीवो ॥ 1 ॥ [ निर्धाटितौ च द्वावपि पुराद् मन्त्रिवर्गवचनेन । युध्यतो मत्सरेण च चलितो नैषोऽलीकसुग्रीवः ॥ 1 ॥ ] ततश्चासौ सत्यसुग्रीवो हनुमदभिधानस्य महाविद्याधरराजस्य गत्वा निवेदयति स्म, स त्वागत्य तयोर्विशेषमजानन्नकृतोपकार एव खपुरमगमत् ततश्च लक्ष्मणविनाशितखरदूषणसम्बन्धिनि पाताललङ्कापुरे राज्यावस्थं रामदेवमाकलय्य शरणं प्रपन्नः, ततस्तेन सह गतः सलक्ष्मणो । रामः किष्किन्धपुरे स्थितो बहिः कृतश्च सुग्रीवेण बाहुशब्दस्तमुपश्रुत्य समागतोऽसावलीकसुग्रीवो रथारूढो For Personal & Private Use Only ainelibrary.org
Page #180
--------------------------------------------------------------------------
________________ प्रश्नव्याकर0 श्रीअभयदेव0 वृत्तिः ॥ 89 ॥ रणरसिकः सन्, तयोर्विशेषमजानंस्तहलं रामश्च स्थित उदासीनतया, कदर्थितः सुग्रीव इतरेण, रामस्य 4 अधर्मगत्वा निवेदितं सुग्रीवेण-देव! तव पश्यतोऽप्यहं कदर्थितस्तेन, रामेणोक्तं-कृतचिह्नः पुनयुद्धख, त्तोऽसौ। | द्वारे पुनर्युध्यमानो रामेण शरप्रहारेण पञ्चत्वमापादितः, सुग्रीवश्च तारया सह भोगान् बुभुजे इति । काञ्चनासं- तारारक्तविधानकमप्रतीतमिति न लिखितं । तथा रक्तसुभद्रायाः कृते सङ्ग्रामोऽभूत्, तत्र सुभद्रा कृष्णवासुदेवस्य । सुभद्रासुभगिनी, सा च पाण्डुपुत्रेऽर्जुने रक्तेतिकृत्वा रक्तसुभद्रोक्ता, सा च रक्ता सत्यर्जुनसमीपमुपगता, कृष्णेन द वर्णगुलिच तद्विनिवर्त्तनाय बलं प्रेषितं अर्जुनेन च तयोल्लासितरणरसेन तद्विजित्य सा परिणीता, कालेन च तस्या। कादृष्टाजातोऽभिमन्युनामा महाबलः पुत्र इति । अहिन्निका अप्र्तीता। तथा सुवर्णगुलिकायाः कृते सङ्ग्रामोऽभूत्,8 न्ता तथाहि-सिन्धुसौवीरेषु जनपदेषु विदर्भकनगरे उदायनस्य राज्ञः प्रभावत्या देव्याः सत्का देवदत्ताभिधाना sU0 16 दास्यभवत्, सा च देवनिर्मितां गोशीर्षचन्दनमयीं श्रीमन्महावीरप्रतिमां राजमन्दिरान्तर्वतिचैत्यभवनव्यवस्थितां प्रतिचरति स्म, तद्वन्दनार्थं च श्रावकः कोऽपि देशान् सञ्चरन् समायातः, तत्र चागतोऽसौ रोगेणापटुशरीरो जातः तया च सम्यक् प्रतिचरितः तुष्टेन च तेन सर्वकामिकमाराधितदेवतावितीर्ण गुटि-IC काशतमदायि, तया चाहं कुब्जा विरूपा सुरूपा भूयासमिति मनसि विभाव्यका गुटिका भक्षिता, तत्प्रभावात् सा सुवर्णवर्णा जातेति सुवर्णगुलिकेति नाना प्रसिद्धिमुपगता, ततोऽसौ चिन्तितवती-जाता मे ॥ 89 ॥ रूपसम्पद्, एतया च किं भर्तृविहीनया?, तत्र तावदयं राजा पितृतुल्यो न कामयितव्यः, शेषास्तु पुरुषमा JainEducatio n For Personal & Private Use Only
Page #181
--------------------------------------------------------------------------
________________ प्रतिमासुवर्णगुलिकानयनावितसैन्यत्रिपुष्करकरणेन दाजही(मण्डल्या भ्रम मतः किन्तैः?, ततः उज्जयिन्याः पतिं चण्डप्रद्योतराजं मनस्याधाय गुटिका भक्षिता, ततोऽसौ देवतानुभावात्तां विज्ञाय तदानयनाय हस्तिरत्नमारुह्य.तत्रायातः, आकारिता च तेन सा, तयोक्तम्-आगच्छामि यदि प्रतिमां नयसि, तेनोक्तं-तर्हि श्वो नेष्यामि, ततोऽसौ खनगरी गत्वा तद्रूपां प्रतिमां कारयित्वा तामादाय तथैव रात्रावायातः, स्वकीयप्रतिमां देवतानिर्मितप्रतिमास्थाने विमुच्य तां सुवर्णगुलिकां च गृहीत्वा गतः, प्रभाते च चण्डप्रद्योतगन्धहस्तिविमुक्तमूत्रपुरीषगन्धेन विमदान वहस्तिनो विज्ञाय ज्ञातचण्डप्रद्योतागमोऽवगतप्रतिमासुवर्णगुलिकानयनोऽसावुदायनराजः परं कोपमुपगतो दशभिर्महाबलै राजभिः सहोजयिनी॥ प्रति प्रस्थितः, अन्तरा पिपासाबाधितसैन्यत्रिपुष्करकरणेन देवतया निस्तारितसैन्योऽक्षेपेणोजयिन्या बहिः प्राप्तः, रथारूढश्च धनुर्वेदकुशलतया सन्नद्धहस्तिरत्नारूढं चण्डप्रद्योतं प्रजिहीर्षमण्डल्या भ्रमन्तं चलनतलशरव्यथितहस्तिनो भुवि निपातनेन वशीकृतवान् , दासीपतिरिति ललाटपट्टे मयूरपिच्छेनाङ्कितवानिति । किनरी सुरूपविद्युन्मती चाप्रतीता । तथा रोहिणीकृते सङ्ग्रामोऽभूत्, तथाहि-अरिष्ठपुरे नगरे रुधिरो नाम * राजा मित्रा नाम देवी तत्पुत्रो हिरण्यनाभः दुहिता च रोहिणी, तस्या विवाहार्थ रुधिरेण स्वयंवरो घोषितः मिलिताश्च जरासन्धप्रभृतयः समुद्रविजयादयो नराधिपतयः उपविष्टाश्च यथायथं रोहिणी च धान्या kramePNopadarziteSu राजसु रागमकुर्वती तूर्यवादकानां मध्ये व्यवस्थितेन समुद्रविजयादीनामनुजेन देशान्तरसञ्चा4.रिणा तत्रायातेन वसुदेवेन राजसूनुना पाणविकाकारं बिभ्रता-मुग्धमृगनयनयुगले! शीघमिहागच्छ maiva dain Education Intematonal For Personal & Private Use Only
Page #182
--------------------------------------------------------------------------
________________ 1- वृत्तिः 1-3-1 - प्रश्नच्याक-- चिरयख । कुलविक्रमगुणशालिनि! त्वदर्थमहमागतो यदिह ॥ 1 ॥ इत्यक्षरानुकारिध्वनौ प्रवादिते पणवे । 4 अधर्मर0श्रीअ- समुत्फुल्ललोचना सञ्जातानुरागा सरभसमुपश्रुत्य स्वहस्तेन वसुदेवस्य गले मालामवलम्बितवती, ततस्ते रा- द्वारे भयदेव0 जान ईशल्यवितुद्यमानमानसा वसुदेवेन साई सङ्ग्रामायोपतस्थुः, तेन च रणरङ्गरसिकेन सर्वान् विनि- रोहिणी र्जित्य रोहिणी परिणीता, जातश्च तस्या रामाभिधानो बलदेवः सूनुरिति । अन्येषु च एवमादिकेषु-एवंप्रका- दृष्टान्ता रेषु बहवः सङ्ग्रामा इति सम्बन्धः महिलाकृतेषु-स्त्रीप्रयोजनेषु श्रूयन्ते अतिक्रान्ताः-अतीताः सङ्ग्रामाः ग्रा- sU0 16 ॥ 9 ॥ मधर्ममूला:-विषयहेतवः, ते चाब्रह्मसेविन इहलोके तावन्नष्टाः परदाराभिगमनेनाकीर्तिप्राप्तेः तथा परलोकेऽपि च नष्टाः, किम्भूता इत्याह-'महयामोहतमिसंधयारेऽत्ति महामोह एव तमिस्रान्धकारं-अत्यन्ततमो यत्र स तथा तत्र घोरे-दारुणे, केषु जीवस्थानेषु नष्टा इत्याह-त्रसस्थावरसूक्ष्मवादरेषु समयप्रसिद्धेषु पर्याप्तकापर्याप्तकसाधारणशरीरप्रत्येकशरीरेषु च समयप्रसिद्धेष्वेव तथा अण्डजाः-पक्षिमत्स्यादयः पोतमिव-वस्त्रमिव जरायुवर्जितत्वेन पोतादिव वा-बोधित्यादिव जाताः पोतजा-हस्त्यादयः ते च जरायुः-गर्भवेष्टनं तत्र जाताः। जरायुजा:- मनुष्यादयः ते च रसे-तीमनारनालादौ जाता रसजाः ते च संखेदेन निवृत्ताः संखेदिमा-यूका-1 मत्कुणादयः ते च सम्मूर्छन निर्वृत्ताः सम्मूछिमाः-दर्दुरादयस्ते च उद्भिद्य भुवं जाता उद्भिजाः-खञ्जन-11 कादयः ते च उपपाते भवा औपपातिका-देवनारकास्ते चेति द्वन्द्वोऽतस्तेषु च, एतानेव सङ्ग्रहेणाह-नरक- ॥ 90 ॥ तिर्यग्देवमनुष्येषु जरामरणरोगशोकबहुले परलोके चेति प्रकृतं, कियन्तं कालं यावत्ते तत्र नष्टा भवन्ती 2 5 For Personal & Private Use Only
Page #183
--------------------------------------------------------------------------
________________ त्यच्यते-पल्योपमसागरोपमाणि बहूनीति गम्यते, तथा अनादिकमनवदग्रं अनन्तं, एतदेवाह-'दीहमदति दीर्घाड-दीर्घकालं दीर्घावं वा-दीर्घमार्ग चातुरंतं-चतुर्गतिकं संसारकान्तारं अनुपरिवर्तन्ते जीवा महामोहवशेन सन्निविष्टा अब्रह्मणि येते तथा, 'एसो' इत्यादि पूर्ववदिति ॥ चतुर्थमध्ययनं विवरणतः समाप्तमिति ॥ अथ पश्चमाश्रवाध्ययनम् । अथ पञ्चमं व्याख्यायते-अस्य चैवं पूर्वेण सहाभिसम्बन्धः-अनन्तराध्ययने अब्रह्मस्वरूपमुक्तं, तच्च परिग्रहे सत्येव भवतीति परिग्रहखरूपमत्रोच्यते इत्येवंसम्बन्धस्यास्येदं परिग्रहखरूपप्रतिपादनप्रस्तावनापर|मादिसूत्रम् जंब! इत्तो परिग्गहो पंचमो उ नियमा णाणामणिकणगरयणमहरिहपरिमलसपुत्तदारपरिजणदासीदासभयगपेसहयगयगोमहिसौदृखरायगवेलगसीयासगडरहजाणजुग्गसंदणसयणासणवाहणकुवियधणधन्नपाणभोयणाच्छायणगंधमल्लभायणभवणविहिं चेव बहुविहीयं भरहं णगणगरणियमजणवयपरवरदोणमहखेडकब्बडमडंबसंबाहपट्टणसहस्सपरिमंडियं थिमियमेइणीयं एगच्छत्तं ससागरं भुंजिऊण वसहं अपरिमिय प्र.व्या.16 For Personal & Private Use Only
Page #184
--------------------------------------------------------------------------
________________ __ द्वारे प्रश्नव्याक मणंततण्हमणुगयमहिच्छसारनिरयमूलो लोभकलिकसायमहक्खंधो चिंतासयनिचियविपुलसालो गारव- 5अधर्मर0 श्रीअ पविरल्लियग्गविडवो नियडितयापत्तपल्लवधरो पुप्फफलं जस्स कामभोगा आयासविसूरणाकलहपकंपिभयदेव0 यग्गसिहरो नरवतिसंपूजितो बहुजणस्स हिययदइओ इमस्स मोक्खवरमोत्तिमग्गस्स फलिहभूओ चरिमं परिग्रहवृत्तिः अहम्मदारं (sU0 17) स्वरूपं 'jaMbU'ityAdi, जम्बूरिति शिष्यामन्त्रणं, 'एत्तोत्ति इतश्चतुर्थाश्रवद्वारादनन्तरं परिग्रहणं परिगृह्यत इति । sU0 17 दवा परिग्रहः, इह च परिग्रहशब्दोपादानेऽपि वक्ष्यमाणविशेषणान्यथानुपपत्त्या परिग्रहतरुरिति द्रष्टव्यं, प-1 श्चमस्तु-पञ्चमः पुनराश्रवो भवतीति गम्यते, पञ्चमत्वं चास्य सूत्रक्रमाश्रयणात्, नियमात्-निश्चयेन नान्यः पश्चमत्वमाश्रवाणां मध्ये लभते, कथंभूतोऽसावित्याह-nAnAmaNI'tyAdi, तत्र नानामण्यादिविधिं भारतं वसुधां च भुक्त्वापि या अपरिमिताऽनन्ता तृष्णा अनुगता च महेच्छा सैव मूलं यस्य परिग्रहतरोः स तथेति सम्बन्धः, तत्र नानाविधा ये मणयः-चन्द्रकान्ताद्याः कनकं च-सुवर्ण रत्नानि च-कर्केतनादीनि महाहेपरिमला:-महार्हसुगन्धद्रव्यामोदा ये सपुत्रदारा:-सुतयुक्तकलत्राणि ते च परिजनश्च-परिवारः दासीदासाश्च-चेटीचेटाः भृतकाच-कर्मकराः प्रेष्याश्च-प्रयोजनेषु प्रेषणीयाः हयगजगोमहिषौष्ट्रखराजगवेलकाश्च प्रतीताः शिबिकाश्च-कूटाच्छादितजम्पानविशेषाः शकटानि च-गच्या रथाश्च-प्रतीताः यानानि चगन्त्रीविशेषाः युग्यानि च-वाहनानि गोल्लदेशप्रसिद्धजम्पानविशेषाः स्यन्दनाश्च-रथविशेषाः शयनासनानि ARKARCHASAMAY ॥ 9 For Personal & Private Use Only
Page #185
--------------------------------------------------------------------------
________________ च प्रतीतानि वाहनानि च-यानपात्राणि 'kuviya'tti कुप्यानि च गृहोपस्कराः खटा-तुल्यादयः धनानि चगणिमादीनि धान्यपानभोजनाच्छादनगन्धमाल्यभाजनभवनानि च प्रतीतानीति द्वन्द्वस्ततस्तेषां विधिः-कार्य साध्यमिति तत्पुरुषः अतस्तं चैव बहुविधिक-अनेकप्रकारं, तथा भरतं-क्षेत्रविशेषं नगाः-पर्वताः नगराणिकरवर्जितानि निगमा-वणिजां स्थानानि जनपदा-देशाः पुरवराणि-नगरैकदेशभूतानि द्रोणमुखानि-जलस्थलपथोपेतानि खेटानि-धूलीप्राकारोपेतानि कर्बटानि-कुनगराणि मडम्बानि-दरस्थवसिमान्तराणि संवाहाः- स्थापन्यः पत्तनानि-जलस्थलपथयोरन्यतरयुक्तानि तेषां यानि सहस्राणि तैर्मण्डितं यत्तत्तथा. स्तिमितमेदिनीकं-निर्भयमेदिनीनिवासिजनं एकच्छत्रं एकराजकमित्यर्थः ससागरं समुद्रान्तमित्यर्थः भुक्त्वापरिभुज्य तथा वसुधां-पृथिवीं भरतैकदेशभूतां च भुक्त्वा एतद्भोगेऽपीत्यर्थः "अपरिमियमणंतण्हमणुगयमहेच्छसारनिरयमूलोऽत्ति अपरिमितानन्ता-अत्यन्तानन्ता तृष्णा-प्राप्तार्थसंरक्षणरूपा या चानुगता-सन्तता महती चेच्छा-अप्राप्तार्थाभिलाषरूपा ते एव साराणि-अक्षय्याणि निरयानि-निर्गतशुभफलानि मूलानि-जटा यस्य परिग्रहतरोः अथवा अपरिमिताऽनन्ततृष्णया या अनुगता महेच्छा सारा निरया च-नरकहेतुर्विशिष्टवेगा वा सैव मूलं यस्य स तथा, इह च मकारौ प्राकृतशैलीप्रभवी एवंविधसमासश्चेति, लोभः प्रतीतः कलि:-सङ्ग्रामः कषाया:-क्रोधमानमाया एत एव महान् स्कन्धो यस्य स तथा, इह च कषायग्रहणेऽपि यल्लोभग्रहणं तत्तस्य प्रधानत्वापेक्षं, तथा चिन्ताश्च-चिन्तनानि आयासाश्च-मनाप्रभृतीनां खेदाः ta Bain Education Internas For Personal & Private Use Only
Page #186
--------------------------------------------------------------------------
________________ वृत्तिः प्रश्नव्याक- एव पाठान्तरेण चिन्ताशतान्येव निचिता-निरन्तरा विपुला:-विस्तीर्णा शाला:-शाखा यस्य स तथा, तथा |5अधर्मर0 श्रीअ- 'gArava'tti गौरवाणि-ऋद्ध्यादिष्वादरकरणानि तान्येव 'पविरल्लियत्ति विस्तारवत् अग्रविटप-शाखामध्य- द्वारे भयदेव0 भागाय्यं विस्तारानं वा यस्य स तथा, पाठान्तरे गौरवप्रविरेल्लिताग्रशिखरः, तथा 'नियडितयापत्तपल्लवधरो परिग्रहहानिकृतयः-अत्युपचारकरणेन वश्चनानि मायाकर्माच्छादनार्थानि वा मायान्तराणि ता एव त्वक्पत्रपल्लवा नामानि स्तान् धारयति यः स तथा, पल्लवाश्चेह कोमलं पत्रं, तथा पुष्पं फलं 'जस्स kAmabhoga'tti प्रतीतमेव, तथा ॥ 92 ॥ sU018 'आयासविसूरणाकलहपकंपियग्गसिहरों आयासः-शरीरखेदः विसूरणा-चित्तखेदः कलहो-वचनभण्डनं एत एव प्रकम्पितं-प्रकम्पमानमग्रशिखरं-शिखराग्रं यस्य स तथा, नरपतिसंपूजितो बहुजनस्य हृदयदयित इति च प्रतीतं, अस्य-प्रत्यक्षस्य मोक्षवरस्य-भावमोक्षस्य मुक्तिरेव-निर्लोभतैव मार्गः-उपायो मोक्षवरमुक्तिमार्गः तस्य परिघभूतः-अर्गलोपमो मोक्षविघातक इतियावत् चरममधर्मद्वारं व्यक्तं । अनेन च यादृश इति-2 द्वारमुक्तं, अथ यन्नामेत्युच्यते तस्स य नामाणि इमाणि गोण्णाणि होति तीसं, तंजहा-परिग्गहो 1 संचयो 2 चयो 3 उवचओ 4 निहाणं 5 संभारो 6 संकरो 7 आयरो 8 पिंडो 9 दवसारो 10 तहा महिच्छा 11 पडिबंधो 12 लोहप्पा 13 महद्दी 14 उवकरणं 15 संरक्खणा य 16 भारो 17 संपाउप्पायको 18 कलिकरंडो 19 पवित्थरो ॥ 92 ॥ 20 अणत्थो 21 संथवो 22 अगुत्ती 23 आयासो 24 अविओगो 25 अमुत्ती 26 तण्हा 27 For Personal & Private Use Only e mainelibrary.org
Page #187
--------------------------------------------------------------------------
________________ MERGANAGAR - अणस्थको 28 आसत्ती 29 असंतोसोत्तिविय 30, तस्स एयाणि एवमादीणि नामधेजाणि होति तीस (sU018) तस्य च नामानीमानि गौणानि भवन्ति त्रिंशत्, तद्यथा-परिगृह्यत इति परिग्रहः-शरीरोपध्यादिः परिग्रहणं वा परिग्रहः-स्वीकारः1 संचीयत इति सञ्चयनं वा सञ्चयः 2 एवं चयः 3 उपचयो 4 निधानं 5 सभ्रियते-धार्यते सम्भरणं वा-धारणं सम्भारः 6 सङ्कीर्यते सङ्करणं वा-सम्पिण्डनं सङ्करः 7 एवमादरः8 पिण्डः पिण्डनीय पिण्डनं वा 9 द्रव्यसारो-द्रव्यलक्षणसारः 10 तथा महेच्छा-अपरिमितवाञ्छा 11 प्रतिबन्धः-अभिष्वङ्गः12 लोभात्मा-लोभस्वभावः 13 महती इच्छा, कचित् 'महद्दीति पाठः तत्र 'अई गतौ या-| चने चेति वचनादर्दिः-याचा महती-ज्ञानोपष्टम्भादिकारणविकलवादपरिमाणा अमिहार्दिः 14 उपकरणं -उपधिः 15 संरक्षणा-अभिष्वङ्गवशाच्छरीरादिरक्षणं 16 भारो-गुरुताकरणं 17 सम्पातानां-अनर्थमलीकानामुत्पादकः संपातोत्पादकः 18 कलीनां-कलहानां करण्ड इव-भाजनविशेष इव कलिकरंडः 19 प्रविस्तारो-धनधान्यादिविस्तारः 20 अनर्थः-अनर्थहेतुत्वात् 21 संस्तवः-परिचयः स चाभिष्वङ्गहेतुत्वात्परिग्रहः 22 अगुप्तिः-इच्छाया अगोपनं 23 आयासः-खेदः तद्धेतुत्वात्परिग्रहोऽप्यायास उक्तः, आह च-"वहबंधणमारण [सेहणाउ काओ परिग्गहे नत्थि? / तं jai pariggahucciya jaidhammo to naNu pvNco||1||] [वधबन्धनमारणशिक्षणाः काः परिग्रहे न सन्ति । तथापि yadi parigraha eva tarhi yatidharmo nanu prpnycH||1||] CA For Personal & Private Use Only
Page #188
--------------------------------------------------------------------------
________________ -72 प्रश्नव्याकर0 श्रीअभयदेव. वृत्तिः CONk 5 अधर्म द्वारे । परिग्रहकारकाः परिग्रहफलंच sU0 19 गाहा" अवियोगो-धनादेरत्यजनं 26 अमुक्तिः-सलोभता 26 तृष्णा-धनाद्याकाङ्क्षा 27 अनर्थकः-परमार्थवृत्त्या निरर्थकः 28 आसक्तिः-धनादावासङ्गः 29 असन्तोषः 30 इत्यपि च तस्य-परिग्रहस्य एतानि-प्रत्यक्षाणि एवमादीनि-उक्तप्रकारवन्ति नामधेयानि भवन्ति त्रिंशदिति । अथ ये परिग्रहं कुर्वन्ति तानाह तं च पुण परिग्गहं ममायंति लोभघत्था भवणवरविमाणवासिणो परिग्गहरुती परिग्गहे विविहकरणबुद्धी देवनिकाया य असुरभुयगगरुलविज्जुजलणदीवौदहिदिसिपवणथणियाणवंनियपणवंनियैसिवातियभूतवाइयकंदियमहाकंदियकुहंडपतंगदेवा पिसायभूयजक्खरक्खसकिंनरकिंपुरिसमहोरगगंधव्वा य तिरियवासी पंचविहा जोइसिया य देवा बहस्सतीचंदसूरसुक्कसनिच्छरा राहुधूमकेउबुधा य अंगारका य तत्ततवणिजकणयवण्णा जे य गहा जोइसम्मि चारं चरंति केऊ य गतिरतीया अट्ठावीसतिविहा य नक्खत्तदेवगणा नाणासंठाणसंठियाओ य तारगाओ ठियलेस्सा चारिणो य अविस्साममंडलगती उवरिचरा उड्डलोगवासी दुविहा वेमाणिया य देवा सोहम्मीसाणसणंकुमारमाहिंदबंभलोगलंतकमहासुक्कसहस्सारआणयपाणयआरणाच्चुया कप्पवरविमाणवासिणो सुरगणा गेवेजा अणुत्तरा दुविहा कप्पातीया विमाणवासी महिड्डिका उत्तमा सुरवरा एवं च ते चउब्विहा सपरिसावि देवा ममायंति भवणवाहणजाणविमाणसयणासणाणि य नाणाविहवत्थभूसणा पवरपहरणाणि य नाणामणिपंचवन्नदिव्वं च भायणविहिं नाणाविहकामरूवे वेउविताच्छरगणसंघाते दीवसमुद्दे दिसाओ विदिसाओ चेतियाणि वणसंडे पव्वते य गामनगराणि य आरामुजाणकाण. CCCCCCC ॥ 93 // For Personal & Private Use Only
Page #189
--------------------------------------------------------------------------
________________ णाणि य कूवसरतलागवाविदीहियदेवकुलसभप्पववसहिमाइयाई बहुकाई कित्तणाणि य परिगेण्हित्ता परिग्गहं विपुलदव्वसारं देवावि सइंदगा न तित्तिं न तुहि~ उवलभंति अच्चंतविपुललोभाभिभूतसत्ता वासहरै. क्खुगारवट्टपव्वयकुंडलरुचगवरमाणुसोत्तरकालोदधिलवणसलिलदहपतिरतिकरांजणकसेलदहिमुहवपातुप्पायकंचणकचित्तविचित्तजमकवरसिहरकूडवासी वक्खाराकम्मभूमिसु सुविभत्तभागदेसासु कम्मभूमिसु, जेऽवि य नरा चाउरंतचक्कवट्टी वासुदेवा बलदेवा मंडलीया इस्सरा तलवरा सेणावती इब्भा सेट्ठी रडिया पुरोहिया कुमारा दंडणायगा माडंबिया सत्थवाहा कोडुंबिया अमच्चा एए अन्ने य एवमाती परिग्गहं संचिणंति अणतं असरणं दुरंतं अधुवमणिच्चं असासयं पावकम्मनेम्मं अवकिरियव्वं विणासमूलं वहबंधपरिकिलेसबहुलं अणंतसंकिलेसकारणं, ते तं धणकणगरयणनिचयं पिंडिता चेव लोभघत्था संसारं अतिवयंति सव्वदुक्खसंनिलयणं, परिग्गहस्स य अह्राए सिप्पसयं सिक्खए बहुजणो कलाओ य बावत्तरि सुनिपुणाओ लेहाइयाओ सउणरुयावसाणाओ गणियप्पहाणाओ चउसद्धिं च महिलागुणे रतिजणणे सिप्पसेवं असिमसिकिसिवाणिजं ववहारं अत्थइसत्थच्छरुप्पवा(ग)यं विविहाओ य जोगजुंजणाओ अन्नेसु एवमादिएसु बहूसु कारणसएसु जावजीवं नडिज्जए संचिणंति मंदबुद्धी परिग्गहस्सेव य अट्टाए करंति पाणाण वहकरणं अलियनियडिसाइसंपओगे परदव्वाभिज्जा सपरदाराभिगमणासेवणाए आयासविसूरणं कलहभंडणवे. राणि य अवमाणणविमाणणाओ इच्छामहिच्छप्पिवाससतततिसिया तण्हगेहिलोभघत्था अत्ताणा अणिग्ग वयाओ सउणरुयावसाणाच्छरुपवा(ग)य विवाह पारगहस्सेव य अहापासविसूरणं kala For Personal & Private Use Only
Page #190
--------------------------------------------------------------------------
________________ द्वारे वृत्तिः प्रश्नव्याक- हिया करेंति कोहमाणमायालोमे अकित्तणिजे परिग्गहे चेव होति नियमा सल्ला दंडा य गारवा य कसाया अधर्मर0श्रीअ सन्ना य कामगुणाण्हगा य इंदियलेसाओ सयणसंपओगा सचित्ताचित्तमीसगाई दवाइं अणंतकाई i. भयदेव0 च्छंति परिघेत्तुं सदेवमणुयासुरम्मि लोए लोभपरिग्गहो जिणवरेहिं भणिओ नत्थि एरिसो पासो पडिबंधो परिग्रहास्थि सव्वजीवाणं सव्वलोए (sU019) परलोगम्मि य नट्ठा तमं पविट्ठा महयामोहमोहियमती तिमिसं कारकाः धकारे तसथावरसुहुमबादरेसु पजत्तमपज्जत्तग एवं जाव परियटृति दीहमद्धं जीवा लोभवससंनिविट्ठा । ॥ 14 ॥ परिग्रहएसो सो परिग्गहस्स फलविवाओ इहलोइओ परलोइओ अप्पसुहो बहुदुक्खो महब्भओ बहुरयप्पगाढो फलं च दारुणो कक्कसो असाओ वाससहस्सेहिं मुच्चै, न अवेतित्ता अस्थि हु मोक्खोत्ति, एवमाहंसु नायकुलनंदणो महप्पा जिणो उ वीरवरनामधेजो कहेसी य परिग्गहस्स फलविवागं । एसो सो परिग्गहो पंचमो उ नियमा नाणामणिकणगरयणमहरिह एवं जाव इमस्स मोक्खवरमोत्तिमग्गस्स फलिहभूयो चरिमं अधम्म दारं समत्तं ॥ (sU0 20) तं च पुनः परिग्रहं 'mamAyaMti'tti ममेत्येवं मूविशात् कुर्वन्ति ममायन्ते-खीकुर्वन्ति, शब्दादेराकृतिगणत्वाचायः, लोभग्रस्ता भवनवरविमानवासिन इति च व्यक्तं, परिग्रहरुचयः सन् परिग्रहो रोचते येषां ते माइत्यर्थः, परिग्रहे विविधकरणबुद्धयः-असन्तं परिग्रहं विविधं चिकीर्षव इत्यर्थः, देवनिकायाश्च वक्ष्यमाणा m-1॥94 ॥ मायन्त इति प्रकृतं, असुरा:-असुरकुमाराः भुजगाः-नागकुमाराः गरुडा:-गरुडध्वजत्वात् सुपर्णकुमाराः For Personal & Private Use Only ww.jainelibrary.org
Page #191
--------------------------------------------------------------------------
________________ SAHASRANA 'vija'tti विद्युत्कुमाराः 'jalaNa'tti अग्निकुमाराः 'dIva'tti द्वीपकुमाराः 'उदहित्ति उदधिकुमाराः 'पव-1 'त्ति वायुकुमाराः 'दिसित्ति दिकुमाराः 'paNiya'tti स्तनितकुमाराः एते भवनपतिभेदाः, अणपन्निकाः 1 पणपन्निकाः 2 ऋषिवादिकाः 3 भूतवादिकाः 4 क्रन्दिता 5 महाऋन्दिताः 6 कूष्माण्डाः 7 पतका देवाः 8 एते व्यन्तरनिकायोपरिवर्तिनो व्यन्तरप्रकारा अष्टौ निकाएयाः, एतेषां चासुरादीनां द्वन्द्वः, तथा पिशाचादयोऽष्टौ व्यन्तरभेदाः, तथा तिर्यग्वासिन इति व्यन्तराणां वा विशेषणं, तथा पञ्चविधा ज्योतिष्काश्च देवाः चन्द्रादयः प्रसिद्धा एव तथा बृहस्पतिचन्द्रसूर्यशुक्रशनैश्चराः राहुधूमकेतुबुधाश्च अङ्गारकाश्च एते ग्रहविशेषाः प्रतीता एव तप्ततपनीयकनकवर्णाः-निर्मातेन रक्तवर्णेन च हेना तुल्यवर्णा इत्यर्थः, 'जे य gaha'tti ये चान्ये उक्तव्यतिरिक्ता ग्रहा व्यालकादयो ज्योतिषे-ज्योतिश्चक्रे चार-चरणं चरन्ति-आचरन्ति केतवश्व-14 ज्योतिष्कविशेषाः, किम्भूताः?-गतिरतयः तथा अष्टाविंशतिविधाश्च नक्षत्रदेवगणा:-अभिजिदादयः तथा नानासंस्थानसंस्थिताश्च तारकाः स्थितलेश्या:-अवस्थितलेश्याः अवस्थितदीप्तयो मनुष्यक्षेत्राहिर्व्यवस्थितत्वात्तासां तथा 'चारिणो यत्ति चारिण्यश्च मनुष्यक्षेत्रान्तः सञ्चरिष्णवः, कथम्भूताश्चारिण्यः?अविश्रामा:-अविश्रान्ता मण्डलेन-चक्रवालेन गतिर्यासांता अविश्राममण्डलगतयः उपरिचरा:-तिर्यग्लोकस्योपरितनभागवर्त्तिन्यः, तथा ऊर्दुलोकवासिनो द्विविधा वैमानिकाश्च देवाः कल्पोपपन्नकल्पातीतभेदात्, तत्र कल्पोपपन्ना द्वादशधा, तानाह-sohammI'tyAdi कण्ठ्यं, द्विविधाश्च कल्पातीताः, एतदेवाह-vije' For Personal & Private Use Only
Page #192
--------------------------------------------------------------------------
________________ प्रश्नव्याकर0 श्रीअभयदेव. वृत्तिः अधर्म द्वारे परिग्रहकारकाः परिग्रहफलं च sU0 19. ॥ 95 ॥ त्यादि कण्ठ्यं च, प्रकृतं निगमयन्नाह एवं च ते' इत्यादि कण्ठ्यं । यत्तन्ममायन्ते तदाह-'भवनेऽत्यादि 'saiMdaga'tti एतदन्तं कण्ठ्यं च, नवरं भवनानि-भवनपतिगृहाणि गृहाण्येव वा वाहनानि-गजादीनि यानानि-शकटविशेषाः विमानानि-ज्योतिष्कवैमानिकदेवसम्बन्धिगृहाणि यानविमानानि च-पुष्पकपालकादीनि नानामणीनां सम्बन्धी पश्चवर्णो दिव्यश्च यः स नानामणिपञ्चवर्णदिव्यस्तं च भाजनविधि-भाजनजातं तथा नानाविधानि कामेन-खेच्छया रूपाणि येषां ते तथा विकुर्विता-वस्त्रादिभिः कृतविभूषा येऽप्सरोगणानां सङ्घातास्ते तथा, ततः कर्मधारयोऽतस्तान्नानाविधकामरूपविकुर्विताप्सरोगणसंघातान्, 'चेइयाणित्ति चैत्यवृक्षान् आरामादीनां विशेषः प्राग्वदवगन्तव्यः 'कित्तणाईति कीर्त्यते-संशब्द्यते यैः कारयिता तानि कीर्तनानि-देवकुलादीन्येव तानि च ममायन्ते इति प्रकृतं, ततश्च परिगृह्य परिग्रहं, किम्भूतमित्याह-विपुलद्रव्यसारं-प्रभूतवस्तुप्रधानं 'देवावि saiMdaga'tti सैन्द्रका अपि देवाः, इन्द्रा देवाश्च किल महर्द्धयो वाञ्छितार्थप्राप्तिसमर्था दीर्घायुषश्च भवन्ति न च ते तथाविधा अपि सन्तस्तुष्ट्यादिकं लभन्ते कुतः पुनरितरे इति प्रतिपादनार्थ देवावि सईदगा इत्युक्तमिति, 'न तित्तिं न तुहि उवल bhaMti'tti तृप्ति-इच्छाविनिवृत्तिं तुष्टिंतोषमानन्दं न लभन्ते अपरापरविशेषप्राप्त्याकाङ्काबाधितत्वात्, किम्भूतास्ते इत्याह-अत्यन्तविपुललोभाभिभूता संज्ञा-संज्ञानं येषां ते तथा, वर्षधरेषु-हिमवदादिषु पर्वतेषु इषुकारेषु-धातकीखण्डपुष्करवरद्वीपार्द्धयोः पूर्वापरार्द्धकारिषु दक्षिणोत्तरायतेषु पर्वतविशेषेषु वृत्तपर्वतेषु-शब्दापातिविकटापात्यादिषु वर्तुलविजयाई ॥ 95 ॥ Jain Educationindrabional For Personal & Private Use Only
Page #193
--------------------------------------------------------------------------
________________ पर्वतेष कुण्डले-जम्बूद्वीपादेकादशकुण्डलाभिधानद्वीपान्तर्वतिनि कुण्डलाकारपर्वते रुचकवरे-जम्बूद्वीपात्रयोदशरुचकवराभिधानद्वीपान्तर्वतिनि मण्डलाकारपर्वते तथा मानुषोत्तरे-मनुष्यक्षेत्रावारके मण्डलाकारप-16 वते कालोदधौ-द्वितीयसमुद्रे 'lavaNa'tti लवणसमुद्रे 'salila'tti सलिलासु गङ्गादिमहानदीषु इदपतिषु-नदप्रधानेषु पद्ममहापद्मादिषु महादेषु रतिकरेषु-नन्दीश्वराभिभनाष्टमद्वीपचक्रवालविदिक्चतुष्टयव्यवस्थितेषु चतुर्यु झल्लरीसंस्थितेषु पर्वतेषु अञ्जनकेषु-नन्दीश्वरचक्रवालमध्यवर्त्तिषु पर्वतेषु दधिमुखेषु-अञ्जनकचतुष्टयपार्श्ववर्निपुष्करिणीषोडशमध्यभागवतिषु षोडशखेव पर्वतेषु अवपाता:-येषु वैमानिका देवा अवपतन्ति अवपत्य च मनुष्यक्षेत्रादावागच्छन्ति उत्पाताश्च-येभ्यो भवनपतय उत्पत्य मनुष्यक्षेत्रं समागच्छन्ति ते चानेके तिगिञ्छिकूटादयस्तेषु काश्चनेषु-उत्तरकुरुमध्ये देवकुरुमध्ये च प्रत्येक पश्चानां महादानां प्रत्येकमुभयोः पार्श्वयोः दशसु दशसु सर्वाग्रेण द्विशतीपरिमाणेषु काश्चनमयपर्वतेषु 'cittavicitta'tti निषधाभिधानवर्षधरप्रत्यासन्नयोः शीतोदाभिधानमहानगुभयतटवर्तिनोश्चित्रविचित्रकूटाभिधानयोः पर्वतयोः 'jamagavara'tti नीलवर्षधरप्रत्यासन्नयोः शीताभिधानमहानाभयतटवर्तिनोर्यमकवराभिधानपर्वतयोः शिखरेषु-समुद्रममध्यवर्त्तिगोस्तूपादिपर्वतेषु कूटेषु च-नन्दनवनकूटादिषु वस्तुं शीलं येषां ते वर्षधरादिवासिनो देवा न ल भन्ते तृप्तिमिति प्रक्रमः, तथा-'वक्खाराकम्मभूमीसुत्ति वक्षस्काराः-चित्रकूटादयो विजयविभागकारिणः अकर्मभूमयः-हैमवतादिकभोगभूमयः तासु ये वर्तन्त इति गम्यते, तथा सुविभक्तभागा देशा-जनपदा यासु Jain Education Intematonal For Personal & Private Use Only
Page #194
--------------------------------------------------------------------------
________________ प्रश्नव्याक तासु कर्मभूमिषु-कृष्यादिकर्मस्थानभूतासु भरतादिकासु पञ्चदशपरिमाणासु, किमित्याह-येऽपि च नराश्च- 5अधर्मर0 श्रीअ- तुरन्तचक्रवर्तिनो वासुदेवा बलदेवाः प्रतीताः माण्डलिका-महाराजा ईश्वरा-युवराजादयः भोगिका इत्यन्ये द्वारे भयदेव0 तलवरा:-कृतपट्टबन्धाः राजस्थानीयाः सेनापतयः-सैन्यनायका इभ्या-यावतो द्रव्यस्योत्करेणान्तरितो हस्ती परिग्रहवृत्तिः न दृश्यते तावद्रव्यपतयः श्रेष्ठिन:-श्रीदेवतालङ्कृतशिरोवेष्टनकवन्तो वणिग्नायकाः राष्ट्रिका-राष्ट्रचिन्तानि कारकाः युक्तकाः पुरोहिताः-शान्तिकर्मकारिणः कुमारा-राज्याहीः दण्डनायकाः-तत्रपालाः माडम्बिकाः-प्रत्यन्तरा-1 parigrahaBAjAnaH सार्थवाहा:-प्रतीताः कौटुम्बिका-ग्राममहत्तराः सन्तो ये सेवका अमात्या-राजचिन्तका एते च उक्त-13 फलं च लक्षणा: अन्ये चैवमादयः परिग्रहं सञ्चिन्वन्ति-पिण्डयन्ति, किम्भूतं?-अनन्तं अपरिमाणत्वात् अशरणं A-1 sU0 19पद्भ्यो रक्षणासमर्थत्वात् दुरन्तं पर्यवसानदारुणत्वात् अध्रुवं नावश्यंभाविनमादित्योदयवत् अनित्यं-न नित्यमस्थिरत्वात् अशाश्वतं प्रतिक्षणं विशरारुत्वात् 'pAvakammanemma'nti पापकर्मणां-ज्ञानावरणादीनां मूलं 'avakiriyavvaM'ti जिनागमाञ्जनाचितबुद्धिचक्षुषामवकरणीयं-विक्षेपणीयं त्याज्यमितियावत् विशालमूलं वध|बन्धपरिक्लेशबहुलं अनन्तक्लेशकारणमिति च कण्ठ्यं, नवरं सक्लेशः-चित्ताविशुद्धिः, ते देवादयः तं धनकनसाकरत्ननिचयं पिण्डयन्तश्चैव लोभग्रस्ता संसारमतिपतन्ति अतिव्रजन्ति वा इति व्यक्तं, किम्भूतं?-सर्वदु:-13 खानि सनिलीयन्ते-आश्रितानि भवन्ति यत्र स तथा तं सर्वदुःखसन्निलयनमिति । अथ यथा परिग्रहः ॥ 96 ॥ |क्रियते तदाह-परिग्रहस्यैव चार्थाय शिल्पशतं शिक्षते बहुजन इति कण्ठ्यं, किन्तु शिल्पं-आचार्योपदेश For Personal & Private Use Only
Page #195
--------------------------------------------------------------------------
________________ प्राप्यं चित्रादि कलाश्च-द्विसप्ततिः सुनिपुणा लेखादिकाः शकुनरुतावसानाः-शकुनरुतपर्यवसानाः गणितप्रधाना इति व्यक्तं, तथा चतुःषष्टिं च महिलागुणान्, आलिङ्गनादीनामष्टानां क्रियाविशेषाणां वात्स्यायनाभिहितानां प्रत्येकमष्टभेदत्वाच्चतुःषष्टिमहिलागुणा भवन्तीति, गीतनृत्यादयो वा स्त्रीजनोचिता वात्स्यायनाभिहिताश्चतुःषष्टिरेवेति, तांश्च किंविधान ?-रतिजननानिति प्रतीतं, तथा 'सिप्पसेवं ति शिल्पेन सेवा-वृत्त्यर्थिना राजादीनामवलगनं शिल्पसेवा तां शिक्षते इति सम्बन्धः, तथा 'असिमसिकिसिवाणिज्जति 'असित्ति खड्डाभ्यासं 'masi'tti मषीकृत्यमक्षरलिपिविज्ञानं कृषि-क्षेत्रकर्षणकर्म वाणिज्य-वणिग्व्यवहारं तथा व्यवहारं-विवादच्छेदनं 'atthasatthaIsatthaccharuppagarya'ti अर्थशास्त्रं-अर्थोपायप्रतिपादनं शास्त्रं राजनीत्यादि 'ईसत्थंति इषशास्त्रं धनुर्वेदं त्सरुप्रगतं-क्षरिकादिमुष्टिग्रहणोपायजातं विविधांश्च योगयोजनानबहुप्रकारांश्च वशीकरणादियोगान् परिग्रहाय शिक्षत इति प्रतीतं, तथा अन्येषु एवमादिकेषु-एवंप्रकारेषु बहुषु कारणशतेषु-परिग्रहोपादानहेतुशतेषु अधिकरणभूतेषु प्रवर्त्तमाना इति गम्यं, यावजीवं-आजन्म 'नडिजएऽत्ति बहुवचनार्थत्वादेकवचनस्य नट्यन्ते-विनट्यन्ते, तथा सञ्चिन्वन्ति अबुद्धयो मन्दबुद्धयो वा दुष्टबुद्धियुक्ताः परिग्रहमिति प्रस्तुतं, तथा परिग्रहस्यैव चार्थाय कुर्वन्ति प्राणानां-जीवानां वधकरणं-हननक्रिया, तथा 'अलीकनिकृतिसातिसम्प्रयोगान्' तत्रालीक-मृषावादः निकृति:-अत्यन्तादरकरणेन परवञ्चनं सातिसम्प्रयोगो-विगुणद्रव्यस्य द्रव्यान्तरमीलनेन गुणोत्कर्षभ्रमोत्पादनं 'परदव्वाभिज्झत्ति परधनलोभं dain Education International For Personal & Private Use Only
Page #196
--------------------------------------------------------------------------
________________ प्रश्नव्याकर0 श्रीअभयदेव. वृत्तिः RECECARESORLSASARAMERRORESCA परद्रव्याभिधानं वा, प्रथमान्तत्वं च प्राकृतत्वात्, तथा 'सपरदारगमणंसेवणाए AyAsavisUraNaM'ti खदा- रगमने आयासं-शरीरमनोव्यायाम कुर्वन्तीति प्रकृतं, परदारसेवनायां च विसरणं-अप्राप्तौ मनःखेदं परस्य वा मनःपीडां कुर्वन्तीति, 'कलह भण्डनवैराणि च तत्र कलहो-वाचिकः भण्डनं-कायिक वैरं-अनुशयानुबन्धः, 'अपमानविमाननाः' तत्रापमाननानि-विनयभ्रंशाः विमानना:-कदर्थनाः, किंभूताः सन्तः कुर्वन्तीत्याह-'icchamahicchapivAsasayayatisiya'tti इच्छा-अभिलाषमात्रं महेच्छा-महाभिलाषश्चक्रवादीनामिव ते एव पिपासा-पानेच्छा तया सततं-संततं तृषिता येते तथा, तथा 'तण्हगेहिलोभघत्था' तृष्णाद्रव्याव्ययेच्छा गृद्धिः-अप्राप्ताकाङ्क्षा लोभा-चित्तविमोहनं तैर्ग्रस्ता-अभिव्याता येते तथा 'अत्तणा अणिगहियत्ति आत्मना अनिगृहीता अनिगृहीतात्मान इत्यर्थः कुर्वन्ति क्रोधमानमायालोभानिति कण्ठ्यं, अकीर्तनीयान-निन्दितान्, तथा परिग्रह एव च भवन्ति नियमाच्छल्यानि-मायादीनि त्रीणि दण्डाश्च-दुष्पणिहितमनोवाकायलक्षणाः गौरवाणि च-ऋद्धिरससातगौरवरूपाणि कषायाः संज्ञाश्च प्रतीताः, 'कामगुणाण्हगा यत्ति कामगुणाः-शब्दादयः पञ्च त एव आश्रवाः-आश्रवद्वाराणि च ते च 'इंदियलेसाओऽत्ति इन्द्रियाणि असंवृतानि लेश्याश्चाप्रशस्ता भवन्तीत्यर्थः, तथा 'सयणसंपओगत्ति खजनसंप्रयोगान् इच्छन्तीति सम्बन्धः, सचित्ताचित्तमिश्रकाणि द्रव्याणि अनन्तकानि इच्छन्ति परिग्रहीतुं, तथा सदेवमनुजासुरलोके लोभात्परिग्रहो लोभपरिग्रहो नतु धर्मार्थपरिग्रहो जिनवरैर्भणितः यद्त नास्ति ईदृशः परिग्रहाद्न्यः पाश अधर्म द्वारे परिग्रहकारकाः परिग्रह फलं ca । sU0 19 20 // 97 // For Personal & Private Use Only
Page #197
--------------------------------------------------------------------------
________________ इव पाशो-बन्धनं प्रतिबन्धः-प्रतिबन्धस्थानमभिष्वङ्गाश्रय इत्यर्थः, तथा अस्ति सर्वजीवानां सर्वलोके परि|ग्रह इति गम्यं, अविरतिद्वारेण सूक्ष्माणामपि परिग्रहसंज्ञासद्भावादिति । यथा कुर्वन्तीत्युक्तं, अथ यादृशं फलं परिग्रहो ददाति तदुच्यते-परलोगम्मि यत्ति परलोके च-जन्मान्तरविषये चशब्दादिहलोके च नष्टाः सुगतिनाशात् सत्पथभ्रंशाच 'तमं pavidya'tti अज्ञानमग्नाः 'महयामोहमोहियमईत्ति प्राकृतत्वान्महामोहेन-प्रकृष्टोदयचारित्रमोहनीयेन मोहितमतयः, किम्भूत इत्याह-तमिस्रा-रजनी तद्वदज्ञानादन्धकारो यः स तमिस्रान्धकारस्तत्र, केषु जीवस्थानेषु नष्टा इत्याह-त्रसस्थावरसूक्ष्मबादरेषु 'पजत्तग' इह एवं यावत्करणादिदं दृश्यं 'पजत्तमपजत्तगसाहारणपत्तेयसरीरसु य अण्डजपोतजजरायुजरसजसंसेइमसमुच्छिमौन्भितौववाइएसु य नरगतिरियदेवनगुस्से सु जरामरणरोगसोगबहुलेसु पलिओवमसागरोवमाणि अणाइयं अणवयग्गं दीहमदं cAuraMtasaMsArakatAra'miti, अस्य च व्याख्या चतुर्थाध्ययनवदवसेया, के एवं फलभुजो भ-18 वन्तीत्याह-जीवा 'लोभवससन्निविट्ठा' लोभवशेन परिग्रहे सन्निविष्ठा अभिनिविष्टा इत्यर्थः, 'एसो सो इत्याद्यध्ययननिगमनं व्याख्या चास्य पूर्ववदिति । अधुनाऽऽश्रवपञ्चकनिगमनाय गाथाकदम्बकमाह-एएहिर गाहा, एतैः-अनन्तरोपवर्णितस्वरूपैः पञ्चभिः असंवरैः-प्राणातिपातादिभिराश्रवैः रज इव रजो-जीवस्वरूपोपरञ्जनात्कर्म ज्ञानावरणादि 'अचिणितु' आचित्य आत्मप्रदेशैः सहोपचित्य 'अनुसमयं प्रतिक्षणं चतुर्विधाचतुःप्रकारा देवादिभेदेन गतिः-गतिनामकर्मोदयसम्पाद्यो जीवपर्यायः पर्यन्तो-विभागो यस्य स तथा तं For Personal & Private Use Only
Page #198
--------------------------------------------------------------------------
________________ प्रश्नव्याक ra0 श्रीअ भयदेव0 वृत्तिः ॥ 98 ॥ 'अनुपरिवर्त्तन्ते' परिभ्रमन्ति 'संसार' भवमिति ॥ 1 ॥ 'सव्वाई' गाहा, सर्वगतीनां देवादिसम्बन्धिनीनां प्रस्कन्दा - गमनानि सर्वगतिप्रस्कन्दास्तान् करिष्यन्ति अनन्तकान् - अनन्तान् अकृतपुण्याः - अविहिताश्रवनिरोधलक्षणपवित्रानुष्ठानाः ये च न शृण्वन्ति धर्म- श्रुतरूपं श्रुत्वा च ये प्रमाद्यन्ति-लथयन्ति श्रुतार्थ-संवरात्मकं नानुतिष्ठन्तीत्यर्थः ॥ 2 ॥ 'अणुसिद्धि' गाहा अनुशिष्टमपि - गुरुणोपदिष्टमपि बहुविधं - बहुप्रकारं धर्म्ममिति सम्बन्धः, पाठान्तरेण अनुशिष्टाः- अनुशासिताः बहुविधं यथा भवति मिध्यादृष्टयो नरा अबुद्धयो बद्धनिकाचितकर्माणः, तत्र बद्धं प्रदेशेषु संश्लेषितं निकाचितं दृढतरं बद्धं उपशमनादिकरणानामविषयीकृतमिति भावः शृण्वन्ति केवलमनुवृत्त्यादिना धर्म-श्रुनरूपं न च न पुनः कुर्वन्ति - अनुतिष्ठन्तीति ॥ 3 ॥ 'किं सक्का' गाहा, किं शक्यं कर्त्तुं ?, न शक्यमित्यर्थः, जे इति पादपूरणे यत् - यस्मान्नेच्छथ - नेप्सथ औषधं मुधा - प्रत्युपकारानपेक्षतया दीयमानमिति गम्यं, पातुं आपातुं, किंरूपमौषधमित्याह - जिनवचनं गुणमधुरं विरेचनं त्यागकारि सर्वदुःखानाम् ॥ 4 ॥ पञ्चैव प्राणातिपाताचाश्रवद्वाराणि उज्झित्वा त्यक्त्वा पञ्चैव प्राणातिपातविरमणादिसंवरान् रक्षित्वा - पालयित्वा भावेन - अन्तःकरणवृत्त्या कर्मरजोविप्रमुक्ता इति प्रतीतं, सिद्धानां मध्ये वरा सिद्धिवरा - सकलकर्मक्षयलभ्या भावसिद्धिरित्यर्थः तां अत एव अनुत्तरां - सर्वोत्तम यान्ति- गच्छन्ति ॥ 5 ॥ इति प्रश्नव्याकरणे पञ्चमाध्ययनविवरणं समाप्तम् ॥ 5 ॥ तत्समाप्तौ चाश्रवाध्ययनानां विवरणं समाप्तम् ॥ 5 ॥ -30 For Personal & Private Use Only 5 अधर्मद्वारे परिग्रह कारकाः परिग्रह फलं च sU0 1920 11 86 11
Page #199
--------------------------------------------------------------------------
________________ अथ प्रथमं संवराध्ययनमादितः षष्ठम् ॥ उक्ता आश्रवाः अथ तत्प्रतिपक्षभूतानां संवराणां प्रथममहिंसालक्षणं संवरमभिधातुकामस्तत्प्रस्तावनार्थ शिष्यमामन्येदमाह जंबू!-एत्तो संवरदाराई पंच वोच्छामि आणुपुबीए । जह भणियाणि भगवया सव्वदुहविमोक्खणट्ठाए ॥ 1 ॥ पढम होइ अहिंसा बितियं सच्चवयणंति पन्नत्तं । दत्तमणुन्नाय संवरो य बंभचेरमपरिग्गहत्तं c॥ 2 ॥ तत्थ पढम अहिंसा त्स्थाव्र्स्व्व्भूय्खेम्क्री। तीसे सभावणाओ किंची वोच्छं गुणुदेसं ॥ 3 ॥ ताणि उ इमाणि सुव्वय! महव्वयाई लोकहियसव्वयाई सुयसागरदेसियाई तवसंजममहव्वयाई सीलगुणवरव्वयाई सच्चज्जवव्वयाई नरगतिरियमणुयदेवगतिविवजकाई सव्वजिणसासणगाई कम्मरयविदारगाई भवसयविणासणकाई दुहसयविमोयणकाई सुहसयपवत्तणकाई कापुरिसदुरुत्तराई सप्पुरिसनिसेवियाइं निव्वाणगमणसग्गप्पणायकाई संवरदाराई पंच कहियाणि उ भगवया ॥ तत्थ पढम अहिंसा जा सा सदेवमणुयासुरस्स लोगस्स भवति दीवो ताणं सरणं गती पइट्ठा निव्वाणं 1 निव्वुई 2 समाही 3 सत्ती 4 कित्ती 5 कंती 6 रती य 7 विरती य 8 सुयंगतित्ती 9-10 दया 11 विमुत्ती 12 खन्ती 13 सम्मत्ताराहणा 14 महंती 15 बोही 16 बुद्धी 17 धिती 18 समिद्धी 19 रिद्धि 20 विद्धी 21 ठिती 22 VARAOSAS For Personal & Private Use Only
Page #200
--------------------------------------------------------------------------
________________ प्रश्नव्याकर.श्रीअभयदेव. वृत्तिः 1 संवर द्वारे अहिंसानामानि अहिंसाकारकाः sU021 ॥ 99 ॥ पुट्ठी 23 नंदा 24 भद्दा 25 विसुद्धी 26 लद्धी 27 विसिदिट्ठी 28 कल्लाण 19 मंगल 30 पमोमो 31 विभूती 32 रक्खा 33 सिद्धावासो 34 अणासवो 35 केवलीण ठाणं 36 सिध 37 समिई 38 सील 39 संजमो 40 ति य सीलपरिषरो 41 संवरो 42 य गुत्सी 43 ववसाओ 44 उस्सओ 45 जनी 46 आयतणं 47 जतण 48 मप्पमातो 49 अस्सासो 50 वीसासो 51 अभओ 52 सब्यस्सवि अमाधाओ 53 चोक्ख 54 पवित्ता 55 सूती 56 पूया 57 विमल 58 पभासा 59 य निम्मलतर 60 ति एवमादीणि निययगुणनिम्मियाई पजवनामाणि होति अहिंसाए भगवतीए (सूत्रं 21) एसा सा भगवती अहिंसा जा सा भीयाण विव सरणं पक्खीणं पिव गमणं तिसियाणं पिव सलिलं खुहियाणं पिव असणं समुदमझे व पोतवहणं चउप्पयाणं व आसमपयं दुहटियाणं च ओसहिबल अडवीमज्झे विसत्थगमणं एत्तो विसितरिका अहिंसा जा सा पुढविजल अमणिमारुपवणस्सैबीजहरित जलचरथलचरखहचरतसथावरसब्वभूयखेमकरी एसा भगवती अहिंसा जा सा अपरिमियनाणदसणधरेहि सीलगुणविणयतवसंयमनायकेहिं तिथंकरहिं सम्धजगजीववच्छलेहिं तिलोगमहिएहिं जिणचंदेहिं सुटु दिवा ओहिजिणेहिं विण्णाया उज्जुमतीहिं विदिट्ठा विपुलमतीहिं विविदिता पुवधरेहिं अधीता वेउब्बीहिं पतिन्ना आभिणिजोहियनाणीहिं सुयमाणीहिं मणपज्जवनाणीहिं केवलनाणीहिं आमोसहिपत्तेहिं खेलोसहिपत्तेहिं जल्लोसहिपत्तेहिं विष्पोसहिपत्तेहिं सब्बोसहिपत्तेहिं बीजबुद्धीहिं कुलुबुद्धीहिं पदाणुसारीहि संभिन्नसोतेहिं सुयधरेहिं मणबलिएहिं वयबलिएहिं कायवलिएहिं 22 ARREARS ॥ 99 // For Personal & Private Use Only
Page #201
--------------------------------------------------------------------------
________________ नाणबलिएहिं दंसणबलिएहिं चरित्तबलिएहिं खीरासवेहि मधुमासयहि सप्पियासवेहिं अक्खीणमहाणसिएहि चारणेहिं विजाहरेहिं चउत्थभत्तिएहिं एवं जाब छम्मासमत्तिएहि उक्खित्तचरएहिं निक्खित्तंचरएहिं अंतचरएहिं पंतचरएहिं लूहचरएहिं समुदाणचरएहिं अन्नैलाएहिं मोणचेरएहिं संसहकप्पिएहिं तज्जायसंसहकप्पिएहिं उवमिहिएहिं सुद्धेसणिएहि संखादत्तिएहिं दिलाभिएहिं अदिहलाभिएहि पुट्ठलाभिएहिं आयेबिलिएहिं पुरिमड्डिएहिं एक्कासणिएहिं निबितिएहिं भिन्नपिंडवाईएहिं परिमियपिंडवाइएहिं अंतहिआरेहिं 4ताहारेहिं अरसाहारेहिं बिरसाहारेहिं लूहाहारेहि सुच्छाहारेहिं अंतजीविहि पंतजीविहिं लहजीविहिं तुच्छजीवीहिं उवसंतजीवीहिं पसंतजीविहिं विवित्तजीवीहिं अखीरमहुसप्पिएहिं अमेजमसासिएहिं ठाणाइएहिं पडिमंठाईहिं ठाणुकडिएहिं वीरासणिएहिं णेसजिएहिं डंडाइएहिं लगेडसाईहि एगपसिगेहिं आयावएहि अप्पावएहिं अणिट्ठभएहिं अकंडुयएहिं धुतकेसमंसुलोममखेहिं सव्वगायपडिकम्मविप्पमुक्केहि समणुचिना सुयधरविदितत्थकायबुद्धीहिं धीरमतिबुद्धिणो ये जे ते आसीविसउग्गतेयकप्पा निच्छयववसायपजत्तकयमतीया णिचं सज्झायज्झाणाणुबद्धधम्मज्झाणा पंचमहव्ययचरित्तजुत्ता समिता समितिसु समितपावा छव्विहजगवच्छला निच्चमप्पमत्ता एएहिं अन्नेहि य जा सा अणुपालिया भगवती इमं च पुढविदगागणिमारुयतरुगणतसथावरसवभूयसंयमदयद्वयाते सुद्धं उञ्छं गवेसियव्वं अकतमकारिमणाहूयमणुदिई अकीयकडं नवहि य कोडिहिं सुपरिसुद्धं दसहि य दोसेहिं विप्पमुक्कं उग्गमउप्पायणेसणासुद्धं ववगयचुयचावियच AAAAA For Personal & Private Use Only
Page #202
--------------------------------------------------------------------------
________________ 1 संवर प्रश्नव्याकर0श्रीअभयदेव. वृत्तिः द्वारे अहिंसाकारकाः sU0 22 ॥ 10 ॥ त्तदेहं च फासुयं च न निसज्जकहापओयणक्खासुओवणीयंति न तिगिच्छामंतमूलभेसज्जकजहेउं न लक्खणुप्पायसुमिणजोइसनिमित्तकहकप्पउत्तं नवि डंभणाए नवि रक्खणाते नवि सासणाते नवि दंभणरक्षणसासणाते भिक्खं गवेसियव्वं नवि वंदणाते नवि माणणाते नवि पूयणाते नवि वंदणमाणणपूयणाते भिक्खं गवेसियव्वं नवि हीलणाते नवि निंदणाते नवि गरहणाते नवि हीलणनिंदणगरहणाते भिक्खं गवेसियव्वं नवि भेसणाते नवि तजणाते नवि तालणाते नवि भेसणतजणतालनाते भिक्खं गवेसियव्वं नवि गारवेणं नवि कुहणयाते नवि वणीमयाते नवि गारवकुहवणीमयाए भिक्खं गवेसियव्वं नवि मित्तयाए नवि पत्थणाए नवि सेवणाए नवि मित्तपत्थणसेवणाते भिक्खं गवेसियव्वं अन्नाए अगढिए अदुढे अदीणे अविमणे अकलुणे अविसाती अपरितंतजोगी जयणघडणकरणचरियविणयगुणजोगसंपउत्ते भिक्खू भिक्खेसणाते निरते, इम च णं सव्वजीवरक्खणदयट्ठाते पावयणं भगवया सुकहियं अत्तहियं पच्चाभावियं आगमेसिभदं सुद्धं नेयाउयं अकुडिलं अणुत्तरं सव्वदुक्खपावाण विउसमणं (sU0 22) तस्स इमापंच भावणातो पढमस्स वयस्स होति पाणातिवायवेरमणपरिरक्खणट्टयाए पढमं ठाणगमणगुणजोगजुंजणजुगंतरनिवातियाए दिहिए इरियव्वं कीडपयंगतसथावरदयावरण निच्चं पुप्फफलतयपवालकंदमूलदगमट्टियबीजहरियपरिवज्जिएण संमं, एवं खलु सव्वपाणा न हीलियब्वा न निंदियब्वा नगरहियव्वा न हिंसियव्वा न छिदियब्वा न भिदियव्वा न वहेयब्वान भयं दुक्खं च किंचिलब्भा पावेउं एवं ईरियासमितिजोगेण भावितो भवति अंतरप्पा asaba ॥ 10 ॥ dain Education International For Personal & Private Use Only www.janelibrary.org
Page #203
--------------------------------------------------------------------------
________________ लमसंकिलिट्ठनिव्वणचरित्तभावणाए अहिंसए संजए सुसाहू, बितीयं च मणेण पावएणं पावकं अहम्मियं दारुणं निस्संसं वहबंधपरिकिलेसबहुलं भयमरणपरिकिलेससंकिलिटुं न कयावि मणेण पावतेणं पावगं किंचिविझायव्वं एवं मणसमितिजोगेण भावितो भवति अंतरप्पा असबलमसंकिलिट्टनिव्वणचरित्तभावणाए अहिंसए संजए सुसाहू, ततियं च वतीते पावियाते पावकं न किंचिवि भासियव्वं एवं वतिसमितिजोगेण भावितो भवति अंतरप्पा असबलमसंकिलिट्ठनिव्वणचरित्तभावणाए अहिंसओ संजओ सुसाहू, चउत्थं आहारएसणाए सुद्धं उञ्छं गवेसियव्वं अन्नाए अगढिते अदुढे अदीणे अकलुणे अविसादी अपरितंतजोगी जयणघडणकरणचरियविणयगुणजोगसंपओगजुत्ते भिक्खू भिक्खेसणाते जुत्ते समुदाणेऊण भिक्खचरियं उंछं घेत्तूण आगतो गुरुजणस्स पासं गमणागमणातिचारे पडिक्कमणपडिक्कंते आलोयणदायणं च दाऊण गुरुजणस्स गुरुसंदिवस वा जहोवएस निरइयारं च अप्पमत्तो, पुणरवि अणेसणाते पयतो पडिक्कमित्ता पसंते आसीणसुहनिसन्ने मुहुत्तमेत्तं च झाणसुहजोगनाणसज्झायगोवियमणे धम्ममणे अविमणे सुहमणे अविग्गहमणे समाहियमणे सद्धासंवेगनिजरमणे पवतणवच्छलभावियमणे उढेऊण य पहढतजहारायणियं निमंतैत्ता य साहवे भावओ य वीण्णे य गुरुजणेणं उपविढे संपमज्जिऊण ससीसं कायं तहा करतलं अमुच्छिते अगिद्धे अगढिए अगरहिते अणज्झोववण्णे अणाइले अलुद्धे अणत्तट्टिते असुरसुरं अचवचवं अदुतमविलंबियं अपरिसाडि आलोयभायणे जयं पयत्तेण ववगयसंजोगमणिंगालं च विगयधूमं अक्खोवंजणाणुलेवणभूयं संजमजायामायानिमित्तं dain Education International For Personal & Private Use Only
Page #204
--------------------------------------------------------------------------
________________ 1 संवर द्वारे प्रश्नव्याकर0 श्रीअभयदेव. वृत्तिः प्रथमव्रत भावना sU023 ॥ 101 ॥ संजमभारवहणट्टयाए भुंजेजा पाणधारणट्टयाए संजएण समियं एवं आहारसमितिजोगेण भाविओ भवति अंतरप्पा असबलमसंकिलिनिव्वणचरित्तभावणाए अहिंसए संजए सुसाहू, पंचमं आदाननिक्खेवणसमिई पीढफलगसिज्जासंथारगवत्थपत्तकंबलदंडगरयहरणचोलपट्टगमुहपोत्तिगपायपुञ्छणादी एयंपि संजमस्स उववूहणट्टयाए वातातवदंसमसगसीयपरिरक्खणट्टयाए उवगरणं रागदोसरहित परिहरितवं संजमेणं निच्च पडिलेहणपप्फोडणपमजणाए अहो य राओ य अप्पमत्तेण होइ सययं निक्खियब्वं च गिण्हियव्वं च भायणभंडोवहिउवगरणं एवं आयाणभंडनिक्खेवणासमितिजोगेण भाविओ भवति अंतरप्पा असबलमसंकिलिट्ठनिधणचरित्तभावणाए अहिंसए संजते सुसाहू, एवमिण संवरस्स दारं सम्म संवरियं होति सुप्पणिहिये इमेहिं पंचहिवि कारणेहिं मणक्यणकायपरिरक्खिएहिं णिच् आमरणंतं च एस जोगो णेयव्वो धितिमया मतिमया अणासवो अकलुसो अच्छिद्दो असंकिलिट्ठी सुद्धो सम्वजिणमणुन्नातो, एवं पढमं संवरदार फासियं पालियं सोहियं तिरिय किट्टियं आराहियं आणाते अणुपालियं भवति, एयं नायमुणिणा भगवया पन्नविय परूवियं पसिद्धं सिद्धं सिद्धवरसासणमिणं आपवितं सुदेसित पसत्थं पढम संकरदारं समत्तं तिबेमिः ॥ 1 ॥ (sU0 23) 'जंबुसि हे जम्बू! 'एत्तो' गाहा इत-आश्रवद्वारभणनानन्तरं संवरण संवरः-कर्मणामनुपादानं तस्य द्वाराणीव द्वाराणि-उपायाः संवरद्वाराणि पश्च वक्ष्यामि भणियामि आनुपूआ-प्राणातिपातविरमणादिक्रमेण ॥ 101 ॥ For Personal & Private Use Only
Page #205
--------------------------------------------------------------------------
________________ यथा भणितानि भगवता-श्रीमन्महावीरवर्द्धमानस्वामिना, अविपर्ययमात्रणेह साधम्य न तु युगपत्सकलसंशयव्यवच्छेदसर्वखभाषानुगामिभाषादिभिरतिशयैरिति, सर्वदाखविमोक्षणार्थमिति ॥ 1 ॥ पढम' गाहा, प्रथमं संवरद्वारं भवति अहिंसा द्वितीयं सत्य वचनमित्येवंभूतनामक प्रज्ञप्त-प्ररूपितं दत्त-वितीर्णमशनादि अनुज्ञातं-भोग्यतयैव वितीर्ण पीठफलकावग्रहादि न त्वंशनादिवद्दत्तं ग्राह्यमिति शेषः, 'संवरोत्ति दत्तानुज्ञातग्रहणलक्षणस्तृतीयः संवर इत्यर्थः, इदं च संवरंशब्द विना गाथापश्चाई प्रसिद्धलेक्षणं भवति, न च संवरशब्दवर्जिता काचिद्वाचनोपलभ्यते, तथा ब्रह्मचर्य अपरिग्रहत्त्वं च चतुर्थपञ्चमी संवराविति ॥ 2 ॥ 'तत्थ' गाहा, तत्र-तेषु पञ्चसु मध्ये प्रथम संवरद्वारमाहिसा 'तसथावरसंव्वभूयखेमकरित्ति सस्थावराणां सर्वेषां भूतानां क्षेमकरणशीला तस्या अहिंसायाः संभावनायास्तु-भावनापञ्चकोपेताया एव 'किंचित्ति |किश्चनाल्पं वक्ष्ये गुणोद्देश-गुणदेशमिति । सम्प्रति सविशेषणमनन्तरोदितमेवार्थ गोनाह-ताणि उत्ति यानि संवरशब्देनाभिहितानि तानि पुनरिमानि-वक्ष्यमाणानि, हे सुव्रत!-शोभनव्रत! जंबूनामन्! महा|न्ति-करणत्रययोगत्रयेण यावजीवतया सर्वविषयनिवृत्तिरूपत्वात् अणुव्रतापेक्षया बृहन्ति व्रतानि-नियमा महाव्रतानि 'लोए धीअव्वयाईति लोके धृतिदानि-जीवलोकचित्तवास्थ्यकारीणि व्रतानि यानि तानि तथा, वाचनान्तरे-'loyahiyasavvayAI'ti तंत्र लोकाय हितं सर्व ददति यानि तानि, श्रुतसोगरे देशितानि यानि तानि तथा, तथा तपः-अनशनादि पूर्वकर्मनिर्जरणफलं संयमः-पृथिव्यादिसंरक्षणलक्षणोऽभिनवक For Personal & Private Use Only
Page #206
--------------------------------------------------------------------------
________________ raEECH वृत्तिः प्रश्नव्याक समानुपादानफलस्तद्रूपाणि व्रतानि तपःसंयमयोर्वा नास्ति व्यय:-क्षयो येषु तानि तपःसंयमाव्ययानि, तथा ra0 श्रीअ शीलं-समाधानं गुणाश्च-विनयादयः तैर्वराणि-प्रधानानि यानि व्रतानि तानि शीलगुणवरव्रतानि शीलगुभयदेव0 णवराव्ययानि वा अथवा शीलस्य गुणवराणां च-वरगुणानां व्रजः-समुदायो येषु तानि शीलगुणवरव्रजानि, तथा सत्यं-मृषावादवर्जनं आर्जवं-मायावर्जनं तत्प्रधानानि व्रतानि यानि तानि तथा सत्यार्जवाव्ययानि |वा, तथा नरकतिर्यग्मनुजदेवगतीविवर्जयन्ति-मोक्षप्रापकतया व्यवच्छेदयन्ति यानि तानि तथा, सर्जिनैः ॥ 102 ॥ शिष्यन्ते-प्रतिपाद्यन्ते यानि तानि सर्वजिनशासनानि तान्येव कप्रत्यये सर्वजिनशासनकानि, कर्मरजो वि दारयन्ति-स्फोटयन्ति यानि तानि तथा, भवशतविनाशनकानि अत एव दुःखशतविमोचनकानि सुखशतप्रवर्तकानीति च कण्ठ्यं, कापुरुषैः दुःखेनोत्तीर्यन्ते-निष्ठां नीयन्त इति कापुरुषदुरुत्तराणि, सत्पुरुषनिषेवितानि, वाचनान्तरे ऽसप्पुरिसतीरियाईति सत्पुरुषप्राप्ततीराणीत्यर्थः, इह च पुरुषग्रहः स्त्रीणामुपलक्षणमिति न तन्निषेधोऽत्र प्रतिपत्तव्यः, बहु चेह वाच्यं तच ग्रन्थान्तरेभ्योऽवसेयं, 'णिवाणगमणमग्गसग्गपणायगाईति निवांणगमने मार्ग इव मार्गों यानि तानि तथा खर्गे च देहिनं प्रणयन्ति-नयन्ति यानि तानि तथा, कचित् 'सग्गपयाणगाईति पाठः तत्र खर्गे गन्तव्ये प्रयाणकानीव-गमनानीव यानि तानि खर्गप्रयाणकानि, ततः कर्मधारयः, अथ महाव्रतसंज्ञितानां संवरद्वाराणां परिमाणमाह-संवरद्वाराणि पश्च, एतेषामेव शिष्टप्रणेतृकत्वमाह-कथितानि तु भगवता-अभिहितानि पुनरेतानि भगवता-श्रीमन्महावीरेण अतः श्रद्धेयानि भ 1 संवर द्वारे अहिंसाया नामानि कारका भावनाश्च sU0 23 ka ॥ 102 // For Personal & Private Use Only Tanelibrary.org
Page #207
--------------------------------------------------------------------------
________________ 54RSHAGRA-90% वन्तीति भाव इति प्रथमसंवराध्ययनप्रस्तावना । अथ प्रथमसंवरनिरूपणायाह-'तत्थेऽत्यादि, तत्र-तेषु पचसु संवरद्वारेषु मध्ये प्रथम-आद्यं संवरद्वारमहिंसा, किंभूता?-या सा सदेवमनुजासुरस्य लोकस्य भवति, 'दीवोत्ति द्वीपो दीपो वा यथाऽगाधजलधिमध्यमग्नानां खैरं श्वापदकदम्बकदर्थितानां महोमिमालामध्यमानगात्राणां त्राणं भवति द्वीपः प्राणिनां एवमियमहिंसा संसारसागरमध्यमधिगतानां व्यसनशतश्वापदपीडितानां संयोगवियोगवीचिविधुराणां त्राणं भवति, तस्याः संसारसागरोत्तारहेतुत्वात् इति अहिंसा द्वीप उक्तः, यथा वा दीपोऽन्धकारनिराकृतहकप्रसराणां हेयोपादेयार्थहानोपादानविमूढमनसां तिमिरनिकरनिराकरणेन प्रवृत्त्यादिकारणं भवत्येवमहिंसा ज्ञानावरणादिकर्मतमिस्रस्रंसनेन विशुद्धबुद्धिप्रभापटलप्रवर्त्तनेन प्रवृत्त्यादिकारणत्वाद्दीप उक्ता, तथा त्राणं खपरेषामापदः संरक्षणात् तथा शरणं तथैव सम्पदः सम्पादकत्वात् गम्यते-श्रेयोऽर्थिभिराश्रीयते इति गतिः प्रतिष्ठन्ति-आसते सर्वगुणाः सुखानि वा यस्यां सा प्रतिष्ठा तथा निर्वाणं-मोक्षस्तद्धेतुत्वात् निर्वाणं तथा निवृत्तिः-खास्थ्यं समाधिः-समता शक्तिः शक्तिहेतुत्वात् शान्तिआ-द्रोहविरतिः कीर्तिः ख्यातिहेतुत्वात् कान्तिः कमनीयताकारणत्वात् रतिश्च रतिहेतुत्वात् विरतिश्च-निवृत्तिः पापात् श्रुतं-श्रुतज्ञानमङ्ग-कारणं यस्याः सा श्रुताङ्गा, आह च-"पढमं नाणं तओ दए". त्यादि, तृप्तिहेतुत्वात्तृप्तिः, ततः कर्मधारयः, 10, तथा दया-देहिरक्षा तथा विमुच्यते प्राणी सकलबन्धनेभ्यो यया सा विमुक्तिः तथा क्षान्ति:-क्रोधनिग्रहस्तजन्यत्वादहिंसाऽपि क्षान्तिरुक्ता सम्यक्त्वं-सम्यग्बोधिरूपमा For Personal & Private Use Only
Page #208
--------------------------------------------------------------------------
________________ प्रश्नव्याकर0 श्रीअभयदेव0 वृत्तिः ॥ 103 ॥ SASTROCESSAMACHAR राध्यते यया सा सम्यक्त्वाराधना 'mahaMti'tti सर्वधर्मानुष्ठानाना बृहती, आह च-"एक चिय एत्थ वयं नि- 1 संवर द्दिटुं जिणवरेहिं सव्वेहिं । पाणातिवायविरमणमवसेसा तस्स रक्खट्ठा ॥ 1 ॥ " [एकमेवात्र व्रतं निर्दिष्टं द्वारे जिनवरैः सर्वैः । प्राणातिपातविरमणमवशेषाणि तस्य रक्षार्थम् ॥ 1 ॥ ] बोधिः-सर्वज्ञधर्मप्राप्तिः अहिंसारूप- अहिंसाया त्वाच तस्याः अहिंसा बोधिरुक्ता, अथवा अहिंसा-अनुकम्पा सा च बोधिकारणमिति बोधिरेवोच्यते, बोधि- नामानि के कारणत्वं चानुकम्पायाः 'aNukaMpa'kAmaNijjarabAlatave दाणविणयविन्भंगे । संजोगविप्पजोगे वसणसवै कारका द्द्द्दिस्कारे॥1॥[अनुक्म्पाऽकाम्निर्ज्राबाल्त्पोदान्विन्य्विभ्न्ग्गाः । संयोगविप्रयोगी व्यसनोत्सवर्द्धिस- भावनाश्च त्काराः॥1॥] इति वचनादिति, तथा बुद्धिसाफल्यकारणत्वादुद्धिः, यदाह-"बावत्तरिकलाकुसला पंडि sU023 यपुरिसा अपंडिया चेव । सव्वकलाणं पवरं जे धम्मकलं न याति ॥ 1 ॥ " [द्वासप्ततिकलाकुशलाः पण्डितपुरुषाः अपण्डिताश्चैव । सर्वकलानां प्रवरां ये न. धर्मकलां जानन्ति ॥ 1 ॥ ] धर्मश्चाहिंसैव, धृतिः-चित्तदाय तत्परिपालनीयवादस्या धृतिरेवोच्यते, समृद्धिहेतुत्वेन समृद्धिरेवोच्यते, एवं ऋद्धिः 20, वृद्धिः, तथा साद्यपर्यवसितमुक्तिस्थितेहेतुत्वात्स्थितिः, तथा पुष्टिः पुण्योपचयकारणत्वात् , आह च-"पुष्टिः पुण्योपचयः" नन्दयति-समृद्धिं नयतीति नन्दा, भदन्ते-कल्याणीकरोति देहिनमिति भद्रा, विशुद्धिः पापक्षयोपायत्वेन * जीवनिर्मलताखरूपत्वात्, आह च-"शुद्धिः पापक्षयेण जीव निर्मलता" तथा केवलज्ञानादिलब्धिनिमित्त- ॥ 103 ॥ त्वाल्लब्धिः, विशिष्टदृष्टि:-प्रधानं दर्शनं मतमित्यर्थः, तदन्यदर्शनस्याप्राधान्याद्, आह च-किंतीए पढियाए ? For Personal & Private Use Only
Page #209
--------------------------------------------------------------------------
________________ पयकोडीए पलालभूयाए । जत्थेत्तियं न नायं परस्स पीडा न कायव्वा ॥ 1 ॥ ' [किं तया पठितया पदकोट्या प्लाल्भूत्या। यत्रेयत् न ज्ञातं परस्य पीडा न कर्त्तव्या ॥ 1 ॥ ] कल्याणं कल्याणप्रापकत्वात् मङ्गलं दुरितोपशाशान्तिहेतुत्वात् 30, प्रमोदः प्रमोदोत्पादकत्वात् विभूतिः सर्वविभूतिनिबन्धनत्वात् रक्षा जीवरक्षणखभावत्वात VIsiddhyAvAsaH मोक्षवासनिबन्धनत्वात् अनाश्रवः कम्मबन्धनिरोधोपायत्वात् केवलिनां स्थानं केवलिनामहिं8सायां व्यवस्थितत्वात् 'सिवसमितिसीलसंजमोत्ति ये शिवहेतुत्वेन शिवं समितिः-सम्यकप्रवृत्तिस्तद्रूपत्वा दहिंसा समितिः शीलं-समाधानं तद्रूपत्वाच्छीलं संयमो-हिंसात उपरमः इतिः-उपप्रदर्शने चः समुच्चये 40, 'सीलपरिघरोऽत्ति शीलपरिगृहं-चारित्रस्थानं संवरश्च प्रतीतः गुप्ति:-अशुभानां मनाप्रभृतीनां निरोधः विशि-I BSTo'vasAyo-निश्चयो व्यवसायः उच्छ्रयश्च-भावोन्नतत्वं यज्ञो-भावतो देवपूजा आयतनं-गुणानामाश्रयः य जन-अभयस्य दानं यतनं वा-प्राणिरक्षणं प्रयत्न:-अप्रमादःप्रमादवर्जनं आश्वासः-आश्वासनं प्राणिनामेव 50 विश्वासो-विश्रंभः 'अभौऽत्ति अभयं सर्वस्यापीति प्राणिगणस्य 'अमाघातः' अमारिः चोक्षपवित्रा एकार्थशब्दद्वयोपादानात् अतिशयपवित्रा शुचि:-भावशौचरूपा, आह च-"सत्यं शौचं तपः शौचं, शौचमिन्द्रियनिग्रहः । सर्वभूतदया शौचं, जलशौचं च पञ्चमम् ॥ 1 ॥ " इति, पूता-पवित्रा पूजा वा भावतो देवताया अर्चनं विमलः प्रभासा च तन्निबन्धनत्वात् 'nimmalayara'tti निर्मलं जीवं करोति या सा तथा अतिशयेन वा निर्मला निर्मलतरा 60, इतिः नाम्नांसमाप्तौ, एवमादीनि-एवंप्रकाराणि निजकगुणनिर्मितानि यथार्थानीत्यर्थः, Jain Education Internal oral For Personal & Private Use Only
Page #210
--------------------------------------------------------------------------
________________ वृत्तिणावहायोगमनं हिता देहिनामरणमित्यत्राश्वासिका देहिनासायाः प्रश्नव्याकात एवाह-पर्यायनामानि-तत्तद्धर्माश्रिताभिधानानि भवन्त्यहिंसायाः भगवत्या इति पूजावचनं, एषा भग 1 संवर ra0 श्रीअवत्यहिंसा या सा भीतानामिव शरणमित्यत्राश्वासिका देहिनामिति गम्यं, 'पक्खीणंपिव गमणं ति पक्षिणा द्वारे । भयदेव0 मिव विहायोगमनं हिता देहिनामिति गम्यं, एवमन्यान्यपि षट् पदानि व्याख्येयानि, किं भीतादीनां शर-4 अहिंसाया लणादिसमैव सा?, नेत्याह-एत्तोत्ति एतेभ्यः-अनन्तरोदितेभ्यः शरणादिभ्यो विशिष्टतरिका-प्रधानतरा नामानि अहिंसा हिततयेति गम्यते, शरणादितो हितमनैकान्तिकमनात्यन्तिकं च भवति अहिंसातस्तु तद्विपरीतं कारका ॥ 104 ॥ मोक्षावाप्तिरिति, तथा 'जा सा' इत्यादि याऽसौ पृथिव्यादीनि च पञ्च प्रतीतानि बीजहरितानि च-वनस्प भावनाश्च |तिविशेषाः आहारार्थत्वेन प्रधानतया शेषवनस्पते देनोक्ताः जलचरादीनि च प्रतीतानि यानि त्रसस्थाव sU023 राणि सर्वभूतानि तेषां क्षेमकरी या सा तथा, एषा-एषैव भगवती अहिंसा नान्या, यथा लौकिकैः कहल्पिता-'कुलानि तारयेत् सप्त, यत्र गौर्वितृषीभवेत् । सर्वथा सर्वयत्नेन, भूयिष्ठमुदकं कुरु ॥ 1 ॥ इह गो-BI विषये या दया सा किल तन्मतेनाहिंसा, अस्यां च पृथिव्युदकपूतरकादीनां हिंसाऽप्यस्तीत्येवंरूपा न सम्यगहिंसेति ॥ अथ यैरियमुपलब्धा सेविता च तानाह-'जा सेत्यादि अपरिमितज्ञानदर्शनधरिति कण्ठ्यं, शीलं-समाधानं तदेव गुणः शीलगुणः तं विनयतपःसंयमाश्च नयन्ति-प्रकर्ष प्रापयन्ति येते तथा तैस्तीर्थकरैः-द्वादशाङ्गप्रणायकैः सर्वजगद्वत्सलैः त्रिलोकमहितैरिति च कण्ठ्यं, कैरेवंविधैः किमित्याह-जिन ॥ 104 ॥ चन्द्रः-कारुणिकनिशाकरैः सुष्ठ दृष्टा-केवलावलोकन कारणतः स्वरूपतः कार्यतश्च सम्यग्विनिश्चिता, तत्र गुरू For Personal & Private Use Only
Page #211
--------------------------------------------------------------------------
________________ पदेशकर्मक्षयोपशमादि बाह्याभ्यन्तरं कारणमस्याः, प्रमत्तयोगात् प्राणव्यपरोपणलक्षणहिंसाप्रतिपक्षः खरूपं स्वर्गापवर्गप्राप्सिलक्षणं च कार्यमिति, तथा अवधिजिना-विशिष्टावधिज्ञानिनस्तैरपि विज्ञाता-ज्ञपरिज्ञया बुद्धा प्रत्याख्यानपरिज्ञया च सेविता, ऋज्वी-मनोमात्रग्राहिणी "रिजु सामन्नं तम्मत्तगाहिणी रिजुमई मणोनाणं । पायं विसेसविमुहं घडमेत्तं चिंतियं मुणति ॥1॥"त्ति [ऋजुः सामान्यं तन्मात्रग्राहिणी ऋजुमतिर्मनोज्ञानं । प्रायो विशेषविमुखं घटमात्रं चिन्तितं जानाति ॥ 1 ॥ ] वचनात् मतिः-मनःपर्यायज्ञानविशेषो येषां ते ऋजुमतयस्तैरपि दृष्टा-अवलोकिता विपुलमतयो-मनोविशेषग्राहिमनःपर्यायज्ञानिना, उक्तं च-"विउलं वत्थुविसेसणमाणं तग्गाहिणी मई विउला। चिंतियमणुसरह घडं पसंगओ पजवसएहिं ॥1॥"[विपुल्ण् वस्तुविशेषणमानं तद्वाहिणी मतिर्विपला चिन्तितमनुसरति घट प्रसङ्गतः पर्यवशतैः ॥ 1 ॥ ] तैरपि विदिताज्ञाता पूर्वधरैरधीता-श्रुतनिबद्धा सती पठिता, 'वेउव्वीहिं painna'tti विकुर्विभिः-वैक्रियकारिभिः प्रतीर्णा-निस्तीणो आजन्म पालितेत्यर्थः, 'आभिणिबोहियणाणीही त्यादि 'समणुचिन्ने ऽत्येतदन्तं सुगम, नवरं 'आमोसहिपत्तेहिं ति आमर्श:-संस्पर्शः स एवौषधिरिवौषधिः-सर्वरोगापहारित्वात्तपश्चरणप्रभवो लब्धिविशेषः तां प्राप्ता येते तथा तैः, एवमुत्तरत्रापि, नवरं खेलो-निष्ठीवनं जल्ल:-शरीरमलः 'vipposahi'tti विनुषो-मूत्रपुरीषावयवाः अथवा वित्ति-विट् विष्ठा पत्ति-प्रश्रवणं मूत्रं, शेषं तथैव, 'सव्वोसहित्ति सर्व एवानन्तरो|दिता आमादयोऽन्ये च बहव औषधयः सर्वोषधयः, बीजकल्पा बुद्धिर्येषां ते बीजबुद्धयः-अर्थमात्रमवाप्य dain Education International For Personal & Private Use Only
Page #212
--------------------------------------------------------------------------
________________ प्रश्नव्याकर0श्रीअभयदेव0 वृत्तिः 1 संवर द्वारे अहिंसाया नामानि कारका भावनाश्च sU023 ॥ 105 ॥ नानार्थसमूहाभ्यूहिका बुद्धिर्येषां ते इत्यर्थः, कोष्ठ इव बुद्धिर्येषां ते कोष्ठबुद्धयः सकृज्ज्ञाताविनष्टवुद्धय i-1 त्यर्थः, पदेनैकेन पदशतान्यनुसरन्ति पदानुसारिणः, इह गाथा भवन्ति-"संफरिसणमामोसो मुत्तपुरीसाण विप्पुसो विप्पा । अन्ने विडत्ति विट्ठा भासंति य पत्ति पासवणं ॥ 1 ॥ एए अन्ने य बह जेसिं सब्वे य सुरभओऽवयवा । रोगोवसमसमत्था ते होंति तओसहिप्पत्ता ॥ 2 ॥ जो सुत्तपएण पहुं सुयमणुधावै पयाणुसारी सो। जो atthapaeNa'tthaM अणुसरै स बीय्बुद्धीओ॥3॥ कोट्टयधन्नसुनिग्गल सुत्तत्था कोहबुद्धीया" तथा सम्भिन्न-सर्वतः सर्वशरीरावयवैः शृण्वन्तीति सम्भिन्नश्रोतारः अथवा संभिन्नानि-प्रत्येक ग्राहकत्वेन शब्दादिविषयैः व्यासानि श्रोतांसि-इन्द्रियाणि येषां ते संभिन्नश्रोतसः सामस्त्येन वा भिन्नान-परस्परभेदेन शब्दान् शृण्वन्तीति सम्भिन्नश्रोतारस्तैः, इह गाथा-"जो सुणै सवओ मुणै सव्वविसए व सव्वसोएहिं । सुणै बहुए व सद्दे भन्नै संभिन्नसोओ सो ॥ 1 ॥ " मनोबलिकैः-निश्चलमनोभिः वाग्बलिकैः-दृढप्रतिज्ञैः कायबलिकैः-परीषहापीडितशरीरैः ज्ञानादिबलिकैः-दृढज्ञानादिभिः क्षीरमिव मधुरं वचनमाश्रवन्ति-क्षरन्ति येते क्षीराश्रवा-लब्धिविशेषवन्तस्तैः, एवमन्यदपि पदद्वयं, इह गाथाई-खीरमहुसप्पिसाओवमा उ वयणे तदासवा हुण्ति|" महानसं-रसवतीस्थानमुपचाराद्रसवत्यपि अक्षीणं महानसं येषां ते अक्षीणमहानसिकाः, स्वार्थानीतभक्तेन लक्षमपि तृप्तितो भोजयतां यावदात्मना न तद्भुक्तं तावन्न क्षीयते तयेषां ते इति भावना, अतस्तैः, तथाऽतिशयचरणाचारणा-विशिष्टाकाशगमनलब्धियुक्ताः te ca ॥ 105 ॥ For Personal & Private Use Only www.jalnelibrary.org
Page #213
--------------------------------------------------------------------------
________________ जङ्घाचारणा विद्याचारणाश्चेति, इह गाथा:-"ऐसयचरणसमत्था जंघाविजाहि चारणा मुन्नो। जंघाहि जाइ पढमो णिस्सं काउं रविकरेवि ॥ 1 ॥ एगुप्पाएण गओ रुयगवरंमि उ ततो पडिनियत्तो । बीएणं णंदीसरमिहं तओ एइ तइएणं ॥ 2 ॥ पढमेण पंडगवणं बीउप्पाएण णंदणं एइ । तैउप्पारण तओ इह जंघा-1 चारणो एइ ॥ 3 ॥ पढमेण माणुसोत्तरणगं स गंदीसरं बिईएणं । एइ तओ तइएणं कयचेइयवंदणो इहई ॥ 4 ॥ पढमेण णंदणवणे बीउप्पाएण पंडगवणम्मि । एइ इहं तइएणं जो विज्जाचारणो होइ ॥ 5 ॥ " [अति शयचरणसमर्था जङ्घाविद्याभ्यां चारणाः मुनयः । जङ्गाभ्यां याति प्रथमः निश्रां कृत्वा र्विकिर्न्नान्पि॥1॥ हएकोत्पोतेन गतो रुचकवरे ततः प्रतिनिवृत्तो द्वितीयेन नन्दीश्वरमिहैति ततस्तृतीयेन ॥ 2 ॥ प्रथमेन पाण्डुक वनं द्वितीयोत्पातेन नन्दनमायाति । तृतीयोत्पातेन तत इह जवाचारण आयाति ॥ 3 ॥ प्रथमेन मानुषोत्तरनगं स नन्दीश्वरं द्वितीयेन कृतचैत्यवन्दनस्ततस्तृतीयेन आयातीह ॥ 4 ॥prthmen nandanavane द्वितीयोत्पातेन पाण्डुकवने । तृतीयेनायातीह यो विद्याचारणो भवति ॥ 5 ॥ ] 'चउत्थभत्तिएहिं' इह एवं यावकरणात् 'छट्ठभत्तिएहिं अट्ठमभत्तिएहिं एवं दुसमदुवालसचोद्दससोलसाद्धमासमासदोमासतिमासचउमास पंचमासा' इति द्रष्टव्यं, उत्क्षिप्त-पाकपिठरादुद्धतमेव चरन्ति-गवेषयन्ति ये ते उत्क्षिप्तचरकाः, एवं सर्वत्र, नवरं निक्षिप्त-पाकस्थालीस्थं अन्तं-बल्लचणकादि प्रान्तं-तदेव भुक्तावशेषं पर्युषितं वा रूक्षं-निःस्लेहं समुदानं-भैक्ष्यं "अन्नतिलाएहिंति दोषान्नभोजिभिः 'मौनचरकैः' वाचंयमैः, संसृष्टेन हस्तेन भाजनेन ca AKASA%A9A4%%*** dain Education International For Personal & Private Use Only Lainelibrary.org
Page #214
--------------------------------------------------------------------------
________________ 1 संवर प्रश्वव्याक20श्रीअभवदेव0 वृत्तिः द्वारे ॥ 106 ॥ दीयमानमन्नादि ग्राह्यमित्येवंरूपः कल्पः-समाचारो येषां ते संसृष्टकल्पिकास्तैः, यत्प्रकारं देयं द्रव्यं तज्जातेन-तत्प्रकारेण द्रव्येण ये संसृष्टे हस्तभाजने ताभ्यां दीयमानं ग्राद्यमित्येवंरूपः कल्पः-समाचारो येषां ते तज्जातसंसृष्टकल्पिकास्तैः, उपनिधिना-प्रत्यासत्त्या चरन्ति-प्रत्यासन्नमेव गृह्णन्ति येते औपनिधिकाः तैः 'शुद्धषणिकाः' शङ्कितादिदोषपरिहारचारिणस्तैः सङख्याप्रधानाभिः पञ्चषादिपरिमाणवतीभिर्दत्तिभिःसकृद्भक्तादिपात्रपातलक्षणाभिश्चरन्ति ये ते सख्यादत्तिकास्तैः, दत्तिलक्षणं चैतत्-'दत्तीओ जत्तिए वारे, |खिवई होंति त्त्तिया। अब्बोच्छिन्ननिवायाओ, दत्ती होति दवेतरा ॥ 1 ॥ [दत्तयो यावतो वारान् क्षिपति भवन्ति ताव्त्य्ः। अव्यवच्छिन्ननिपातात् दत्तिर्भवति द्र्वेत्र्योः॥1॥] दृष्टिलाभिका:-ये दृश्यमानस्थानादानीतं गृह्णन्ति, अदृष्टिलाभिका ये अदृष्टपूर्वेण दीयमानं गृह्णन्ति, पृष्टलाभिका ये कल्पते इदं इदं च |भवते साधो! इत्येवं प्रश्नपूर्वकमेव लब्धं गृह्णन्ति, भिन्नस्यैव-स्फोटितस्यैव पिण्डस्य-ओदनादिपिण्डस्य पातः-पात्रक्षेपो येषां ग्राह्यतयाऽस्ति ते भिन्नपिण्डपातिकाः तैः, परिमितपिण्डपातिकैः-परिमितगृहप्रवेशा|दिना वृत्तिसङ्केपवद्भिः, "अंताहारेऽत्यादि अन्तादीनि पदानि प्राग्वदेव नवरं पूर्वत्र चरणं गवेषणमात्रमुक्त|मिह त्वाहारो-भोजनं जीवनं तु-तथैवाजन्मापि प्रवृत्तिरिति विशेषोऽवसेयः, तथा अरसं-हिङ्ग्वादिभिरसंस्कृतं विरसं-पुराणत्वात् गतरसं तथा तुच्छं-अल्पं, तथा उपशान्तजीविभिः अन्तवृत्त्यपेक्षया प्रशान्तजी|विभिः बहिर्वृत्त्यपेक्षया, विविक्तैः-दोषविकलैर्भक्तादिभिर्जीवन्ति ये ते विविक्तजीविनस्तैः, अक्षीरमधुस अहिंसाया नामानि कारका भावनाश्च sU0 23 ॥ 106 ॥ Jain Education Ternational For Personal & Private Use Only
Page #215
--------------------------------------------------------------------------
________________ प्पिष्कैः-दुग्धक्षौद्रघृतवर्जकैः [अमद्यमांसाशिभिः] 'ठाणाइएहिंति स्थान-ऊर्ध्वस्थानं निषीदनस्थानं त्वग्वहार्तनस्थानं तदभिग्रहविशेषेणाददति-विदधति येते तथा तैः, एतदेव प्रपञ्चयति-प्रतिमास्थायिभिः' प्रति मया-कायोत्सर्गेण भिक्षुप्रतिमया वा मासिक्यादिकया तिष्ठन्ति येते तथा तैः, स्थानमुत्कटुकं येषां ते स्थानोत्कटुकास्तैः वीरासनं-भून्यस्तपादस्य सिंहासनोपवेशनमिव तदस्ति येषां ते वीरासनिकास्तैः निषद्यासमपुतोपवेशनादिका तया चरन्तीति नैषधिकास्तैः, दण्डस्येवायतं संस्थानं येषामस्ति ते दण्डायतिकास्तैः, लगंडं-दुःसंस्थितं काष्ठं तद्वच्छिरःपाणीनां भूलग्नेन शेरते ये ते लगण्डशायिनस्तैः, उक्तं च-"वीरासणं तु सीहासणे व्व जह मुक्कजाणुग [मुत्कलपादः> न्निवित्त्त्थो। दंडगलगंडउवमा आयत कुजे य दोहंपि ॥ 1 ॥ " [ दण्डे आयतः लगण्डे कुब्जः] एक एव पार्थो भूम्या सम्बध्यते येषां न द्वितीयेन पार्श्वेन भवन्तीत्येकपाचिंकास्तैः, आतापन:-आतापनाकारिभिरिति, आतापना च त्रिविधा, यत आह-"आयावणा उ तिविहा उक्कोसा मज्झिमा जहन्ना य । उक्कोसा उणिवन्ना णिसन्न मज्झा ठिय जहन्ना ॥ 1 ॥ " [आतापना तु त्रिविधा उत्कृष्टा मध्यमा जघन्या च । उत्कृष्टा तु सुप्तस्य मध्यमा निषण्णस्य स्थितस्य जघन्या] अप्रावृतैः-प्रावरणवर्जितैः 'अनिट्ठभएहिं ति अनिष्ठीवकैर्मुखश्लेष्मणोऽपरिष्ठापकैः "अकण्डूयकैः' अकण्डूयनकारकैः 'धूतकेशश्मश्रुरोमनखैः' धूताः-संस्कारापेक्षया त्यक्ताः केशाः-शिरोजाः श्मश्रूणि-कूर्चाः केशाः रोमाणि-कक्षादिलोमानि नखाश्च प्रसिद्धा यैस्ते तथा तैः सर्वगात्रप्रतिकर्मविप्रमुक्तः अभ्यङ्गादिवर्जनात् 'samaNucinna'tti sama For Personal & Private Use Only
Page #216
--------------------------------------------------------------------------
________________ वृत्तिः प्रश्नव्याक- नुचीर्णा आसेवितेत्यर्थः, तथा श्रुतधरा:-सूत्रधराः विदितोऽर्थकाय:-अर्थराशिः श्रुताभिधेयो यया सा तथा। 1 संवर ra0 श्रीअ-1 तसा विदितार्थकाया बुद्धिः-मतिर्येषां ते तथा ततः कर्मधारयः श्रुतधरविदितार्थकायबुद्धयस्तै समनुपालितेति द्वारे भयदेव0 सम्बन्धः, तथा धीरा-स्थिरा अक्षोभा वा मतिः-अवग्रहादिका बुद्धिश्च-उत्पत्तिक्यादिका येषां ते तथा, अहिंसाया ते च ये ते इत्युद्देशः, आशीविषा-नागास्ते च ते उग्रतेजसश्च-तीव्रप्रभावास्तीविषा इत्यर्थः तत्कल्पा:-तत्स- नामानि दृशाः शापेनोपघातकारित्वात्, तथा निश्चयो-वस्तुनिर्णय व्यवसाय:-पुरुषकारस्तयोः पर्याप्तयोः-परिपूर्णयोः कारका ॥ 107 ॥ कृता-विहिता मतिः-बुद्धिस्ते तथा, पाठान्तरेण निश्चयव्यवसायौ विनीती-आत्मनि प्रापितो यैः पर्याप्ता भावनाश्च च-कृता मतिर्यैस्ते तथा, नित्यं-सदा खाध्यायो-वाचनादिआनं च-चित्तनिरोधरूपं येषां ते तथा, ध्यान sU023 विशेषोपदर्शनार्थमाह-अनुबद्धं-सततं धर्मध्यानं-आज्ञाविचयादिलक्षणं येषां तेऽनुबद्धधर्मध्यानाः ततः कर्मधारयः, पञ्चमहाव्रतरूपं यचरित्रं तेन युक्ता येते तथा, समिताः-सम्यक्प्रवृत्ताः समितिवीर्यासमि-2 त्यादिषु शमितपापा:-क्षपितकिल्बिषाः षविधजगद्वत्सला:-Sar3अजीवनिकायहिताः 'निचमप्पमत्ता' इति कण्ठ्यं 'एएहि अंत्ति ये ते पूर्वोक्तगुणा एतैश्चान्यैश्चानुकूललक्षणैर्गुणवद्भिर्याऽसावनुपालिता भगवती अहिंसा प्रथमं संवरद्वारमिति हृदयं । अथाहिंसापालनोद्यतस्य यद्विधेयं तदुच्यते-'इमं चेत्यादि, अयं च व-1 क्ष्यमाणविशेषण उञ्छो गवेषणीय इति सम्बन्धः, किमर्थमत आह-पृथिव्युदकाग्निमारुततरुगणत्रसस्थावरहै सर्वभूतेषु विषये या संयमदया-संयमात्मिका घृणा न तु मिथ्यादृशामिव बन्धात्मिका तदर्थ-तडेतोः शुद्धः ॥ 107 ॥ Jain Education Interaaral For Personal & Private Use Only
Page #217
--------------------------------------------------------------------------
________________ अनवद्यः उञ्छो-भैक्ष्यं गवेषयितव्यः-अन्वेषणीयः इह चोञ्छशब्दस्य पुंल्लिङ्गत्वेऽपि प्राकृतत्वात् नपुंसकलि8ङ्गनिर्देशो न दोषायेति, उञ्छमेव विशेषयन्नाह-akaya'mityAdi, अकृतः साध्वर्थ दायकेन पाकतो न वि|हितः 'akAriya'tti न चान्यैः कारितः 'aNAhaya'tti अनाहतो गृहस्थेन साधारनिमन्त्रणपूर्वकं दीयमानः 'अनुद्दिट्टो' यावन्तिकादिभेदवर्जितः 'akIyakarDa'tina क्रीयते-न क्रयण साध्वर्थं कृतः अक्रीतकृतः, एत|देव प्रपञ्चयति-नवभिश्च कोटिभिः सुपरिशुद्धः, ताश्चेमाः-न हंति 1 न घातयति 2 नन्तं नानुजानाति 3 न पचति 4 न पाचयति 5 पचन्तं नानुजानाति 6न क्रीणाति 7 न कापयति 8 क्रीणन्तं नानुजानाति 9, तथा दशभिर्दोषैर्विप्रमुक्तः, ते चामी-'संकिय 1 मक्खिय 2 निक्खित्त 3 पिहिय 4 साहरिय 5 दायगु 6-1 म्मीसे 7 / अपरिणय 8लित्त 9 छहिय 10 एसणदोसा दस हवन्ति ॥ 1 ॥ " [शङ्कितः म्रक्षितः निक्षिप्तः पिहितः संहृतः दायकदुष्टः unmishrH। अपरिणतो लिप्तः छर्दितः एषणादोषा दश भवन्ति ॥ 1 ॥ ] 'उग्गमुप्पायणेसणासुद्धं ति उद्गमरूपा च या एषणा-गवेषणा तया शुद्धो यः स तथा, तत्रोद्गमः षोडशविधः, आह च-"आहाकम्मु 1 देसिय 2, पूइकम्मे य 3 मीसजाए य 4 / ठवणा 5 पाहुडियाए 6, पाओयर 718 कीय 8 पामिचे 9 ॥ 1 ॥ परियहिए 10 अभिहडे 11, उभिन्न 12 मालोहडे इय 13 / अच्छिज्जे 14 अणिसिहे 15, अज्झोयरए 16 य सोलसमे ॥ 2 ॥"[आधार्मिक् औद्देशिकः पूतिकर्मा च मिश्रजातश्च । स्थापना प्राभृतिका प्रादुष्करणं क्रीतः प्रामित्य्ः॥ 1 ॥ परिवर्तितः अभ्याहृतः उद्भिन्नः मालापहृत इति । -CARKARSA%AGAR सुद्धंति उद्गमसयार, पूइकम्मे ya 311, ubhinna 12 For Personal & Private Use Only www.janelibrary.org
Page #218
--------------------------------------------------------------------------
________________ प्रश्नव्याक- 20श्रीअ- भयदेव0 वृत्तिः ॥ 108 ॥ आच्छिद्य अनिसृष्टः अध्ववपूरकश्च षोडशः ॥ 2 ॥ ] उत्पादनाऽपि षोडशविधैव, आह च-"धाई 1 दूइ 2 1 संवर निमित्ते 3 आजीव 4 वणीमगे 5 तिगिच्छा य 6 / कोहे 7 माणे 8 माया 9 लोभे य 10 हवंति दस एए । द्वारे ॥ 1 ॥ पुब्बि पच्छा संथव 11-12 विजा 13 मं ते य 14 चुपणजोगे य 15 / उप्पायणाय दोसा सोलसमे मूल-18 अहिंसाया कम्मे य 16 ॥ 2 ॥ " [धात्री दती निमित्तं आजीवः वनीपकः चिकित्सा च । क्रोधो मानो माया लोभश्च जनामानि भवन्ति दशैते ॥ 1 ॥ पूर्वपश्चात्संस्तवो विद्या मन्त्रः चूर्णयोगश्च उत्पादनायाश्च दोषाः षोडशो मूलकर्म कारका च ॥ 2 ॥ ] 'vavagayacuyacaiyacattadeha'tti व्यपगताः-खयं पृथग्भूताः देयवस्तुसम्भवा आगन्तुका वा कृम्या भावनाश्च दयः च्युता-मृताः स्वतः परतो वा देयवस्त्वात्मकाः पृथिवीकायिकादयः 'caiya'tti त्याजिताः देयद्रव्यात् sU023 पृथक्कारिताः दायकेन 'catta'tti खयमेव दायकेन त्यक्ताः देयद्रव्यात् पृथक्कृता देहा:-अभेदविवक्षया दे|हिनो यस्मादुञ्छात् स तथा सच, किमुक्तं भवति?-प्राशुकश्च-प्रगतप्राणिकः, वृद्धव्याख्या पुनरेवम्-विगतः-ओघतः चेतनापर्यायादचेतनत्वं प्राप्तः च्यतो-जीवनादिक्रियाभ्यो भ्रष्टः च्यावितः-ताभ्य एव आयु:क्षयेण भ्रंशितः त्यक्तदेहः-परित्यक्तजीवसंसर्गसमुत्थशक्तिजनिताहारादिपरिणामप्रभवोपचय इति, उत्पा|दनादोषविवर्जितत्वं प्रपश्चयन्नाह-ण णिसज्ज कहापओयणक्खासुओणीयं न-नैव निषद्य-गोचरगत A|सने उपविश्य कथाप्रयोजनं-धर्मकथाव्यापारं यत्करोति तन्निषद्यकथाप्रयोजनं तस्मात् आख्याश्रुताच-A-| माअताच आना ॥ 108 ॥ ख्यानकप्रतिबद्धश्रुतात् दायकावर्जनार्थ नटेनेव प्रयुक्तात यदपनीतं-दायकेन दानार्थमुपहितं तत्तथा, भैक्षं। मायण मंशितः त्यक्तदेहः परित्यत्तसिज कहापओयणक्खायाप्रयोजनं तस्मात् आवाणा, भैक्षं For Personal & Private Use Only
Page #219
--------------------------------------------------------------------------
________________ गवेषयितव्यमिति सम्बन्धः, न-नैव चिकित्सा च-रोगप्रतीकारो मन्त्रश्च-चेटिकादिदेवाधिष्ठिताक्षरानुपूर्वी मूलं-कृताचल्याद्यौषधिमूलं भैषजं च-द्रव्यसंयोगरूपं हेतु:-कारणं लाभापेक्षया यस्य भैक्षस्य तत्तथा न-नैव है लक्षणं-शब्दप्रमाणस्त्रीपुरुषवास्त्वादिलक्षणं उत्पाता:-प्रकृतिविकाराः रक्तवृष्ट्यादयः खमो-निद्राविकारः ज्योतिषं-नक्षत्रचन्द्रयोगादिज्ञानोपायशास्त्रं निमित्तं-चूडामण्याद्युपदेशेनातीतादिभावसंवादनं कथा-अर्थकथादिका कुहकं-परेषां विस्मयोत्पादनप्रयोगः एभिराक्षिप्तेन यत्प्रयुक्तं-दानाय दायकेन व्यापारितं भैक्षं तत्तथा, तथा नापि दम्भनया-दम्भेन मायाप्रयोगेण नापि रक्षणया दायकस्य पुत्रतर्णकगृहादीनां नापि शासनया-शिक्षणया नाप्युक्तत्रयसमुदायेनेत्याह-'navI'tyAdi भैक्षं-भिक्षासमूहो गवेषयितव्यं-अन्वेषणीयं, नापि वन्दनेन-स्तवनेन यथा-'सो एसो जस्स गुणा वियरंति अवारिया दसदिसासु । इहरा कहासु सुव्वसि पञ्चक्खं अज दिट्ठोऽसि ॥ 1 ॥ " [एष स प्रत्यक्षः यस्य गुणा अवारिता दशसु दिक्षु प्रसरन्ति । अन्यथा कथासु श्रूयते अद्य प्रत्यक्षं दृष्टोऽसि ॥ 1 ॥ ] नापि माननया-आसनदानादिप्रतिपत्त्या नापि पूज|नया-तीर्थनिर्माल्यदानमस्तकगन्धक्षेपमुखवस्त्रिकानमस्कारमालिकादानादिलक्षणया नाप्युक्तत्रययोगेनेत्याह -'navI'tyAdi, तथा नापि हीलनया-जात्युघनतः नापि निन्दनया-देयदायकदोषोघटनेन नापि गहणया-लोकसमक्षदायकादिनिन्दया, नाप्येतत्रितयेनेत्याह-'navI'tyAdi, नापि भेषणया-अदित्सतो भयोत्पादनेन नापि तर्जनया-तर्जनीचालनेन ज्ञास्यसि रे दुष्ट! इत्यादिभणनरूपया नापि ताडनया-चपेटादिदा-1 होलनयास्त्रकानमकमाननया-रता दशहरा kA For Personal & Private Use Only
Page #220
--------------------------------------------------------------------------
________________ प्रश्नव्याक-TA नतः, नाप्युक्तत्रययोगेनेत्याह-'navI'tyAdi, नापि गौरवेण-गर्वेण राजपूजितोऽहमित्याद्यभिमानेन नापि कु- 1 संवरर0 श्रीअ- धनतया-दारिद्र्यभावेन प्राकृतत्वेन वा क्रोधनतया नापि वनीपकतया-रङ्कवल्लल्लिव्याकरणेन नाप्युक्तत्रय- द्वारे भयदेव0मीलनेनेत्याह-'navI'tyAdi, नापि मित्रतया-मित्रभावमुपगम्येत्यर्थः नापि प्रार्थनया-याचया अपि तु साधु- अहिंसाया वृत्तिः रूपसन्दर्शनेन, आह च-"पडिरूवेण एसित्ता, मियं कालेण भ्क्खे|" [साधुरूपेणैषयित्वा मितं कालेन नामानि भक्षयेत् ] नापि सेवनया-खामिनो भृत्यवत्, नापि युगपदक्तत्रयमीलनकेनेत्याह-navI'tyAdi, यद्येवमेव च कारका ॥ 109 ॥ न गवेषयति भैक्षं भिक्षुस्तर्हि तद्गवेषणायां किंविधोऽसौ भवेदित्याह-अज्ञातः-वयं खजनादिसम्बन्धाक भावनाश्च थनेन गृहस्थैरपरिज्ञातखजनादिभावः तथा 'अगढिएऽत्ति अग्रथितः परिज्ञानेऽपि तेषु तेन सम्बन्धिनाऽप्र sU023 तिबद्धः आहारे वाऽगृद्धः 'अदुट्टेऽत्ति आहारे दायके वाऽद्विष्टः अदुष्टो वा 'addINa'tti अद्रीण:-अक्षुभितः अविमना-न विगतमानसः अलाभादिदोषात् अकरुणो-न दयास्थानं न्यग्वृत्तित्वात् अविषादी-अविषादवान् अदीन इत्यर्थः अपरितान्ताः-अश्रान्ताः योगा-मनःप्रभृतयः सदनुष्ठानेषु यस्य सोऽपरितान्तयोगी अत एव यतनं-प्राप्तेषु संयमयोगेषु प्रयत्न उद्यमः घटनं च-अप्राप्तसंयमयोगप्राप्तये यत्न एव ते कुरुते यः स यतन|घटनकरणः तथा चरितः-सेवितो विनयो येन स चरितविनयः, तथा गुणयोगेन-क्षमादिगुणसम्बन्धेन स-14 म्प्रयुक्तो यः स तथा, ततः पदत्रयस्य कर्मधारयः, भिक्षभिषणायां निरतो भवेदिति गम्यते, 'इमं चत्ति ॥ 109 ॥ इदं पुनः पूर्वोक्तगुणभैक्षादिप्रतिपादनपरं प्रवचनमिति योगः सर्वजगज्जीवरक्षणरूपा या दया तदर्थ प्रावचनं RCHAEOSRENCESSNESEARCCESSOCCA CACACACACANCYC Jalt Education International For Personal & Private Use Only
Page #221
--------------------------------------------------------------------------
________________ - MARGAON -प्रवचनं शासनं भगवता श्रीमन्महावीरेण सुकथितं न्यायाबाधितत्वेन आत्मनां-जीवानां हितं आत्महितं 'पेचाभावियंति प्रेत्य-जन्मान्तरे भवति-शुद्धफलतया परिणमतीत्येवंशीलं प्रेत्यभाविकं आगमिष्यति काले भद्रं-कल्याणं यतस्तदागमिष्यद्भद्रं शुद्धं-निर्दोषं 'नेआउयंति नैयायिकं न्यायवृत्ति अकुटिलं-मोक्षं प्रति ऋजु अनुत्तरं सर्वेषां दुःखानां-असुखानां पापानां च तत्कारणानां व्यपशमनं-उपशमकारकं य्त्त्त्त्था। अथ यदुक्तं 'तीसे सभावणाए उ किंचि वोच्छं गुणुद्देसं ति तत्र का भावनाः?, अस्यां jijJAsAyAmAha'tasse त्यादि तस्य-प्रथमस्य व्रतस्य भवन्तीति घटना, इमाः-वक्ष्यमाणप्रत्यक्षाः पञ्च भावनाः, भाव्यते-वास्यते व्रतेनात्मा यकाभिस्ता भावनाः-ईर्यासमित्यादयः, किमर्था भवन्तीत्याह-पाणा' इत्यादि, प्रथमव्रतस्य यत्प्राणातिपातविरमणलक्षणं खरूपं तस्य परिरक्षणार्थाय 'पढमति प्रथमं भावनावस्त्विति गम्यते, स्थाने गमने च गुणयोगं-खपरप्रवचनोपघातवर्जनलक्षणगुणसम्बन्धं योजयति-करोति या सा तथा, युगान्तरे यूपप्रमाणभूभागे निपतति या सा युगान्तरनिपातिका ततः कर्मधारयस्ततस्तया दृष्ट्या-चक्षुषा 'इरियव्वं ति 8/-ईरितव्यं-गन्तव्यं, केनेत्याह-कीटपतङ्गादयस्त्रसाश्च स्थावराश्च कीटपतङ्गात्रसस्थावरास्तेषु दयापरो यस्तेन, नित्यं पुष्पफलत्वप्रवालकन्दमूलदकवृत्तिकाबीजहरितपरिवर्जकेन सम्यगिति प्रतीतं नवरं प्रवालः-पल्लवाङ्करः दकं-उदकमिति, अथेर्यासमित्या प्रवर्त्तमानस्य यत्स्यात्तदाह-एवं khalu'tti एवं च I-समित्या प्रवर्त्तमानस्येत्यर्थः सर्वे प्राणा सर्वे जीवा न हीलयितव्या-अवज्ञातव्या भवन्ति, संरक्षणप्रयतत्वात् न तानव CSCACANCARNA-NCACANCCE Jain Education Internationa For Personal & Private Use Only
Page #222
--------------------------------------------------------------------------
________________ न प्रश्नव्याक-ज्ञाविषयीकरोतीत्यर्थः, तथा न निन्दितव्या न गर्हितव्या भवन्ति सर्वथा पीडावर्जनोद्यतत्वेन गौरव्याणामिव ra0 श्रीअ- दर्शनात्, निन्दा च-खसमक्षा गर्दा च-परसमक्षा, तथा न हिंसितव्याः पादाक्रमणेन मारणतः, एवं न छभयदेव0 सातव्या द्विधाकरणतो न भेत्तव्याः स्फोटनतः 'न वहेयव्य तिन व्यथनीयाः परितापनात् न भयं-भीति दुःखं वृत्तिः हीच शारीरादि किश्चिदल्पमपि लभ्या-योग्याः प्रापयितुं जे इति निपातो वाक्यालङ्कारे एवं-अनेन न्यायेन पर्यासमितियोगेन-ईयासमितिव्यापारण भावितो-वासितो भवत्यन्तरात्मा-जीवः, किंविध इत्याह-अशवलेन ॥ 11 ॥ मा-मालिन्यमात्ररहितेन असक्लिष्टेन-विशुद्ध्यमानपरिणामवता निर्बणेन-अक्षतेनाखण्डेनेतियावत् चारित्रेण -सामायिकादिना भावना-वासना यस्य सोऽशवलासक्लिष्टनिव्रणचारित्रभावनाकः अथवा अशबलासैक्लिष्टनिव्रणचारित्रभावनया हेतुभूतया अहिंसक:-अवधकः संयतों-मृषावादाशुपरतिमान् सुसाधः-मोक्षसाधक इति । 'वीयं ca'tti द्वितीयं पुनर्भावनावस्तु मनासमितिः, तत्र मनसा पापं न ध्यातव्यं, एतदेवाहमनसा पापकेन, पापकमिति काकाऽध्येयं, ततश्च पापकेन-दुष्टेल सता मनसा यत् पापकं-अशुभं तत्, न कदाचिन्मनसा पापेन पापकं किञ्चिद् ध्यातव्यमिति वक्ष्यमाणवाक्येन सम्बन्धः, पुनः किम्भूतं पापकमित्याह-अधार्मिकाणामिदमाधार्मिकं तच तद्दारुणं चेति आधार्मिकदारुणं नृशंसं-शूकावर्जितं वधेन-हननेन बन्धेन-संयमनेन परिक्लेशेन च-परितापनेन हिंसागतेन बहलं-प्रचुरं यत्तत्तथा, जरामरणपरिक्लेशफलभूतैः वाचनान्तरे भयमरणपरिक्लेशैः सडूक्लिष्टं-अशुभं यत्तत्तथा, न कदाचित्कचनापि काले ऽमणेण पावयंति पापकेनेदं मनसा |1 संवर द्वारे अहिंसाया नामानि कारका भावनाश्च sU0 23 ॥ 110 ॥ For Personal & Private Use Only
Page #223
--------------------------------------------------------------------------
________________ OMOMOMOMOMOMOMOMOMOM 'पावगति प्राणातिपातादिकं पापं किश्चिद्-अल्पमपि ध्यातव्यं-एकाग्रतया चिन्तनीयं, एवं-अनेन प्रकारेण। मनःसमितियोगेन-चित्तसत्प्रवृत्तिलक्षणव्यापारेण भावितो-वासितो भवन्त्यन्तरात्मा-जीवः, किंविध i-1 त्याह-अशबलासडूक्लिष्टनिव्रणचारित्रभावनाकः अशबलासक्लिष्टनिव्रणचारित्रभावनया वा अहिंसकः संयतः सुसाधुरिति प्राग्वत् । 'तैयं वति तृतीयं पुनर्भावनावस्तु वचनसमितिः यत्र वाचा पापं न भणितव्यमिति, एतदेवाह-वईए पावियाएं' इति काकाऽध्येतव्यं, एतदुव्याख्यानं च प्राग्वत् । चतुर्थ भावनावस्तु आहारसमितिरिति, तामेवाह-'आहारएसणाए सुद्धं उंछं गवेसियव्वं ति व्यक्तं, इदमेव भावयितुमाह-अज्ञातः-श्रीमत्प्रव्रजितादित्वेन दायकजनेनानवगतः अकथितः खयमेव यथाऽहं श्रीमत्प्रव्रजितादिरिति, अशिष्टः-अप्रतिपादितः परेण वाचनान्तरे ऽअन्नाए अगढिए अनुढेऽत्ति दृश्यते ऽअद्दीणेऽत्यादि तु पूर्ववत्, भिक्षुः-भिक्षैषणया युक्तः 'samudANeUNa'tti अदित्वा भिक्षाचा-गोचरं उञ्छमियोञ्छं-अल्पाल्पं गृहीतं । भैक्ष्यं गृहीत्वा आगतो गुरुजनस्य पाच-समीपं गमनागमनातिचाराणां प्रतिक्रमणेन I-पथिकादण्डकेनेत्यर्थः प्रतिक्रान्तं येन स तथा 'आलोयणदायणं चत्ति आलोचनं-यथागृहीतभक्तपाननिवेदनं तयोरेवोपदर्शनं च 'dAuNa'tti कृत्वा 'gurujaNassa'tti गुरोर्गुरुसन्दिष्टस्य वा वृषभस्य 'जहोदएसंति उपदेशानतिक्रमेण निरतिचारं च-दोषवर्जनेन अप्रमत्तः पुनरपि च अनेषणायाः-अपरिज्ञातानालोचितदोषरूपायाः प्रयतो-य-15 नवान् प्रतिक्रम्य कायोत्सर्गकरणेनेति भावः प्रशान्तः-उपशान्तोऽनुत्सुकः आसीन-उपविष्टः sa eva vize dain Education International For Personal & Private Use Only voww.jainelibrary.org
Page #224
--------------------------------------------------------------------------
________________ बाधवृत्त्योपविष्टा, दिना ज्ञानेन-ग्रन्या -श्रुतचारित्ररूप 1 संवर द्वारे अहिंसाया नामानि कारका भावनाश्च sU023 प्रश्नव्याक-ष्यते-सुखनिषण्णः-अनायाघवृत्त्योपविष्टः, ततः पदद्वयस्य कर्मधारयः, मुहर्तमानं च कालं ध्यानेन-धर्मार0 श्रीअ- दिना शुभयोगेन-संयमव्यापारेण गुरुविनयकरणादिना ज्ञानेन-ग्रन्थानुप्रेक्षणरूपेण स्वाध्यायेन च-अधीतभयदेवा गुणनरूपेण गोपितं-विषयान्तरगमने निरुद्धं मनो येन स तथा अत एव धर्मे-श्रुतचारित्ररूपे मनो यस्य स वृत्तिः तथा अत एव अविमना:-अशून्यचित्तः शुभमना:-असङ्कक्लिष्टचेताः 'अविग्गहमणेत्ति अविग्रहमना: अकलहचेताः अव्यगृहमना वा-अविद्यमानासदभिनिवेशः 'समाहितमणेत्ति समं-तुल्यं रागद्वेषानाकलितं ॥ 111 ॥ आहितं-उपनीतमात्मनि मनो येन स समाहितमनाः समेन वा-उपशमेन अधिकं मनो यस्य समाधिकमनाः समाहितं वा-स्वस्थं मनो यस्य समाहितमनाः श्रद्धा च-तत्त्वश्रद्धानं संयमयोगविषयो वा निजोऽभिलाषा संवेगश्च-मोक्षमार्गाभिलाषः संसारभयं वा निर्जरा च-कर्मक्षपणं मनसि यस्य स श्रद्धासंवेगनिर्जरमनाः, प्रवचनवात्सल्यभावितमना इति कण्ठ्यं, उत्थाय च प्रहृष्टतुष्टः-अतिशयप्रमुदितः यथारात्निक-यथाज्येष्ठं निमच्य च साधून-साधर्मिकान् भावतश्च-भक्त्या वीण्णे यत्ति वितीर्णे च भुक्ष्व त्वमिदमशनादीत्येवं अनु|ज्ञाते च सति भक्तादौ गुरुजनेन-गुरुणा उपविष्ट उचितासने संप्रमृज्य मुखवस्त्रिकारजोहरणाभ्यां सशीर्ष कार्य-समस्तकं शरीरं तथा करतलं-हस्ततलं च अमूछितः-आहारविषये मूढिमानमगतः अगृद्धः-अप्राप्तेषु रसेष्वनाकाङ्क्षावान् अग्रथितः-रसानुरागतन्तुभिरसन्दर्भितः अगर्हितः-आहारविषयेऽकृतगई इत्यर्थः अनध्युपपन्नो-न रसेष्वेकाग्रमनाः अनाविल:-अकलुषः अलुब्धः-लोभविरहितः "अणत्तट्टिएऽत्ति नात्मार्थ eva ॥ 111 ॥ For Personal & Private Use Only www.nebrar og
Page #225
--------------------------------------------------------------------------
________________ यस्यास्त्य सावनात्मार्थिकः परमार्थकारीत्यर्थः, 'असुरसुरंति एवंभूतशब्दरहितं 'acavacavaM'ti चवचवेतिशब्दरहितं अद्भुतं - अनुत्सुकं अविलम्बितं - अनतिमन्दं अपरिशादि-परिशादिवर्जितं 'भुंजेज्जा' इति क्रियाया विशेषणानीमानि, 'आलोयभायणेऽत्ति प्रकाशमुखे भाजने अथवा आलोके - प्रकाशे नान्धकारे, पिपीलिकावालादीनामनुपलम्भात्, तथा भाजने -पात्रे, पात्रं विना जलादिसम्पतितसत्त्वादर्शनादिति, यतं - मनोवाकाय संयतत्वेन प्रयत्नेन - आदरेण व्यपगत संयोगं-संयोजनादोषरहितं 'अणिंगालं वत्ति रागपरिहारेणेत्यर्थः 'विगयधूमं 'ति द्वेषरहितं, आह च - "रागेण सइंगालं दोसेण सधूमगं विद्याणाहि" ति [ रागेण साङ्गारं द्वेषेण सधूमकं विजानीहि ] अक्षस्य-धुरः उपाञ्जनं-म्रक्षणं अक्षोपाञ्जनं तच्च व्रणानुलेपनं च ते भूतं प्राप्तं यत्तत्तथा तत्कल्पमित्यर्थः, संयमयात्रा - संयमप्रवृत्तिः सैव संयमयात्रामात्रा तत् निमित्तं - हेतुर्यत्र तत्संयमयात्रामात्रानिमित्तं, किमुक्तं भवति ? - संयम भारवहनार्थतया, इयं भावना-इह यथाऽक्षस्योपाञ्जनं भारवहनायैव विधीयते न प्रयोजनान्तरे एवं संयमभारवहनायैव साधुर्भुञ्जीत न वर्णबलरूपनिमित्तं विषयलौल्येन वा, भोजन। विकलो हि न संयमसाधनं शरीरं धारयितुं समर्थों भवतीति 'भुंजेज 'त्ति भुञ्जीत भोजनं कुर्वीत, तथा भोजने कारणान्तरमाह-प्राणधारणार्थतया - जीवितव्यसंरक्षणायेत्यर्थः, संयतः - साधुः, णमिति वाक्यालङ्कारे, 'samaya'ti सम्यकू, निगमयन्नाह - एवमाहारसमितियोगेन भावितः सन् भावितो भवन्त्यन्तरात्मा अशबलासङ्किष्टनिर्ब्र|णचारित्र भावनाकः अशबलासक्लिष्टनिर्व्रणचारित्रभावनया वा हेतुभूतया अहिंसकः संयतः सुसाधुरिति । For Personal & Private Use Only jainelibrary.org
Page #226
--------------------------------------------------------------------------
________________ प्रश्नब्याक ra0 श्रीअभयदेव0 वृत्तिः 1 संवर द्वारे अहिंसाया नामानि कारका भावनाश्च sU0 23 ॥ 112 ॥ पंचमगंति पञ्चमं भावनावस्तु आदाननिक्षेपसमितिलक्षणं, एतदेवाह-पीठादि द्वादशविधमुपकरणं प्रसिद्ध 'एयंपीति एतदपि अनन्तरोदितमुपकरणं अपिशब्दादन्यदपि संयमस्योपबृंहणार्थतया-संयमपोषणाय तथा वातातपदंशमशकशीतपरिरक्षणार्थतया उपकरणं-उपकारक उपधिं रागद्वेषरहितं क्रियाविशेषणमिदं 'परिहरि- यव्वं ति परिभोक्तव्यं, न विभूषादिनिमित्तमिति भावना, संयतेन-साधुना नित्यं-सदा तथा प्रत्युपेक्षणा-| प्रस्फोटनाभ्यां सह या प्रमार्जना सा तथा तया, तत्र प्रत्युपेक्षणया-चक्षुआपारेण प्रस्फोटनया-आस्फोटनेन। प्रमार्जनया च-रजोहरणादिव्यापाररूपया, 'अहो य राओ ya'tti अहि च रात्रौ च अप्रमत्तेन भवति सततं निक्षेप्तव्यं च-मोक्तव्यं ग्रहीतव्यं च-आदातव्यं, किं तदित्याह-भाजनं-पात्रं भाण्डं-तदेव मृन्मयं उपधिश्चवस्त्रादिः एतनथलक्षणमुपकरणं-उपकारि वस्त्विति कर्मधारयः, निगमयन्नाह-एवमादानेऽत्यादि पूर्ववत् नवरं इह प्राकृतशैल्याऽन्यथा पूर्वापरपदनिपातः तेन भाण्डस्य-उपकरणस्यादानं 'व-ग्रहणं निक्षेपणा चमोचनं तत्र समितिः भाण्डादाननिक्षेपणासमितिरिति वाच्ये आदानभाण्डनिक्षेपणासमितिरित्युक्तं, अथाध्ययनार्थ निगमयन्नाह-'eva'miti उक्तक्रमेण इदं-अहिंसालक्षणं संवरस्य-अनाश्रवस्य द्वारं-उपायः सम्यक संवृतं-आसेवितं भवति, किंविधं सदित्याह-मुप्रणिहितं-सुप्रणिधानवत् सुरक्षितमित्यर्थः, कैः किं-1 विधैरित्याह-एभिः पञ्चभिरपि कारणैः-भावनाविशेषैः अहिंसापालनहेतुभिः मनोवाकायपरिरक्षितैरिति, तथा नित्यं-सदा आमरणान्तं च-मरणरूपमन्तं यावत् न मरणात्परतोऽपि असम्भवात् , तथा एषः-yogo' 112 ॥ in Ede For Personal & Private Use Only alanelbrary.org
Page #227
--------------------------------------------------------------------------
________________ नन्तरोदितभावनापञ्चकरूपो व्यापारो नेतव्यो-वोढव्य इति भावः, केन?-धृतिमता-खस्थचित्तेन मतिमताबुद्धिमता, किम्भूतोऽयं योगः?-अनाश्रवः-नवकर्मानुपादानरूपः यतः अकलुषः-अपापखरूपः छिद्रमिव छिद्रं । कर्मजलप्रवेशातन्निषेधेनाच्छिद्रः, अच्छिद्ररूपत्वादेवापरिश्रावी-न परिश्रवति कर्मजलप्रवेशतः असङ्कक्लिष्टो न चित्तसक्लेशरूपः शुद्धो-निर्दोषः सर्वजिनैरनुज्ञात:-सर्वाहतामनुमतः, 'evaM'miti ईयोसमित्यादिभावनापकाञ्चकयोगेन प्रथमं संवरद्वार-अहिंसालक्षणं 'फासियंति स्पृष्टमुचिते काले विधिना प्रतिपन्नं 'पालित' सततं सम्यगुपयोगेन प्रतिचरितं 'सोहियं ति शोभितमन्येषामपि तदुचितानां दानात् अतिचारवर्जनाद्वा शोधित लावा-निरतिचारं कृतं 'तीरितं' तीरं-पारं प्रापितं कीर्तितं-अन्येषामुपदिष्टं आराधितं-एभिरेव प्रकारैर्निष्ठां नीतं आज्ञया-सर्वज्ञवचनेनानुपालितं भवति पूर्वकालसाधुभिः पालितत्वाद्विवक्षितकालसाधुभिश्चानु-पश्चात् पालितमिति, केनेदं प्ररूपितमित्याह-evaM'mityuktarUpaM ज्ञातमुनिना-क्षत्रियविशेषरूपेण यतिना श्रीमन्महावीरेणेत्यर्थः, भगवता-ऐश्वर्यादिभगयुक्तेन प्रज्ञापितं-सामान्यतो विनेयेभ्यः कथितं प्ररूपितं-भेदानु भेदकथनेन प्रसिद्धं-प्रख्यातं सिद्धं-प्रमाणप्रतिष्ठितं सिद्धानां-निष्ठितार्थानां वरशासन-प्रधानाज्ञा सिद्धवरशासासनं इदं-एतत् 'आघधियंति अर्घ:-पूजा तस्य आपः-प्राप्तिर्जाता यस्य तदर्घापितं अर्घ वा आपितं-प्रापितं यत्तदर्घापितं सुष्टु देशितं-सदेवमनुजासुरायां पर्षदि नानाविधनयप्रमाणैरभिहितं प्रशस्तं-माङ्गल्यमिति । For Personal & Private Use Only
Page #228
--------------------------------------------------------------------------
________________ 964 प्रश्नव्याक- ra0 श्रीअभयदेव. वृत्तिः प्रथमं संवरद्वारं समाप्तं ॥ इतिशब्दः समाप्तौ, ब्रवीमि-सर्वज्ञोपदेशेनाहमिदं सर्व पूर्वोक्तं प्रतिपादयामि न 8 ॥ 2 संवरखमनीषिकयेति । प्रश्नव्याकरणानां च षष्ठमध्ययनं विवरणतः समाप्तम् ॥ 6 ॥ | द्वारे सत्यस्यम हिमा स्वाथ द्वितीयसंवरात्मकं सप्तममध्ययनम् ॥ रूपं च व्याख्यातं प्रथमसंवराध्ययनं, अथ सूत्रक्रमसम्बद्धमथवाऽनन्तराध्ययने प्राणातिपातविरमणमुक्तं तच्च सा sU0 24 मान्यतोऽलीकविरमणवतामेव भवतीत्यलीकविरतिरथ प्रतिपादनीयेत्येवंसम्बद्धं द्वितीयमध्ययनमारभ्यतेअस्य चेदमादिसूत्रम् जंबू! वितियं च सच्चवयणं सुद्धं सुचियं सिवं सुजायं सुभासियं सुब्धयं सुकहियं सुदि8 सुपतिट्टियं सुपइट्ठियजसं सुसंजमियवयणबुइयं सुरवरनरवसभपवरबलवगसुविहियजणबहुमयं परमसाहुधम्मचरणं तवनियमपरिग्गहियं सुगतिपहदेसकं च लोगुत्तमं वयमिणं विजाहरगगणगमणविजाणसाहकं सग्गमग्गसिद्धिपहदेसकं अवितहं तं सच्चं उज्जुयं अकुडिलं भूयत्थं अत्थतो विसुद्धं उज्जोयकरं पभासकं भवति सब्वभावाण जीवलोगे अविसंवादि जहत्थमधुरं पच्चक्खं दयिवयंव जंतं अच्छेरकारकं अवत्थंतरेसु बहुएसु माणुसाणं ॥ 113 ॥ सच्चेण महासमुहमज्झेवि मूढाणियावि पोया सच्चेण य उदगसंभमंमिवि न वुज्झइ न य मरंति थाहं te -SGAORNSEASEARC // 113 // H SGRORE Jain Education A ronal For Personal & Private Use Only MOVinelibrary.org
Page #229
--------------------------------------------------------------------------
________________ - SASAMROSCOROSCCC लभंति सच्चेण य अगणिसंभमंमिवि न डझंति उज्जुगा मणूसा सच्चेण य तत्ततेल्लत उलोहसीसकाई छिवंति धरेंति न य डझंति मणूसा पव्वयकडकाहिं मुच्चंते न य मरंति सच्चेण य परिग्गहिया असिपंजरगया समराओवि णींति अणहा य सच्चवादी वहबंधभियोगवेरघोरेहिं पमुच्चंति य अमित्तमज्झाहिं नींति अणहा य सच्चवादी सादेव्वाणि य देवयाओ करेंति सच्चवयणे रताणं । तं सच्चं भगवं तित्थकरसुभासियं दसविहं चोद्दसपुव्वीहिं पाहुडत्थविदितं महरिसीण य समयप्पदिन्नं देविंदनरिंदभासियत्थं वेमाणियसाहियं महत्थं मंतोसहिविजासाहणत्थं चारणगणसमणसिद्धविजं मणुयगणाणं बंदणिजं अमरगणाणं अच्चणिजं असुरग. णाणं च पूयणिजं अणेगपासंडिपरिग्गहितं जं तं लोकंमि सारभूयं गंभीरतरं महासमुद्दाओ थिरतरगं मेरुपचयाओ सोमतरगं चंदमंडलाओ दित्ततरं सूरमंडलाओ विमलतरं सरयनहयलाओ सुरभितरं गंधमादणाओ जेविय लोगम्मि अपरिसेसा मंतजोगा जवा य विजा य जंभका य अत्याणि य सत्थाणि य सिक्खाओ य आगमा य सच्चाणिवि ताई सच्चे पइट्ठियाई, सच्चंपिय संजमस्स उवरोहकारकं किंचि न वत्तव्यं हिंसासावजसंपउत्तं भेयविकहकारकं अणत्यवायकलहकारकं अणजं अक्वायविवायसंपउत्तं वेलंब ओजधेजबहुलं निल्लुज लोयगरहणिज दुद्दि दुस्सुयं अमुणियं अप्पणो थवणा परेसु निंदा न तसि मेहावी ण तंसि धन्नो न तसि पियधम्मो न तं कुलीणो न तंसि दाणपती न तंसि सूरो न तंसि पडिरूवो न तंसि लट्ठो न पंडिओ न बहुस्सुओ नवि य तं तवस्ती ण यावि परलोगणिच्छि yamatI'si सव्यकालं जातिकुलरूववा CONCLOCIENCEO-CARC NARIES हिंसासाबलज लोयगामो na ta For Personal & Private Use Only
Page #230
--------------------------------------------------------------------------
________________ वृत्तिः sU0 24 प्रश्नव्याक हिरोगेण वावि जं होइ वज्जणि दुहओ उवयारमतिकतं एवंविहं सच्चपि न वत्तव्यं, अह केरिसके पुणाइ M2 संवरर0श्रीअ सच्चं तु भासियव्वं ?, जं तं दव्वेहिं पजवेहि य गुणेहिं कम्मेहिं बहुविहेहिं सिप्पेहिं आगमेहि य नामक्खाय- | द्वारे भयदेव0 निवाउवसग्गतद्धियसमाससंधिपदहेउजोगियौणादिकिरियाविहाणधातुसरविभत्तिवन्नजुत्तं तिकलं दसविहंपि सत्यस्य मसच्चं जह भणियं तह य कम्मुणा होइ दुवालसविहा होइ भासा वयणंपिय होइ सोलसविहं, एवं अरहतम- हिमा स्वणुन्नायं समिक्खियं संजएण कालंमि य वत्तव्वं (sU0 24) रूपं च ॥ 114 ॥ 'जंबू' इत्यादि, तत्र जम्बूरिति शिष्यामन्त्रणं 'बीयं ca'tti द्वितीयं पुनः संवरद्वारं 'सत्यवचनं' सद्ध्यो-मुनिभ्यो गुणेभ्यः पदार्थेभ्यो वा हितं सत्यं, आह च-"सचं हियं सयामिह संतो मुणओ गुणा पयत्था वा|" तच्च तद्वचनं सत्यवचनं, एतदेव स्तुवन्नाह-शुद्धं-निर्दोषं अत एव शुचिकं-पवित्रं शिवं-शिवहेतुः सु जातं-शुभविवक्षोत्पन्नं अत एव सुभाषितं-शोभनव्यक्तवाररूपं शुभाश्रितं सुखाश्रितं सुधासितं वा सुव्रतं 3-शोभननियमरूपं शोभनो नाम मध्यस्थः कथः [थितं] प्रतिपादको[यितव्यं] यस्य तत्सुकथितं सुदृष्टं-अतीन्द्रि यार्थदर्शिभिदृढमपवर्गादिहेतुतयोपलब्धं सुप्रतिष्ठितं-समस्तप्रमाणैरुपपादितं सुप्रतिष्ठितयश:-अव्याहतख्यातिकं 'सुसंजमियवयणबुइयं ति सुसंयमितवचनैः-सुनियन्त्रितवचनरुक्तं यत्तत्तथा, सुरवराणां नरवृषभाणां 'pavarabalavaga'tti प्रवरबलवतां सुविहितजनस्य च बहुमत-सम्मतं यत्तत्तथा, परमसाधूनां-नैष्ठिकमुनीनां ध- ॥ 114 ॥ र्मचरणं-धर्मानुष्ठानं यत्तत्तथा, तपोनियमाभ्यां परिगृहीतं-अङ्गीकृतं यत्तत्तथा, तपोनियमौ सत्यवादिन For Personal & Private Use Only
Page #231
--------------------------------------------------------------------------
________________ एव स्यातां नापरस्येति भावः, सुगतिपथदेशकं च लोकोत्तमं व्रतमिदमिति व्यक्तं, विद्याधरगगनगमनविद्यानां साधनं नासत्यवादिनस्ताः सिध्यन्तीति भावः खर्गमार्गस्य सिद्धिपथस्य च देशक-प्रवर्तकं यत्तत्तथा अवि-13 तथं-वितथरहितं 'तं सच्चं उजुगंति सत्याभिधानं यद द्वितीयं संवरद्वारमभिहितं तदृजुकं ऋजुभावप्रवर्तितत्वात् तथा अकुटिलं अकुटिलखरूपत्वात् भूतः-सद्भतोऽर्थ:-अभिधेयो यस्य तद्भूतार्थ अर्थत:-प्रयोजनतो |विशुद्धं-निर्दोष प्रयोजनापन्नमिति भावः, उद्योतकर-प्रकाशकारि, कथं?-यतः प्रभाषकं-प्रतिपादकं भवति केषां कस्मिन्नित्याह-सर्वभावानां जीवलोक-जीवाधारे क्षेत्रे, प्रभाषकमिति विशिनष्टि-अविसंवादि-अव्यभिचारि यथार्थमितिकृत्वा मधुरं-कोमलं यथार्थमधुरं प्रत्यक्षं दैवतमिव-देवतेव यत्तदाश्चर्यकारकं-चित्तविस्मयकरकार्यकारक, तदीदृशं केषु केषामित्याह-अवस्थान्तरेषु-अवस्थाविशेषेषु बहुषु मनुष्याणां, yadAha"satyenAgnirbhavecchIto, गाधं datte'mbu stytH| नासिश्छिनत्ति सत्येन, सत्याद्रजूयते फ्न्नी॥1॥" एतदेवाह -सत्येन हेतुना महासमुद्रमध्ये तिष्ठन्ति न निमन्जन्ति, 'मूढाणियावित्ति मूढं-नियतदिग्गमनाप्रत्ययं 'अणियंति अग्रं तुण्डं अनीकं वा-तत्प्रवर्तकं जनसैन्यं येषां ते तथा तेऽपि पोता-बोधिस्थाः, तथा सत्येन च उदकसम्भ्रमेऽपि-सम्भ्रमकारणत्वादुदकप्लवः उदकसम्भ्रमस्तत्रापि 'न वुज्झइत्ति वचनपरिणामान्नोह्यन्ते-न प्लाव्यन्ते न च म्रियन्ते स्ताचं च-गाधं च ते लभन्ते, सत्येन चाग्निसम्भ्रमेऽपि-प्रदीपनकेऽपि न दह्यन्ते, ऋजुका-आर्जवोपेताः मनुष्या-जराः सत्येन च तप्ततैलत्रपुलोहसीसकानि प्रतीतानि 'chivaMti'tti छुपंति धार yA.20 Join Education International For Personal & Private Use Only
Page #232
--------------------------------------------------------------------------
________________ प्रश्नव्याक ra0 श्रीअ भयदेव0 वृत्तिः ॥ 115 ॥ 1 यन्ति हस्ताञ्जलिभिरिति गम्यते न च दह्यन्ते मनुष्याः, पर्वतकटकात्-पर्वतैकदेशाद् विमुच्यन्ते न च त्रियन्ते, सत्येन च परिगृहीता युक्ता इत्यर्थः असिपञ्जरे - शक्तिपञ्जरे गताः खड्गशक्तिव्यग्र कररिपुपुरुषवेष्टिता इत्यर्थः समरादपि - रणादपि 'niMti'tti निर्यान्ति-निर्गच्छन्ति, अनघाच - अक्षतशरीरा इत्यर्थः, के इत्याहसत्यवादिनः- सत्यप्रतिज्ञाः वधबन्धाभियोगवैरघोरेभ्यः - ताडनसंयमनबलात्कार घोरशात्रवेभ्यः प्रमुच्यन्ते a। मित्रमध्यात्-शत्रुमध्यान्निर्यान्ति अनघाश्च निर्दोषाः सत्यवादिनः, सादेव्यानि च - सान्निध्यानि च देवताः कुर्वन्ति सत्यवचनरतानां, आह च - "प्रियं सत्यं वाक्यं हरति हृदयं कस्य न जने ?, गिरं सत्यां लोकः प्रतिपदमिमामर्थयति च । सुराः सत्याद्वाक्याद्ददति मुदिताः कामिकफलमतः सत्याद्वाक्याद्वतमभिमतं नास्ति भुवने ॥ 1 ॥ " 'ta'miti यस्मादेवं तस्मात्सत्यं द्वितीयं महाव्रतं भगवद्-भट्टारकं 'तीर्थकरसुभाषितं' जिनैः सुष्ठुक्तं दशविधं दशप्रकारं जनपदसम्मतसत्यादिभेदेन दशवैकालिकादिप्रसिद्धं चतुर्द्दशपूर्विभिः प्राभृतार्थवेदितं - पूर्वगतांशविशेषाभिधेयतया ज्ञातं महर्षीणां च समयेन-सिद्धान्तेन 'पइन्नति प्रदत्तं समयप्रतिज्ञा वा- समाचाराभ्युपगमः, पाठान्तरे ऽमहरिसिसमयपइन्नचिन्नति महर्षिभिः समयप्रतिज्ञा- सिद्धान्ताभ्युपगमः समाचाराभ्युपगमो वेति चरितं यत्तत्तथा, देवेन्द्रनरेन्द्रैर्भाषितः जनानामुक्तोऽर्थः - पुरुषार्थस्तत्साध्यो धर्मादिर्यस्य तत्तथा, अथवा देवेन्द्रनरेन्द्राणां भासितः - प्रतिभासितोऽर्थः - प्रयोजनं यस्य तत्तथा, अथवा देवेन्द्रादीनां भाषिताः अर्था-जीवादयो जिनवचनरूपेण येन तत्तथा, तथा वैमानिकानां साधितं प्रतिपादितमुपा For Personal & Private Use Only 2 संवर द्वारे सत्यस्य महिमा स्व रूपं च sU0 24 ॥ 115 ॥
Page #233
--------------------------------------------------------------------------
________________ देयतया जिनादिभिर्यत्तत्तथा, वैमानिकैर्वा साधित-कृतमासेवितं समर्थितं वा यत्तत्तथा, महार्थ-महाप्रयोजनं. एतदेवाह-मन्त्रौषधीविद्यानां साधनमर्थः-प्रयोजनं यस्य तद्विना तस्याभावात्तत्तथा, तथा चारणगणानां-विद्याचारणादिवृन्दानां श्रमणानां च सिद्धाः विद्या आकाशगमनवैक्रियकरणादिप्रयोजना यस्मात्तत्तथा, मनजगणानां च वन्दनीयं-स्तुत्यं अमरगणानां चार्चनीयं-पूज्यं असुरगणानां च पूजनीयं अनेकपाखण्डिपरिगृहीतं-नानाविधव्रतिभिरङ्गीकृतं यत्तल्लोके सारभूतं गम्भीरतरं महासमुद्रादतिशयेनाक्षोभ्यत्वात् स्थिरतरकं मेरुपर्वतात् अचलितत्वेन सौम्यतरं चन्द्रमण्डलात् अतिशयेन सन्तापोपशमहेतुत्वात् दीप्ततरं सूरमण्डलात् यथावद्वस्तुप्रकाशनात् तेजखिनां चात्यन्तानभिभवनीयत्वात् विमलतरं शरन्नभस्तलादतिनिर्दोषत्वात् सुरभितरमिव सुरभितरं गन्धमादनाद्-गजदन्तकगिरिविशेषात् सहृदयानामतीव हृदयावर्जकत्वात् येऽपि च लोकेऽपरिशेषा-निःशेषा मन्त्रा:-हरिणेगमेषिमन्त्रादयः योगा:-वशीकरणादिप्रयोजनाः द्रव्यसंयोगाः जपाश्चमन्त्रविद्याजपनानि विद्याश्च-प्रज्ञप्त्यादिकाः जृम्भकाश्च-तिर्यग्लोकवासिनो देवविशेषाः अस्त्राणि च-नाराचादीनि क्षेप्यायुधानि सामान्यानि वा शास्त्राणि च-अर्थशास्त्रादीनि शस्त्राणि वा-खड्गादीन्यक्षेप्यायुधानि |शिक्षाश्च-कलाग्रहणानि आगमाश्च-सिद्धान्ताः सर्वाण्यपि तानि सत्ये प्रतिष्ठितानि, असत्यवादिनां न केऽपि मन्त्रादयोऽर्थाः खसाध्यसाधकाः प्रायो भवन्तीति भावः, तथा सत्यमपि सद्भूतार्थमात्रतया संयमस्योपरोधकारक-बाधक किञ्चिद्-अल्पमपि न वक्तव्यं, किंरूपं तदित्याह-हिंसया-जीववधेन सावद्येन च-पापेन आला-| Jain Educati o nal For Personal & Private Use Only low.jainelibrary.org
Page #234
--------------------------------------------------------------------------
________________ 2 संवर द्वारे सत्यस्य महिमा स्वरूपं च sU024 वृत्तिः प्रश्नव्याक सापादिना सम्प्रयुक्तं यत्तत्तथा, आह च-"तहेव काणं काणित्ति, पंडगं पंडगत्ति य । वाहियं वा विरोगित्ति. ra0 श्रीअ- तेणं चोरित्ति नो वए ॥1॥"[त्थैव् काणं काणमिति पण्डकं पण्डकमिति वा व्याधिमन्तं वापि रोगीति स्तेनं भयदेव0 चौरमिति नो वदेत् ॥1॥भेद्ः-चारित्र्भेद्स्त्त्कारिका विकथा:-ख्यादिकथाः तत्कारकं यत्तत्तथा, तथा अनर्थ वादो-निष्प्रयोजनो जल्पः कलहश्च-कलिस्तत्कारकं यत्तत्तथा, अनार्य-अनार्यप्रयुक्तं अन्याय्यं च-अन्यायो पेतं अपवादः-परदूषणाभिधानं विवादो-विप्रतिपत्तिस्तत्सम्प्रयुक्तं यत्तत्तथा, वेलम्ब-परेषां विडम्बनकारि ॥ 116 ॥ ओजो-बलं धैर्य च-धृष्टता ताभ्यां बहुलं-प्रचुरमोजोधैर्यबहुलं निर्लज्ज-अपेतलज्जं लोकगर्हणीयं-निन्द्यं द. दृष्टं-असम्यगीक्षितं दुःश्रुतं-असम्यगाकर्णितं दुर्मुणितं-असम्यग्ज्ञातं आत्मनः स्तवना-स्तुतिः परेषां निभन्दा-गर्दा, निन्दामेवाह-'नसित्ति नासि न भवसि त्वमिति गम्यते मेधावी-अपूर्वश्रुतदृष्टग्रहणशक्तियुतः तथा न त्वमसि धन्यो-धनं लब्धा तथा नासि-न भवसि प्रियधर्मा-धम्मप्रियः तथा न त्वं कुलीनः-कुल. जातः तथा नासि-न भवसि दानपतिर्दानदातेत्यर्थः, तथा न त्वमसि सूरः-चारभटः तथा न त्वमसि-न भवसि प्रतिरूपो-रूपवान् न त्वमसि लष्टः-सौभाग्यवान् न पण्डितो-बुद्धिमान् न बहुश्रुतः-आकर्णिताधीतबहुशास्त्रः बहुसुतो वा-बहुपुत्रो बहुशिष्यो वा नापि च त्वं तपस्वी-क्षपकः न चापि परलोकविषये निश्चिता-नि:संशया मतिरस्येति परलोकनिश्चितमतिरसि-भवसि सर्वकालं-आजन्मापीति, किंबहुनोक्तेन?, वर्जनीयवचनविषयमुपदेशसर्वखमुच्यते, जातिकुलरूपव्याधिरोगेण चापीति, इह जात्यादीनां समाहारद्वन्द्वः, गीक्षितं दुःश्रुतं-असम्यगाल मचुरमोजोधैर्यवहुल नत्तत्तथा, वेलम्ब-परेषा ki ॥ 116 ॥ Jain Education international For Personal & Private Use Only
Page #235
--------------------------------------------------------------------------
________________ ततो जात्यादिना निन्दितेन परचित्तपीडाकारित्वाद्यद्भवेद्वर्जनीयं परिहर्त्तव्यं तदेवंविधं सत्यमपि न वक्तव्य। मिति वाक्यार्थः, तत्र जातिः - मातृकः पक्षः कुलं - पैतृकः पक्षः रूपं-आकृतिः व्याधिः- चिरस्थाता कुष्ठादिः रोगःशीघ्रतरघाती ज्वरादिः वा विकल्पे अपिः समुच्चये 'duhilaM'ti द्रोहवत् पाठान्तरेण 'दुहओऽति द्रव्यतो भा वतश्च उपचारं - पूजामुपकारं वा अतिक्रान्तं, एवंविधं तु एवंप्रकारं पुनः सत्यमपि सद्भूततामात्रेण आस्ताम । सत्यं न वक्तव्यं न वाच्यं, 'अथ kerisagaM'ti अथशब्दः परिप्रश्ने कीदृशकं ? - किंविधं 'puNAI'ti इह पुनरपि पूर्ववाक्यार्थापेक्षयोत्तरवाक्यार्थस्य विशेषद्योतनार्थः आइन्ति वाक्यालङ्कारार्थः 'सचं tu'tti सत्यमपि भा - षितव्यं वक्तव्यं यत्तद् द्रव्यैः- त्रिकालानुगतिलक्षणैः पुद्गलादिभिर्वस्तुभिः पर्यायैश्च - नवपुराणादिभिः क्रमवत्तिभिर्धम्मैः गुणैः- वर्णादिभिः सहभाविभिर्द्धम्मैरेव कर्मभिः - कृष्यादिव्यापारैः बहुविधैः शिल्पैः- साचाकैश्चित्रकर्म्मादिभिः क्रियाविशेषैः आगमैश्च-सिद्धान्तार्थैर्युक्तमिति सम्बन्धः कार्यः, युक्तशब्दस्योत्तरत्र समस्त निर्देशेऽपि प्राकृत शैलीवशात् द्रव्यादियुक्तत्वं वचनस्य तदभिधायकत्वाद्, अथवा द्रव्यादिषु विषये द्रव्यादिगोचरमित्यर्थः, तथा 'नामाख्यातनिपातोपसर्गंतद्धितसमास सन्धिपदहेतुयोगिकोणादिक्रियाविधानधातुखरविभक्तिवर्णयुक्तमिति तत्र नामेति पदशब्द सम्बन्धान्नामपदमेवमुत्तरत्रापि तच्चाव्युत्पन्नेतर भेदाद् द्विधा, तत्र व्युत्पन्नं देवदत्तादि अच्युत्पन्नं डित्थेत्यादि, आख्यातपदं साध्यक्रियापदं यथा अकरोत् करोति करिष्यति, तत्तदर्थद्योतनाय तेषु तेषु स्थानेषु निपतन्तीति निपाताः तत्पदं निपातपदं यथा च वा खल्वियादि, For Personal & Private Use Only
Page #236
--------------------------------------------------------------------------
________________ प्रश्नव्याकर0 श्रीअभयदेव0 वृत्तिः 2 संवर द्वारे सत्यस्य महिमा स्वरूपं च sU024 ॥ 117 ॥ उपसृज्यन्ते-धातुसमीपे नियुज्यन्त इत्युपसर्गास्तद्रूपं पदमुपसर्गपदं प्र परा अपेत्यादिवत्, तस्मै हितं तद्धितमित्याद्यर्थाभिधायका ये प्रत्ययास्ते तद्धिताः तदन्तं पदं तद्धितपदं यथा गोभ्यो हितो गव्यो देशः नाभेरपत्यं नाभेय इत्यादि, समसनं समासः-पदानामेकीकरणरूपः तत्पुरुषादिस्तत्पदं समासपदं यथा राजपुरुष इत्यादि, सन्धिः-सन्निकर्षस्तेन पदं यथा दधीदं तद्यथेत्यादि, तथा हेतुः-साध्याविनाभूतत्वलक्षणो यथाऽनित्यः शब्दः कृतकत्वादिति, यौगिक-यदेतेषामेव यादिसंयोगवत्, यथा उपकरोति सेनयाऽभियाति अभिषेणयतीत्यादि, तथा उणादि-उप्रभृतिप्रत्ययान्तं पदं यथा आशु स्वादु, तथा क्रियाविधानं-सिद्धक्रियाविधिः कान्तप्रत्ययान्त [कृत्प्रत्ययान्त ] पदविधिरित्यर्थः, यथा पाचकः पाक इत्यादि, तथा धातबो-भ्वादयः क्रियाप्रतिपादकाः खरा-अकारादयः षड्जादयो वा सप्त, कचिद्रसा इति पाठः तत्र रसाः-शृङ्गारादयो नव, यथा-"शृङ्गारहास्यकरुणा, रौद्रवीरभयानकाः । बीभत्साद्भुतशान्ताश्च, नव नाट्ये रसाः स्मृताः॥1॥" विभक्तयः-प्रथमाद्याः सप्त वर्णा:-ककारादिव्यञ्जनानि एभिर्युक्तं यत्तत्तथा, अथ सत्यं भेदत आह-त्रैकाल्यं -त्रिकालविषयं दशविधमपि सत्यं भवतीति योगः, दशविधत्वं च सत्यस्य जनपदसम्मतसत्यादिभेदात्, आह च-"जणवय 1 संमय 2 ठवणा 3 नामे 4 रुवे 5 पडुचसच्चे य 6 / ववहार 7 भाव 8 जोगे 9 दसमे ओवम्मसचे य 10॥1॥"त्ति, तत्र जनपदसत्यं यथा उदकार्थे कोंकणादिदेशरूढ्या पय इति वचनं, संमतसत्यं यथा समानेऽपि पङ्कसम्भवे गोपालादीनामपि सम्मतत्वेनारविन्दमेव पङ्कजमुच्यते न कुवलयादीति, ॥ 117 ॥ For Personal & Private Use Only
Page #237
--------------------------------------------------------------------------
________________ स्थापनासत्यं जिनप्रतिमादिषु जिनादिव्यपदेशः, नामसत्यं यथा कुलमवर्द्धयन्नपि कुलवर्द्धन इत्युच्यते, रूपसत्यं यथा भावतोऽश्रमणोऽपि तद्रूपधारी श्रमण इत्युच्यते, प्रतीतसत्यं यथा अनामिका कनिष्ठिकां प्र तीत्य दीर्घेत्युच्यते, सैव मध्यमां प्रतीत्य हखेति, व्यवहारसत्यं यथा गिरिगततृणादिषु दह्यमानेषु व्यवहा राद् गिरिर्दह्यत इति, भावसत्यं यथा सत्यपि पञ्चवर्णत्वे शुक्लत्वलक्षणभावोत्कटत्वात् शुक्ला बलाकेति, योगसत्यं यथा दण्डयोगाद्दण्ड इत्यादि, औपम्यसत्यं यथा समुद्रवत्तडाग इत्यादि, तथा 'जह भणिअं तह य कम्मुणा hoi'tti यथा-येन प्रकारेण भणितं भणनक्रिया दशविधसत्यं सद्भूतार्थतया भवति तथा तेनैव प्रकारेण कर्मणा वा - अक्षरलेखनादिक्रियया सद्भूतार्थज्ञापनेन सत्यं दशविधमेव भवतीति, अनेन चेदमुक्त भवति न केवलं सत्यार्थं वचनं वाच्यं हस्तादिकम्र्म्माप्यव्यभिचार्यर्थ सूचकमेव कर्त्तव्यं, उभयत्राप्यव्यभिचा रितया परात्र्यसनस्याकुटिलाध्यवसायस्य च तुल्यत्वादिति, तथा 'दुवालसविहा य होइ भासत्ति द्वादशविधा च भवति भाषा, तथा च - " प्राकृतसंस्कृत भाषा मागधपैशाच सौरसेनी च । षष्ठोऽत्र भूरिभेदो देशविशेषादपभ्रंशः ॥1॥" इयमेव षड्विधा भाषा गद्यपद्यभेदेन भिद्यमाना द्वादशधा भवतीति, तथा वचनमपि षोडशविधं भवति, तथाहि - " वयणतियं 3 लिंगतियं 6 कालतियं 9 तह परोक्खपचक्खं 11 / उवणीयाइचक्कं 15 अज्झत्थं" 16 चैव सोलसमं ॥ 1 ॥ तत्र वचनत्रयं एकवचनद्विवचनबहुवचनरूपं यथा वृक्षः वृक्षौ वृक्षाः, लिङ्गत्रिकं स्त्रीपुंनपुंसकरूपं यथा कुमारी वृक्षः कुण्डं, कालत्रिकं अतीतानागतवर्त्तमानकालरूपं, यथाऽकरोत् For Personal & Private Use Only
Page #238
--------------------------------------------------------------------------
________________ प्रश्नब्याक ra0श्रीअभयदेव0 2 संवराध्ययने सत्यव्रतभावना sU0 25 वृत्तिः ॥ 118 ॥ करिष्यति करोति, प्रत्यक्षं यथाऽयं एषः, परोक्षं यथा सा, तथा उपनीतवचनं-गुणोपनयनरूपं यथा रूपवानयं, अपनीतवचनं-गुणापनयनरूपं यथा दुःशीलोऽयं, उपनीतापनीतवचनं यत्रैकं गुणमुपनीय गुणान्तरमपनीयते यथा रूपवानयं किंतु दुःशीलः, विपर्ययेण तु अपनीतोपनीतवचनं तद्यथा दुःशीलोऽयं किन्तु रूपवान्, अध्यात्मवचनं-अभिप्रेतमर्थ गोपयितुकामस्य सहसा तस्यैव भणनमिति, 'eva'miti उक्तसत्यादिवरूपावधारणप्रकारेण अर्हदनुज्ञातं समीक्षितं-बुद्ध्या पर्यालोचितं संयतेन-संयमवता काले च-अवसरे वक्तव्यं, नतु |जिनाननुज्ञातमपर्यालोचितमसंयतेनाकाले चेति भावना, आह च-"बुद्धीएं निएऊण भासेज्जा उभयलोगपरिसुद्धं । सपरोभयाण जं खलु न सव्वहा पीडजणगं तु ॥ 1 ॥ " [बुद्ध्या विचार्य भाषेतोभयलोकपरि-2 शुद्धं । खपरोभयेषां यत् खलु न सर्वथा पीडाजनकं तु ॥ 1 ॥ ] एतदर्थमेव जिनशासनमित्येतदाह इमं च अलियपिसुणफरुसकडुयचवलवयणपरिरक्खणट्टयाए पावयणं भगवया सुकहियं अत्तहियं पेच्चाभाविकं आगमेसिभई सुद्धं नेयाउयं अकुडिलं अणुत्तरं सब्वदुक्खपावाणं विओसमणं, तस्स इमा पंच भावणाओ बितियस्स वयस्स अलियवयणस्स वेरमणपरिरक्खणट्टयाए पढमं सोऊणं संवरहें परम सुट्ठ जाणिऊण न वेगियं न तुरियं न चवलं न कडुयं न फरुसं न साहसं न य परस्स पीलाकरं सावजं सच्चं च हियं च मियं च गाहगं च सुद्धं संगयमकाहलं च समिक्खितं संजतेण कालंमि य वत्तव्वं एवं अणुवीतिसमितिजोगेण भाविओ भवति अंतरप्पा संजयकरचरणनयणवयणो सूरो सच्चजवसंपुन्नो, बितियं koho ॥ 118 ॥ For Personal & Private Use Only www.iainelibrary.org
Page #239
--------------------------------------------------------------------------
________________ ण सेवियवो, कुद्धो चंडिकिओ मणूसो अलियं भणेज पिसुणं भणेज फरुसं भणेज अलियं पिसुणं फरुसं भणेज कलह करेज्जा वेरं करेजा विकह करेजा कलहं वेरं विकह करेजा सच्चं हणेज सीलं हणेज विणयं हणेज सच्चं सीलं विणयं हणेज वेसो हवेज वत्थु भवेज गम्मो भवेज वेसो वत्थु गम्मो भवेज एयं अन्नं च एवमादियं भणेज कोहग्गिसंपलित्तो तम्हा कोहो न सेवियव्वो, एवं खंतीइ भाविओ भवति अंतरप्पा संजयकरचरणनयणवयणो सूरो सच्चजवसंपन्नो, ततियं लोभो न सेवियब्बो लुद्धो लोलो भणेज अलियं खेत्तस्स व वत्थुस्स व कतेण 1 लुद्धो लोलो भणेज अलियं कित्तीए लोभस्स व कएण 2 लुद्धो लोलो भणेज अलियं रिद्धीय व सोक्खस्स व कएण 3 लुद्धो लोलो भणेज अलियं भत्तस्स व पाणस्स व कएण 4 लुतो लोलो भणेज अलियं पीढस्स व फलगस्स व कएण 5 लुद्धो लोलो भणेज अलियं से जाए व संथारकस्स व कएण 6 लुद्धो लोलो भणेज अलियं वत्थस्स व पत्तस्स व कएण 7 लुद्धो लोलो भणेज अलियं कंबलस्स व पायपुंछणस्स व कएण 8 लुद्धो लोलो भणेज अलियं सीसस्स व सिस्सीणीए व कएण 9 लुद्धो लोलो भणेज अलियं अन्नेसु य एवमादिसु बहुसु कारणसतेसु, लुद्धो लोलो भणेज अलियं तम्हा लोभो न सेवियब्बो, एवं मुत्तीय भाविओ भवति अंतरप्पा संजयकरचरणनयणवयणो सूरो सच्चजवसंपन्नो, चउत्थं न भाइयव्वं भीतं खु भया ऐंति लहुयं भीतो अबितिजओ मणूसो भीतो भूतेहिं घिप्पइ भीतो अन्नंपिहु भेसेज्जा भीतो तवसंजमंपिहु मुएजा भीतो य भरं न नित्थरेजा सप्पुरिसनिसेवियं For Personal & Private Use Only ww.jainelibrary.org
Page #240
--------------------------------------------------------------------------
________________ है ध्ययने प्रश्नव्याकर0 श्रीअभयदेव0 वृत्तिः ॥ 119 ॥ च मग्गं भीतो न समत्थो अणुचरिउं तम्हा न भातियव्वं भयस्स वा वाहिस्स वा रोगस्स वा जराए वा 2 संवरामच्चुस्स वा अन्नरस वा एवमादियस्स एवं धेजेण भाविओ भवति अंतरप्पा संजयकरचरणनयणवयणो सूरो सच्चजवसंपन्नो, पंचमक हासं न सेवियव्वं अलियाई असंतकाई जंपंति हासइत्ता परपरिभवकारणं च सत्यव्रतहासं परपरिवायप्पियं च हासं परपीलाकारगं च हासं भेदविमुत्तिकारकं च हास अन्नोन्नजणियं च होज भावनाः हासं अन्नोन्नगमणं च होज मम्म अन्नोन्नगमणं च होज्ज कम्मं कंदप्पाभियोगमणं च होज हासं आसु sU025 रिय किव्विसत्तणं च जणेज हासं तम्हा हासं न सेवियव्वं एवं मोणेण भाविओ भवै अंतरप्पा संजयकरचरणनयणवयणो सूरो सञ्चजवसंपन्नो, एवमिणं संवरस्स दारं सम्म संवरियं होइ सुष्पणिहियं इमेहिं पंचहिवि कारणेहिं मणवयणकायपरिरक्खिएहिं निच्चं आमरणंतं च एस जोगो णेयव्वो धितिमया मतिमया अणासवो अकलुसो अच्छिद्दो अपरिस्सावी असंकिलिट्ठो सव्वजिणमणुनाओ, एवं बितिय संवरदारं फासियं पालियं सोहियं तीरियं किट्टियं अणुपालियं आणाए आराहियं भवति, एवं नायमुणिणा भगवया पन्नवियं परूवियं पसिद्धं सिद्धवरसासणमिणं आघवितं सदेसियं पसत्थं बितियं संवरदारं समत्तं तिबेमि ॥ 2 ॥ (sU0 25) 'इमं चेत्यादि इमं च-प्रत्यक्षं प्रवचनमिति योगः अलीकं-असद्भतार्थ पिशुनं-परोक्षस्य परस्य दूस्स्न्नावि-18॥119॥ करणरूपं परुषं-अश्राव्यभाष कटुक-अनिष्टार्थ चपलं-उत्सुकतयाऽसमीक्षितं यद्वचनं-वाक्यं तस्य परिर-1 फू For Personal & Private Use Only
Page #241
--------------------------------------------------------------------------
________________ क्षणलक्षणो योऽर्थस्तस्य भावस्तत्ता तस्यै च अलीकपिशुनपरुषकटुकचपलवचनपरिरक्षणार्थतायै प्रावचनंप्रवचनं शासनमित्यर्थः, भगवता श्रीमन्महावीरेण सुष्टु कथितं सुकथितमित्यादि 'पररक्खणट्टयाएऽत्ति यावत पूर्ववत्, नवरं द्वितीयस्य व्रतस्य-अलीकवचनस्येति विशेषः, 'पढमति प्रथम भावनावस्तु अनुविचिन्त्यसमितियोगलक्षणं, तच्चैवं-श्रुत्वा-आकर्ण्य सद्गुरुसमीपे "संवरहति संवरस्य-प्रस्तावेन मृषावादविरतिलक्षणस्य अर्थः-प्रयोजनं मोक्षलक्षणं प्रस्तुतसंवराध्ययनस्य वाऽर्थ:-अभिधेयस्संवरार्थस्तं, श्रवणाच 'परमट्टे सुट्ट जाणिऊणंति परमार्थ-हेयोपादेयवचनैदम्पर्य सुष्टु-सम्यक् ज्ञात्वा न-नैव वेगितं-वेगवत् विकल्पव्याकुलतयेत्यर्थः वक्तव्यमिति योगः, न त्वरितं-वचनचापल्यतः न कटुकमर्थतः न परुषं वर्णतः न साहसं-साहसप्रधानमतर्कितं वा न च परस्य-जन्तोः पीडाकरं सावधं-सपापं यत्, वचनविधि निषेधतोऽभिधाय साम्प्रतं विधित आह-सत्यं च-सद्भतार्थ हितं च-पथ्यं मितं-परिमिताक्षरं ग्राहकं च-प्रतिपाद्यस्य विवक्षितार्थप्रती|तिजनकं शुद्धं-पूर्वोक्तवचनदोषरहितं सङ्गतं उपपत्तिभिरबाधितं अकाहलं च-अमन्मनाक्षरं समीक्षितं-पूर्व बुद्ध्या पर्यालोचितं संयतेन-संयमवता काले च-अवसरे वक्तव्यं नान्यथा, एवमुक्तेन भाषणप्रकारेण 'अणुवीइसमितिजोगेणं ति अनुविचिन्त्य-पर्यालोच्य भाषणरूपा या समितिः-सम्यक्प्रवृत्तिः साऽनुविचिन्त्यसमितिः तया योगः-सम्बन्धः तद्रूपो वा व्यापारोऽनुविचिन्त्यसमितियोगस्तेन भावितो भवन्त्यन्तरात्माजीवः, किंविध इत्याह-संयतकरचरणनयनवदनः सूरः सत्यार्जवसंपन्न इति प्रतीतमिति 1 / 'वीयंति द्वि प्रधानमतव्यमिति योगः, न त्वरितदम्पर्य सुष्टु-samyaka dain Education International For Personal & Private Use Only
Page #242
--------------------------------------------------------------------------
________________ FRESS 2संवराध्ययने सत्यव्रतभावनाः sU0 25 प्रश्नव्याक जातीयं भावनावस्तु यत्क्रोधनिग्रहणं, एतदेवाह-क्रोधो न सेवितव्यः, कस्मात्कारणादित्याह-क्रुद्धः-कुपितः ra0श्रीअ- चाण्डिक्यं-रौद्ररूपत्वं सञ्जातमस्येति चाण्डिक्यितो मनुष्योऽलीकं भणेदित्यादि सुगम, नवरं वैरं-अनुशभयदेव यानुबन्धं विकथां-परिवादरूपां शीलं-समाधि 'वेसोत्ति द्वेष्य:-अप्रियो भवेत् एष वस्तु-दोषावासः गम्य:वृत्तिः परिभवस्थानं, निगमनमाह-एयंति अलीकादिकं गृह्यते, तदन्यस्य भणनक्रियाया अविषयत्वात् , अ न्यच्च-उक्तव्यतिरिक्तमेवमादिक-एवंजातीयं भणेत् क्रोधाग्निसंप्रदीप्तः सन् 'तम्हेत्यादि सम्पन्नों' इत्येतदन्तं ॥ 120 ॥ व्यक्तं 2 / 'ततियं ति तृतीयं भावनावस्तु, किं तदित्याह-लोभो न सेवितव्यः, कस्मादित्यत आह-लुब्धो-लोभवान् लोलो-व्रते चञ्चलो भणेदलीकं, एतदेव विषयभेदेनाह-क्षेत्रस्य वा-ग्रामादेः कृषिभूमेर्वा वास्तुनोगृहस्य 'karaNa'tti कृते-हेतोः लुब्धो लोलो भणेदलीकं, एवमन्यान्यप्यष्टसूत्राणि नेतव्यानि, नवरं कीर्तिःख्यातिः लोभस्य-औषधादिप्राप्तेः कृते तथा ऋद्धेः-परिवारादिकायाः सौख्यस्य-शीतलच्छायादिसुखहेतोः कृते तथा शय्याया-वसतेः यत्र वा प्रसारितपादैः सुप्यते सा शय्या तस्यै संस्तारकस्य वा-अर्द्धतृतीयह स्तस्य कम्बलखण्डादेः कृते पादप्रोञ्छनस्य-रजोहरणस्य कृते उपसंहरन्नाह-अन्येषु च एवमादिषु बहुषु कारणमाशतेष्वित्यादि व्यक्तमेव 3 / 'cauttha'nti चतुर्थ भावनावस्तु यत् 'न भाइयव्वं ति न भेत्तव्यं-न भयं विधेयं इति, यतो भीतं भयात प्राणिनं खुरिति वाक्यालङ्कारे भयानि-विविधा भीतयः 'atiti'tti आगच्छंति, किंभूतं भीतं?-'लहुयं ति लघुकं सत्त्वसारवर्जितत्वेन तुच्छं क्रियाविशेषणं वेदं तेन लघुकं-शीघ्रं, तथा भीतः ॥ 120 ॥ For Personal & Private Use Only
Page #243
--------------------------------------------------------------------------
________________ अद्वितीयः-सहायो न भवतीत्यर्थः मनुष्यो-नरः, तथा भीतो भूत-प्रेतैर्गृह्यते-अधिष्ठीयते, तथा भीतोऽन्यमपि भेषयेत्, तथा भीतः तपःप्रधानः संयमः तपासंयमस्तमपि हुरलङ्कारे मुश्चेत्-त्यजेत् अलीकमपि ब्रूयादिति हृदयं, अहिंसादिरूपत्वात् संयमस्य, तथा भीतश्च भरं न निस्तरेत्, तथा सत्पुरुषनिषेवितं च मार्ग-धर्मादिपुरुषार्थोपायं भीतो न समर्थोऽनुचरितुं-आसेवितुं, यत एवं तस्मात् 'न भाइयव्वं ति न भेत्तव्यं जाऽभयस्स वत्ति भयहेतोर्वाह्यात् दुष्टतिर्यङ्मनुष्यदेवादेः, तथा आत्मोद्भवादपि नेत्याह-वाहिस्स वत्तिर व्याधेः क्रमेण प्राणापहारिणः कुष्ठादेः रोगाद्वा-शीघ्रतरप्राणापहारकाच ज्वरादेः जराया वा मृत्योर्वा अन्य-13 स्माद्वा तादृशायोत्पादकत्वेन व्याध्यादिसदृशाद इष्टवियोगादेकस्मादिति, वाचनान्तरे इदमधीतं अन्यस्माद्वा एवमादीति, एतन्निगमयन्नाह-एवं धैर्येण-सत्त्वेन भावितो भवत्यन्तरात्मा-जीवः, किंविधः? इत्याहदाऽसंजएऽत्यादि पूर्ववत् 4 / 'पंचमगंति पञ्चमकं भावनावस्त्विति गम्यते, यदुत हास्यं न सेवितव्यं-परिहासो न |विधेयः, यतः अलीकानि-सद्भुतार्थनिहवरूपाणि 'असंतगाई ति असन्ति असद्भतार्थानि वचनानीति गम्यते अशोभनानि वा अशान्तानि वा-अनुपशमप्रधानानि 'जल्पन्ति' ब्रुवते ऽहासइत्तत्ति हासवन्तः परिहासकारिणः परिभवकारणं च हास्यं-अपमाननाहेतुरित्यर्थः, परपरिवादः-अन्यदूषणाभिधानं प्रिय-इष्टो यत्र तत्तथा तद्विधं च हास्यं, परपीडाकारकं च हास्यमिति व्यक्तं, 'भेयविमुत्तिकारकं ca'tti भेदः-चारित्रभेदो विमूर्तिश्व-विकृतनयनवदनादित्वेन विकृतशरीराकृतिः तयोः कारकं यत्तत्तथा, तच्च हास्यं, अथवा .21 lainelibrary.org For Personal & Private Use Only
Page #244
--------------------------------------------------------------------------
________________ 2संवराध्ययने सत्यव्रतं. भावनाः sU025 प्रश्नब्याक- राजदन्तादिदर्शनाद्विमुक्तेः-मोक्षमार्गस्य भेदकारकमिति वाच्ये भेदविमुक्तिकारकमित्युक्तं, अन्योऽन्यजनितं । ra0 श्रीअ- च-परस्परकृतं च भवेद्धास्यं यतस्ततोऽन्योऽन्यगमनं च-परस्परस्याभिगमनीयं च भवेत् मर्म-प्रच्छन्नपारदार्यादि भयदेव दश्चेष्टितं, तथाऽन्योऽन्यगमनं च-परस्पराधिगम्यं च भवेत्कर्म-लोकनिन्द्यजीवनवृत्तिरूपं 'कन्दप्पाभियोगवृत्तिः मागमणं ca'tti कन्दर्पाश्च-कान्दर्पिका देवविशेषा हास्यकारिणो भाण्डप्राया आभियोग्याश्व-अभियोगाही आदेशकारिणो देवाः एतेषु गमनं-गमनहेतुर्यत्तत्तथा तच भवेद्धास्यं, अय्म्भिप्रायो-haasyrtisaadhushcaari||121|| त्रलेशप्रभावाद्देवेषूत्पद्यमानः कान्दर्पिकेषु आभियोगिकेषु चोत्पद्यते न महर्द्धिकेष्विति हास्यमनर्थायेति, आह |च-"जो संजओवि एयासु अप्पसत्थासु vadRi कहिंचि । सो तविहेसु गच्छद नियमा भइओ च्र्न्न्हीन्नो॥1॥" [य: संयतोऽप्येतासु अप्रशस्तासु वर्त्तते कथञ्चित् । स तद्विधेषु गच्छति नियमाद् भक्तश्चरणहीनः ॥ 1 ॥ ] 'eyAsu'tti कन्दर्पादिभावनाविति, तथा 'आसुरियं किव्विसत्तं च जणेज हासंति 'आसुरियन्ति असुरभावं 'किब्विसत्तंति चाण्डालप्रायदेवविशेषत्वं वा विकल्पे जनयेत्-पापयेत् जन्मान्तरहास्यकारिचारित्रजीवं हास्यं-हासः, यस्मादेवं तस्माद्धासं न सेवितव्यमिति, अथैतनिगमनमाह-एवमुक्तेन हासवर्जनप्रकारेण मौनेन-वचनसंयमेन भावितो भवन्त्यन्तरात्मा संयतादिविशेषणः, 'एवमिणमित्याद्यध्ययननिगमनं पूर्वाध्ययनवद्याख्येयमिति । प्रश्नव्याकरणाङ्गस्य सप्तमाध्ययनविवरणं समाप्तमिति ॥ CASC 1-3- जो संजओवि प्यतासु अप्रशस्ताति, तथा 'आमुरिया विकल्पे जनयेत्-माह-eva - H4-6- 5 ॥ 121 // - For Personal & Private Use Only
Page #245
--------------------------------------------------------------------------
________________ ततीयसंवरात्मकमष्टममध्ययनं व्याख्यातं मृषावादसंवराख्यं द्वितीयं संवराध्ययनं, अथ सूत्रक्रमसम्बद्धमथवाऽनन्तराध्ययने मृषावादविरमणमुक्तं तच्चादत्तादानविरमणवतामेव सुनिर्वाहं भवतीत्यदत्तादानविरमणमथाभिधानीयं भवतीति तदनेन प्रतिपाद्यत इत्येवंसम्बद्धमदत्तादानसंवराख्यं तृतीयं संवराध्ययनमारभ्यते, अस्य चेदमादिसूत्रम् जंबू! दत्तमणुण्णायसंवरो नाम होति ततियं सुव्वता! महब्बतं गुणवतं परदव्वहरणपडिविरैकरणजुत्तं अपरिमियमणंततण्हाणुगयमहिच्छमणवयणकलुसआयाणसुनिग्गहियं सुसंजमियमणहत्थपायनिभियं निग्गंथं णेडिकं निरुत्तं निरासवं निब्भयं विमुत्तं उत्तमनरवसभपवरबलवगसुविहितजणसंमतं परमसाहुधम्मचरणं जत्थ य गामागरनगरनिगमखेडकब्बडमडंबदोणमुहसंवाहपट्टणासमगयं च किंचि दव्वं मणिमुत्तसिलप्पवालकंसदूसरययवरकणगरयणमादिं पडियं पम्हुढं विप्पणटुं न कप्पति कस्सति कहेउं वा गेण्हिउ~ वा अहिरन्नसुवन्निकेण समलेकंचणेणं अपरिग्गहसंवुडेणं लोगमि विहरियव्वं, जंपिय होजाहि दबजातं खलगतं खेत्तगतं रनमंतरगतं वा किंचि पुप्फफलतयप्पवालकंदमूलतणकट्ठसकरादि अप्पं च बहुं च अणुं च थूलगं वा न कप्पती उग्गहमि अदिण्णमि गिहिउं जे, हणि हणि उग्गहं अणुन्नविय गेण्हियव्वं वजेयव्वो सवकालं अचियत्तघरप्पवेसो अचियत्तभत्तपाणं अचियत्तपीढफलगसेज्जासंथारगवत्थपत्तकंबलदंडगरयहरण Snelibrary.org For Personal & Private Use Only
Page #246
--------------------------------------------------------------------------
________________ प्रश्वव्याक ra0श्रीअभयदेव0 वृत्तिः 3 धर्मद्वारे सभावनाकमदत्तादानविर मणं sU026 ॥ 122 ॥ निसेजचोलपट्टगमुहपोत्तियपायपुंछणाइ भायणभंडोवहिउवकरणं परपरिवाओ परस्स दोसो परववएसेणं जं च गेण्हइ परस्स नासेइ जं च सुकयं दाणस्स य अंतरातियं दाणविप्पणासो पेसुन्नं चेव मच्छरित्तं च, जेविय पीढफलगसेज्जासंथारगवत्थपायकंबलमुहपोत्तियपायपुंछणादिभायणभंडोवहिउवकरणं असंविभागी असंगहरुती तवतेणे य वैतेणे य रूवतेणे य आयारे चेव भावतेणे य सद्दकरे झञ्झकरे कलहकरे वेरकरे विकहकरे असमाहिकरे सया अप्पमाणभोती सततं अणुबद्धवेरे य निच्चरोसी से तारिसए नाराहए वयमिणं, अह केरिसए पुणाई आराहए वयमिणं ?, जे से उवहिभत्तपाणसंगहणदाणकुसले अच्चंतबालदुब्बलगिलाणवुड्डखमके पवत्तिआयरियौवज्झाए सेहे साहम्मिके तवस्सीकुलगणसंघचेइयढे य निजरट्ठी वेयावच्चं अणिस्सियं दसविहं बहुविहं करेति, न य अचियत्तस्स गिहं पविसइ न य अचियत्तस्स गेण्हइ भत्तपाणं न य अचियत्तस्स सेवै पीढफलगसेज्जासंथारगवत्थपायकंबलडंडगरयहरणनिसेजचोलपट्टयमुहपोत्तियपायछणाइभायणभंडोवहिउवगरणं न य परिवायं परस्स जंपति ण यावि दोसे परस्स गेण्हति परववएसेणवि न किंचि गेण्हति न य विपरिणामेति किंचि जणं न यावि णासेति दिन्नसुकयं दाऊण य न होइ पच्छाताविए संभागसीले संग्गहोवग्गहकुसले से तारिसते आराहते वयमिणं, इमं च परदव्वहरणवेरमणपरिरक्खणट्टयाए पावयणं भगवया सुकहितं अत्तहितं पेच्चाभावितं आगमेसिभई सुद्धं नेयाउयं अकुडिलं अणुत्तरं सव्वदुक्खपावाण विओवसमणं, तस्स इमा पंच भावणातो ततियस्स होंति परदब्वहरणवरमणपरि ॥ 122 ॥ For Personal & Private Use Only
Page #247
--------------------------------------------------------------------------
________________ रक्खणट्टयाए, पढमं देवकुलसभष्पवावसहरुक्खमूलआरामकंदरागरगिरिगुहाकम्मौजाणजाणसालाकुवितसालामंडवसुन्नघरसुसाणलेणआवणे अन्नंमि य एवमादियंमि दगमट्टियवीजहरिततसपाणासंसत्ते अहाकडे फासुए विवित्ते पसत्थे उवस्सए होइ विहरियव्वं, आहाकम्मबहुले य जे से आसितसंमजिउस्सित्तसोहियछायणदूमणलिंपणाणुलिंपणजलणभंडचालण अंतो वहिं च असंजमो जत्थ वढती संजयाण अट्ठा वजेयव्यो हु उवस्सओ से तारिसए सुत्तपडिकुटे, एवं विवित्तवासवसहिसमितिजोगेण भावितो भवति अंतरप्पा निच्चं अहिकरणकरणकारावणपावकम्मविरतो दत्तमणुन्नायओग्गहरुती बितीयं आरामुजाणकाणणवणप्पदेसभागे जं किंचि इक्कडं व कठिणगं च जंतुगं च परामेरकुच्चकुसडब्भपलालमूयगवक्कयपुप्फफलतयप्पवालकंदमूलतणकट्ठसक्करादी गेण्हइ सेजोवहिस्स अट्ठा न कप्पए उग्गहे अदिन्नंमि गिण्हेउं जे हणि हणि उग्गहं अणुन्नविय गेण्हियवं एवं उग्गहसमितिजोगेण भावितो भवति अंतरप्पा निच्चं अहिकरणकरणकारावणपावकम्मविरते दत्तमणुन्नायओग्गहरुती । ततीयं पीढफलगसेज्जासंथारगट्ठयाए रुक्खा न छिंदियव्वा न छेदणेण भेयणेण सेजा कारेयव्या जस्सेव उवस्सते वसेज सेज तत्थेव गवेसेज्जा न य विसमं समं करेजा न निवायपवायउस्सुगत्तं न डंसमसगेसु खुभियव्वं अग्गी धूमो न कायब्वो, एवं संजमबहुले संवरबहुले संवुडबहुले समाहिबहुले धीरे कारण फासयंतो सययं अज्झप्पज्झाणजुत्ते समिए एगे चरेज धम्मं, एवं सेज्जासमितिजोगेण भावितोभवति अंतरप्पा निच्चं अहिकरणकरणकारावणपावकम्मविरते दत्तमणुन्नायउग्गहरुती । ca For Personal & Private Use Only
Page #248
--------------------------------------------------------------------------
________________ प्रश्नव्याकर0 श्रीअभयदेव. वृत्तिः मणं ॥ 123 ॥ उत्थं साहारणपिंडपातलाभे भोत्तव्वं संजएण समियं न सायसूयाहिकं न खद्धं ण वेगितं न तुरियं न च- 3धर्मद्वारे वलं न साहसं न य परस्स पीलाकरसावजं तह भोत्तव्वं जह से ततियवयं न सीदति साहारणपिंडपाय सभावनालाभे सुहुमं अदिन्नादाणवयनियमवेरमणं, एवं साहारणपिंडवायलाभे समितिजोगेण भावितो भवति अंत कमदत्तारप्पा निच्चं अहिकरणकरणकारावणपावकम्मविरते द्त्त्म्न्नुन्नायुग्घ्रुती। पंचमगं साहम्मिए विणओ पौं दानविरजियव्वो उवकरणपारणासु विणओ पंउजियब्वो वायणपरियट्टणासु विणओ पौंजियव्वो दाणगहणपुच्छणासु विणओ पौंजियव्यो निक्खमणपवेसणासु विणओ पौंजियब्बो अन्नेसु य एवमादिसु बहुसु कारणसएसु sU026 विणओ पौंजियव्वो, विणओवि तवो तवोवि धम्मो तम्हा विणओ पौंजियब्बो गुरुसु साहसु तवस्सीसु य, एवं विणतेण भाविओ भवै अंतरप्पा णिच्चं अधिकरणकरणकारावणपावकम्मविरते दत्तमणुन्नायउग्गहरुई । एवमिणं संवरस्स दारं सम्मं संवरिय होइ सुपणिहियं एवं जाव आपवियं सुदेसितं पसत्थं ॥ (sU0 26) ततियं संवरदारं समतंतिबेमि ॥ 3 ॥ 'जंबू' इत्यादि जम्बूरित्यामन्त्रणं 'दत्ताणुन्नायसंवरो nAma'tti दत्तं च-वितीर्णमन्नादिकमनुज्ञातं च-प्रतिहारिकपीठफलकादि ग्राह्यमिति गम्यते इत्येवंरूपः संवरो दत्तानुज्ञातसंवर इत्येवनामकं भवति तृतीयं संवरद्वारमिति गम्यते, हे सुव्रत! जम्बूनामन् ! महाव्रतमिदं, तथा गुणानां-ऐहिकामुष्मिकोपकाराणां कारणभूतं व्रतं ॥ ॥ 123 ॥ गुणवतं, किंखरूपमित्याह-परद्रव्यहरणप्रतिविरतिकरणयुक्तं तथा अपरिमिता-अपरिमाणद्रव्यविषया अनन्ता 5.- . Jain Educational For Personal & Private Use Only www.janelibrary.org
Page #249
--------------------------------------------------------------------------
________________ वा-अक्षया या तृष्णा-विद्यमानद्रव्याव्ययेच्छा तया यदनुगतं महेच्छं च-अविद्यमानद्रव्यविषये महाभिलाषं यन्मनो-मानसं वचनं च-वाक् ताभ्यां यत्कलुषं-परधनविषयत्वेन पापरूपमादानं-ग्रहणं तत्सुष्ठ निगृहीतंनियमितं यत्र तत्तथा, सुसंयमितमनसा-संवृतेन चेतसा हेतुना हस्तौ च पादौ च निभृतौ-परधनादानव्यापारादपरतौ यत्र तत्सुसंयमितमनोहस्तपादनिभृतं, अनेन च विशेषणद्वयेन मनोवाकायनिरोधः परधनं प्रति दर्शितः, तथा निर्ग्रन्थं-निर्गतबाह्याभ्यन्तरग्रन्थं नैष्ठिकं-सर्वधर्मप्रकर्षपर्यन्तवर्ति नितरामुक्तं सर्वज्ञैरुपादेयतयेति निरुक्तं अव्यभिचरितं वा निराश्रवं-कर्मादानरहितं निर्भयं-अविद्यमानराजादिभयं विमुक्तंलोभदोषत्यक्तं उत्तमनरवृषभाणां 'pavarabalavaga'tti प्रधानबलवतां च सुविहितजनस्य च-सुसाधुलोकस्य सम्मतं-अभिमतं यत्तत्तथा, परमसाधूनां धर्मचरणं-धर्मानुष्ठानं यत्तत्तथा, यत्र च तृतीये संवरे ग्रामाकरनगरनिगमखेटकर्बटमडम्बद्रोणमुखसंवाहपत्तनाश्रमगतं च ग्रामादिव्याख्या पूर्ववत् किश्चिद्-अनिर्दिष्टखरूपं द्रव्यं, तदेवाह-मणिमौक्तिकशिलाप्रवालकांस्यदृष्यरजतवरकनकरत्नादि, किमित्याह-पतितं-भ्रष्टं 'पम्हु-4 हति विस्मृतं विप्रणष्टं-खामिकैर्गवेषयद्भिरपि न प्राप्तं न कल्पते-न युज्यते कस्यचित् असंयतस्य संयतस्य वा कथयितुं वा-प्रतिपादयितुं अदत्तग्रहणप्रवर्त्तनं मा भूदितिकृत्वा ग्रहीतुं वा-आदातुं तन्निवृत्तत्वात्साधोः, यतः साधुनैवंभूतेन विहर्त्तव्यमित्यत आह-हिरण्यं-रजतं सुवर्ण च-हेम ते विद्यते यस्य स हिरण्यसुवर्णिकस्तन्निषेधेनाहिरण्यसुवर्णिकस्तेन, समे-तुल्ये उपेक्षणीयतया लेष्टुकाश्चने यस्य स तथा tena, aparigraho For Personal & Private Use Only A n elibrary.org
Page #250
--------------------------------------------------------------------------
________________ प्रश्नव्याक- धनादिरहितः संवृतश्चेन्द्रियसंवरेण यः सोऽपरिग्रहसंवृतस्तेन, लोके-मर्त्यलोके विहर्त्तव्यं-आसितव्यं सश्च-I 3 धर्मद्वारे ra0 श्रीअ- रितव्यं वा साधुनेति गम्यते, यदपि च भवेद् द्रव्यजातं-द्रव्यप्रकारः खलगतं-धान्यमलनस्थानाश्रितं क्षेत्र-| सभावनाभयदेव. गतं-कर्षणभूमिसंश्रितं 'रन्नमन्तरगतं वत्ति अरण्यमध्यगतं वा, वाचनान्तरे ऽजलथलगयं खेत्तमंतरगयं कमदत्तावृत्तिः वत्ति दृश्यते, किश्चिद्-अनिर्दिष्टवरूपं पुष्पफलत्वक्प्रवालकन्दमूलतृणकाष्ठशर्करादीति प्रतीतं अल्पं वा दानविरमूल्यतो बहु वा तथैव अणु वा-स्तोकं प्रमाणतः स्थूलकं vA-tathaiva na kalpate-na yujyate avgrhe-gRhsth||124|| मणं ण्डिलादिरूपे अदत्ते-स्वामिनाऽननुज्ञाते ग्रहीतुं-आदातुं जे इति निपातः, ग्रहणे निषेध उक्तोऽधुना तद्विधि sU026 माह-'हणि haNi'tti अहन्यहनि प्रतिदिनमित्यर्थः अवग्रहमनुज्ञाप्य यथेह भवदीयेऽवग्रहे इदं इदं च साधुप्रायोग्यं द्रव्यं ग्रहीष्याम इति पृष्टेन तत्वामिना एवं कुरुतेत्यनुमते सतीत्यर्थों ग्रहीतव्यं-आदातव्यं वर्जयितव्यश्च सर्वकालं 'aciyatta'tti साधून प्रत्यप्रीतिमतो यद् गृहं तत्र यः प्रवेशः स तथा 'aciyatta'tti अप्रीतिकारिणः सम्बन्धि यद्भक्तपानं तत्तथा तद्वर्जयितव्यमिति प्रक्रमः, तथा अचियत्तपीठफलकशय्यासंप्रास्तारकवस्त्रपात्रकम्बलदण्डकरजोहरणनिषद्याचोलपट्टकमुखपोतिकापादप्रोञ्छनादि प्रतीतमेव, किमेवंविधभे-18 दमित्याह-भाजनं-पात्रं भाण्डं वा-तदेव मृन्मयं उपधिश्च-वस्त्रादिः एत एवोपकरणमिति समासस्तद्बर्जयि-18 तव्यमिति प्रक्रमः, अदत्तमेव खामिनाऽननुज्ञातमितिकृत्वा, तथा परपरिवादो-विकत्थनं वर्जयितव्य इति, ॥ 124 ॥ तथा परस्य दोषो-दूषणं द्वेषो वा वर्जयितव्यः, परिवदनीयेन दूषणीयेन च तीर्थकरगुरुभ्यां तयोरननुज्ञातत्वे-18 परिणः सम्बन्धि यद्भक्तपाननिषद्याचोलपटकमुखपोतिकात एवोपकरणमिति samatavya iti, For Personal & Private Use Only
Page #251
--------------------------------------------------------------------------
________________ *-5 -%ASRA-25 नादत्तरूपत्वादिति, अदत्तलक्षणं हीदं-'सामीजीवादत्तं तित्थयरेणं तहेव य गुरूहि ति [खामिजीवादत्ते तीर्थकरेण च तथैव गुरुभिः] तथा परस्य-आचार्यग्लानादेर्व्यपदेशेन-व्याजेन यच्च गृह्णाति-आदत्ते वैयावृ-13 त्यकरादिस्तत्तेनान्येन च वर्जयितव्यं, आचार्यादेरेव दायकेन दत्तत्वादिति, न परस्य-परसम्बन्धि नाशयतिमत्सरादपढते यच्च सुकृतं-सच्चरितमुपकारं वा तत्सुकृतनाशनं वर्जयितव्यं, तथा दानस्य चान्तरायिक-विघ्नो दानविप्रणाशो दत्तापलापः, तथा पैशून्यं चैव-पिशुनकर्म मत्सरित्वं च-परगुणानामसहनं तीर्थङ्कराद्यननुज्ञातत्वाद्वर्जनीयमिति, तथा 'जेऽविएऽत्यादि योऽपि च पीठफलकशय्यासंस्तारकवस्त्रपात्रकम्बलमुखपोतिकापादप्रोञ्छनादिभाजनभाण्डोपध्युपकरणं प्रतीत्येति गम्यते अविसंविभागी-आचार्यग्लानादीनामेषणागुणविशुद्धिलब्धं सन्न विभजतेऽसौ नाराधयति व्रतमिदमिति सम्बन्धः, तथा 'asaMgaharui'tti गच्छोपग्रहकरस्य-पीठादिकस्योपकरणस्यैषणादोषविमुक्तस्य लभ्यमानस्यात्मभरित्वेन न विद्यते सङ्घहे रुचिर्यस्वासावसशहरुचिः, 'तववैतेणे यत्ति तपश्च वाक् तपोवाचौ तयोः स्तेन:-चौरस्तपोवाक्स्तेना, तत्र स्वभावतो दुर्बलाङ्ग-1 मनगारमवलोक्य कोऽपि कञ्चन व्याकरोति-यथा भोः! साधो स त्वं यः श्रूयते तत्र गच्छे मासक्षपकः?, एवं पृष्टे यो विवक्षितक्षपकोऽसन्नप्याह-एवमेतत्, अथवा धूर्ततया ब्रूते-भोः श्रावक! साधवः क्षपका एव भवन्ति, श्रावकस्तु मन्यते-कथं स्वयमात्मानमयं भट्टारकः क्षपकतया निःस्पृहत्वात् प्रकाशयतीति कृत्वैवंविधमात्मोद्धत्यपरिहारपरं सकलसाधुसाधारणं वचनमाविःकरोतीत्यतः स एवायं यो मया विवक्षित इत्येवं para For Personal & Private Use Only
Page #252
--------------------------------------------------------------------------
________________ 3 धर्मद्वारे सभावनाकमदत्तादानविर समादा मणं sU026 प्रश्नव्याक- सम्बन्धि तप आत्मनि परप्रतिपत्तितः सम्पादयंस्तपस्तेन उच्यते, एवं भगवन् ! स त्वं वाग्ग्मीत्यादिभावनया ra0 श्रीअ- परसम्बन्धिनी वाचमात्मनि तथैव सम्पादयन् वास्तेन उच्यते, तथा 'रूवतेणे ya'tti एवं रूपवन्तमुपलभ्य भयदेव0 स त्वं रूपवानित्यादिभावनया रूपस्तेनो, रूपं च द्विधा-शारीरसुन्दरता सुविहितसाधुनेपथ्यं च, तत्र साधुवृत्तिः नेपथ्यं यथा-"देहो रुगा उमन्ने जेसिं जल्लेण फासियं अंगं । मलिणा य चोलपट्टा दोन्नि य पाया सम क्खाया॥1॥" [देहो रुजातुरः अवममन्नं येषां जल्लेनाविलमङ्गम् । मलिनाश्च चोलपट्टा द्वे च पात्रे स्मा॥125॥ ख्याते ॥ 1 ॥ ] तत्र सुविहिताकाररञ्जनीयजनमुपजीवितुकामोऽसुविहितः सुविहिताकारधारी रूपस्तेनः, 'आयारे ceva'tti आचारे-साधुसामाचार्यां विषये स्तेनो यथा स त्वं यस्तत्र क्रियारुचिः श्रूयते इत्यादिभापवना तथैव, 'भावतेणे ya'tti भावस्य-श्रुतज्ञानादिविशेषस्य स्तेनो भावस्तेनो यथा कमपि कस्यापि श्रुतविशे षस्य व्याख्यानविशेषमन्यतो बहुश्रुतादुपश्रुत्य प्रतिपादयति यथाऽयं मयाऽपूर्वः श्रुतपर्यायोऽभ्यूहितो नान्य एवमभ्यूहितुं प्रभुरिति, तथा शब्दकरो-रात्रौ महता शब्देनोल्लापस्वाध्यायादिकारको गृहस्थभाषाभाषको वा, तथा झञ्झाकरो येन येन गणस्य भेदो भवति तत्तत्कारी येन च गणस्य मनोदुःखमुत्पद्यते तद्भाषी, तथा कलहकरः कलहहेतुभूतकर्तव्यकारी, तथा वैरकरः प्रतीतः विकथाकारी-ख्यादिकथाकारी असमाधिकारक:चित्ताखास्थ्यकर्ता खस्य परस्य वा, तथा सदा अप्रमाणभोजी-द्वात्रिंशत्कवलाधिकाहारभोक्ता सततमनुबद्धवैरश्च-सन्ततमनुबद्धं प्रारब्धमित्यर्थः वैरं-वैरिकर्म येन स तथा, तथा नित्यरोषी-सदाकोपः, 'से तारिसेत्ति ॥ 125 ॥ Jain Education For Personal & Private Use Only www.janelibrary.org
Page #253
--------------------------------------------------------------------------
________________ स तादृशः-पूर्वोक्तरूपः 'नाराहए वयमिणं ति नाराधयति न निरतिचारं करोति व्रतं-महाव्रतमिदं-अदत्तादानविरतिरूपं, खाम्यादिभिरननुज्ञातकारित्वात्तस्येति । 'अह केरिसएऽत्ति अथ परिप्रश्नार्थः, कीदृशः पुनः 'आईति अलङ्कारे आराधयति व्रतमिदं?, इह प्रश्ने उत्तरमाह-जे से इत्यादि योऽसावुपधिभक्तपानानां दानं च सङ्ग्रहणं च तयोः कुशलो-विधिज्ञो यः स तथा, बालश्च दुर्बलश्चेत्यादिसमाहारद्वन्द्वस्ततोऽत्यन्तं यद्वालदुर्बलग्लानवृद्धक्षपकं तत्तथा तत्र विषये वैयावृत्त्यं करोतीति योगः, तथा प्रवृत्त्याचार्योपाध्याये इह द्वन्द्वैकत्वात् प्रवृत्त्यादिषु, तत्र प्रवृत्तिलक्षणमिदं-"तवसंजमजोगेसुं जो जोगो तत्थ तं पवत्तेइ । असहुं च नियत्तेइ गणतत्तिल्लो पवित्ती u ॥1॥[tpHsNymyogessu yo yatra योग्यस्तं तत्र प्रवर्त्तयति । असहं च निवर्त्तयति गणचिन्तकः प्र्वृत्तिः॥1॥] इतरौ प्रतीती, तथा 'सेहेऽत्ति शैक्षे-अभिनवप्रव्रजिते साधर्मिके-समानधर्मके लिङ्गप्रवचनाभ्यां तपखिनि-चतुर्थभक्तादिकारिणि तथा कुलं-गच्छसमुदायरूपं चन्द्रादिकं गण:कुलसमुदायः कोटिकादिकः सङ्घः-तत्समुदायरूपः चैत्यानि-जिनप्रतिमा एतासां योऽर्थः-प्रयोजनं स तथा तत्र च निर्जरार्थी-कर्मक्षयकामः वैयावृत्त्यं-व्यावृत्तकर्मरूपमुपष्टम्भनमित्यर्थः अनिश्रितं-कीर्त्यादिनिरपेक्षं दशविध-दशप्रकारं, आह च-"वेयावचं वावडभावो इह धम्मसाहणनिमित्तं । अन्नाइयाण विहिणा संपायणमेस भाव्त्थो॥1॥ आयरिय 1 उवज्झाए 2 थेर 3 तवस्सी 4 गिलाण 5 सेहाणं । साहम्मिय 7 कुल 8 गण 9 संघ 10 संगयं तमिह कायब्वं ॥ 2 ॥ " ति [वैयावृत्त्यं व्यापृतभावः इह धर्मसाधननि For Personal & Private Use Only
Page #254
--------------------------------------------------------------------------
________________ प्रश्नव्याकर0 श्रीअ भयदेव0 वृत्तिः ॥ 126 ॥ Xxxxx मित्तं अन्नादिकानां विधिना संपादनं एव भावार्थः ॥ 1 ॥ आचार्योपाध्याय स्थविरत पखिग्लानशैक्षाणाम् साधर्मिक कुलगण संघसंगतं यत् तदिह कर्त्तव्यं ॥ 2 ॥ ] बहुविधं - भक्तपानादिदानभेदेनानेकप्रकारं करोतीति, तथा न च नैव च 'aciyattassa'tti अप्रीतिकारिणो गृहं प्रविशति, न च-नैव च 'aciyattassa'tti अप्रीतिकारिणः सक्तं गृह्णाति भक्तपानं, न च 'aciyattassa'tti अप्रीतिकर्त्तुः सेवते - भजते पीठफलकशय्यासंस्तारक वस्त्रपात्र कम्बलदण्ड कर जोहरणनिषद्याचोलपट्टक मुखपोतिकापादप्रोञ्छनादिभाजनभाण्डोपध्युपकरणं, तथा न च परिवादं परस्य जल्पति, न चापि दोषान् परस्य गृह्णाति तथा परव्यपदेशेनापि - ग्लानादिव्याजेनापि न किञ्चिद् गृह्णाति, न च विपरिणमयति-दानादिधर्माद्विमुखीकरोति कश्चिदपि जनं, न चापि नाशयति- अपह्नवद्वारेण दत्तसुकृतं वितरणरूपं सुचरितं परसम्बन्धि, तथा दत्त्वा च देयं कृत्वा वैयावृत्यादिकार्य न भवति पश्चात्तापिक:- पश्चात्तापवान्, तथा संविभागशीलः - लब्धभक्तादिसंविभागकारी तथा सङ्ग्रहे- शिष्यादिसङ्ग्रहणे उपग्रहे च तेषामेव भक्तश्रुतादिदानेनोपष्टम्भने यः कुशलः स तथा 'से तारिसे ऽत्ति स तादृशः आराधयति व्रतमिदं - अदत्तादानविरतिलक्षणं, 'इमं चेऽत्यादि इमं च प्रत्यक्षं प्रवचनमितिसम्बन्धः परद्रव्यहरणविरमणस्य परिरक्षणं-पालनं स एवार्थस्तद्भावस्तत्ता तस्यैव प्रवचनं - शासनमित्यादि वक्तव्यं यावत् 'परिरक्खणट्ट्याए ऽत्ति 'paDhamaM'ti प्रथमं भावनावस्तु विविक्तवसतिवासो नाम, तत्राह - देवकुलं - प्रतीतं सभा महाजनस्थानं प्रपा- जलदानस्थानं आवसथः - परिव्राजकस्थानं वृक्षमूलं प्रतीतं आरामो- mAdhavIla For Personal & Private Use Only 3 धर्मद्वारे सभावना कमदत्ता दानविर मणं sU0 26 ॥ 126 ॥
Page #255
--------------------------------------------------------------------------
________________ तापतो दम्पतिरमणाश्रयो वनविशेषः कन्दरा-दरी आकरो-लोहायत्पत्तिस्थानं गिरिगुहा-प्रतीता कर्मान्तयत्र सुधादि परिकम्यते उद्यानं-पुष्पादिमवक्षसङ्कलमुत्सवादी बहुजनभोग्यं यानशाला-रथादिगृहं कुआपतशाला-तूल्यादिगृहोपस्करशाला मण्डपो-यज्ञादिमण्डपः शून्यगृहं श्मशानं च प्रतीतं लयन-शैलगृह पण:-पण्यस्थान एतेषां समाहारद्वन्द्वस्ततस्तत्र अन्यस्मिंश्चैवमादिके-एवंप्रकारे उपाश्रये भवति विहर्तव्यमिति सम्बन्धः, किंभूते?-इक-उदकं मृत्तिका-प्रथिवीकायः बीजानि-शाल्यादीनि हरित-दोदिवनस्पतिस्त्रसप्राणा-दीन्द्रियादयः तैरसंसक्तः-असंयक्तो यः स तथा तत्र, यथाकृते-गृहस्थेन स्वार्थ निवेत्तिते ऽफासुएऽत्ति पूर्वोक्तगुणयोगादेव प्रामुके-निर्जीव विविक्ते-ख्यादिदोषरहिते अत एव प्रशस्ते उपाश्रये व|सतो भवति विहर्त्तव्यं-आसितव्यं, यादृशे पनासितव्यं तथाऽसावुच्यते-'आहाकम्मबहुले ya'tti आधया &-साधूनां मनस्याधानेन साधूनाश्रित्येत्यर्थः यत्कर्म-पृथिव्याद्यारम्भक्रिया तदाधाकर्म, आह च-"हिय यमि समाहेउं एगमणेगं च गाहगं जं तु । वहणं करेह दाया कायाण तमाहकम्मं तु ॥ 1 ॥ " [हृदये समाधायैकमनेकं च ग्राहकं यत्तु । वधं करोति दाता कायानां तदाधाकर्म ॥ 1 ॥ ] तेन बहुल:-प्रचुरस्तद्वा बहुलं यत्र स तथा, 'जे से त्ति य एवंविधः स वर्जयितव्य एवोपाश्रय इति सम्बन्धः, अनेन मूलगुणाशुद्धस्य परिहार उपदिष्टः, तथा 'आसियत्ति आसिक्तं-आसेचनमीबद्दकच्छट्टक इत्यर्थः 'संमज्जियत्ति सम्मार्जनंशलाकाहस्तेन कचबरशोधनं उत्सितं-अत्यर्थ जलाभिषेचनं 'सोहियत्ति शोभनं चन्दनमालाचतुष्कपू For Personal & Private Use Only aw.jamelibrary.org
Page #256
--------------------------------------------------------------------------
________________ 3 धर्मद्वारे सभावनाकमदत्तादानविरमणं sU026 प्रश्नव्याकरणादिना शोभाकरणं 'chAyaNa'tti छादनं-दर्भादिपटलकरणं 'dUmaNa'tti सेटिकया धवलनं 'liMpaNaM'ti। ra0श्रीअ- छगणादिना भूमेः प्रथमतो लेपनं 'aNuliMpaNaM'ti सकृल्लिप्साया भूमेः पुनर्लेपनं 'जलणं ति शैत्यापनोदाय भयदेव0 वैश्वानरस्य ज्वलनं शोधनार्थ वा प्रकाशकरणाय वा दीपप्रबोधनं 'bhaMDacAlaNa'tti भाण्डादीनां-पीठरवृत्तिः कादीनां पण्यादीनां वा तत्र गृहस्थस्थापितानां साध्वर्थ चालनं-स्थानान्तरस्थापनमतेषां समाहारद्वन्द्वः विभक्तिलोपश्च दृश्यः, तत आसिक्तादिरूपः अन्तर्बहिश्च-उपाश्रयस्य madhye amadhye ca asNymo-jiiv||127|| विराधना यत्र-यस्मिन्नुपाश्रये वर्त्तते-भवति संयतानां-साधूनामर्थाय-हेतवे ऽवजेयव्यो हुत्ति वर्जितव्य एव उपाश्रयो-वसतिः स तादृशः सूत्रप्रतिकुष्ट:-आगमनिषिद्धः, प्रथमभावनां निगमयन्नाह-एवमुक्तेनानुठानप्रकरण विविक्तो-लोकद्वयाश्रितदोषवर्जितो विविक्तानां वा-निर्दोषाणां वासो-निवासो यस्यां सा विविक्तवासा सा चासौ वसतिश्च विविक्तवासवसतिस्तद्विषया या समितिः-सम्यक्प्रवृत्तिस्तया यो योगः -सम्बन्धस्तेन भावितो भवत्यन्तरात्मा, किंविध इत्याह-नित्यं-सदाऽधिक्रियते-अधिकारीक्रियते दुर्गतावात्मा येन तदधिकरणं-दुरनुष्ठानं तस्य यत्करणं कारापणं च तदेव पापकर्म-पापोपादानक्रिया तयोविरतो यः स तथा, तथा दत्तोऽनुज्ञातश्च योऽवग्रहः-अवग्रहणीयं वस्तु तत्र रुचिर्यस्य स तथेति 1 / 'bIya'ti द्वितीयं भावनावस्तु अनुज्ञातसंस्तारकग्रहणं नाम, तच्चैवम्-आरामो-दम्पतिरमणस्थानभूतमाधवीलता|दिगृहयुक्तः उद्यानं-पुष्पादिमवृक्षसङ्कुलादौ उत्सवादी बहुजनभोग्यं काननं-सामान्यवृक्षोपेतं नगरासन्नं ca OROLOGRAMMERCAMERASAN COMXXX // 127 // Sain Education For Personal & Private Use Only a l
Page #257
--------------------------------------------------------------------------
________________ वनं-नगरविप्रकृष्टं एतेषां प्रदेशरूपो यो भागः स तथा तत्र यत्किञ्चिदिति-सामान्येनावग्रहणीयं वस्तु, तदेव विशेषेणाह-इक्कडं वा-ढंढणसदृशं तृणविशेष एवं कठिनकं जन्तुकं च-जलाशयजं तृणविशेषमेव पर्णमित्यर्थः तथा परा-तृणविशेषः मेरा तु-मुञ्जसरिका कूर्ची-येन तृणविशेषेण कुविन्दाः कूर्चान् कुर्वन्ति कुशदर्भयोराकारकृतो विशेषः पलालं-कङ्ग्वादीनां मूयको-मेदपाटप्रसिद्धस्तृणविशेषः वल्वजः-तृणविशेषः पुष्पफलवकप्रवालकन्दमूलतृणकाष्ठशर्कराः प्रतीतास्ततः परादीनां द्वन्द्वः पुनस्ता आदिर्यस्य तत्तथा तद गृह्णातिआदत्ते, किमर्थ?-शय्योपधेः-संस्तारकरूपस्योपधेरथवा संस्तारकस्योपाधेश्चार्थाय-हेतवे, इह तदिति शेषो दृश्यः, ततस्तन्न कल्पते-न युज्यते अवग्रहे-उपाश्रयान्तवर्तिनि अवग्राह्ये वस्तुनि अदत्ते-अननुज्ञाते शय्यादायिना 'गिहिजेऽत्ति ग्रहीतुं-आदातुं जे इति निपातः, अयमभिप्रायः-उपाश्रयमनुज्ञाप्य तन्मध्यमतं तृणाद्यप्यनुज्ञापनीयं, अन्यथा तग्राह्यं स्यादिति, एतदेवाह-हणि haNi'tti अहनि 2-प्रतिदिवसं, अयमभिप्राय:उपाश्रयानुज्ञापनादिने ऽउग्गहंति अवग्राह्यमिक्कडादि अनुज्ञाप्य ग्रहीतव्यमिति, 'eva'mityAdi निगमनं प्रथमभावनावद्वसेयं, न्व्र्म्व्ग्र्ह्स्मितियोगेन्-अव्ग्र्ह्न्नीय्तृन्नादिविस्स्य्स्म्य्क्प्र्वृत्तिस्म्ब्न्धेनेत्य्र्थ्ः। तैयंति तृतीयं भावनावस्तु शय्यापरिकर्मवर्जनं नाम, तचैवं-पीठफलकशय्यासंस्तारकार्थतायै वृक्षा न छेत्तव्याः न च छेदनेन-तद्भूम्याश्रितवृक्षादीनां कर्त्तनेन भेदनेन च तेषां पाषाणादीनां वा शय्या-शयनीयं कारयितव्या, तथा यस्यैव गृहपतेरुपाश्रये-निलये वसेत्-निवासं करोति शय्यां शयनीयं तत्रैव गवेषयेत्-मृगयेत् न च विषमां 'उग्गहं तिअयोगेन-अवग्रहणामफलकश Jan Education International For Personal & Private Use Only
Page #258
--------------------------------------------------------------------------
________________ प्रश्नव्याक- सती समां कुर्यात् न निवातप्रवातोत्सुकत्वं कुर्यादिति वर्त्तते, न च दंशमशकेषु विषये क्षुभितव्यं-क्षोभः धर्मद्वारे ra0श्रीअकार्यः, अतश्च दंशाद्यपनयनार्थ अग्निधूमो वा न कर्त्तव्यः, एवमुक्तप्रकारेण संयमबहुल:-पृथिव्यादिसंरक्ष सभावनाभयदेव0 णप्रचुरः संवरबहुल:-प्राणातिपाताद्याश्रवद्वारनिरोधप्रचुरः संवृतबहुल:-कषायेन्द्रियसंवृतत्वप्रचुरः समाधि । कमदत्तावृत्तिः बहुल:-चित्तस्वास्थ्यप्रचुरः धीरो-बुद्धिमान् अक्षोभो वा परीषहेषु, कायेन स्पृशन् न मनोरथमात्रेण, तृतीयं दानविरसंवरमिति प्रक्रमगम्यं, सततं-सन्ततमध्यात्मनि-आत्मानमधिकृत्य आत्मालम्बनं ध्यान-चित्तनिरोधस्तेन मणं ॥ 128 ॥ भयुक्तो यः स तथा, तत्रात्मध्यानं अमुकोऽहं अमुककुले अमुगसिस्से अमुगधम्मट्ठाणठीए न य तब्विराहणे sU026 त्यादिरूपं, 'समिएऽत्ति समितः समितिभिः एकः-ससहायोऽपि रागाद्यभावात् चरेद्-अनुतिष्ठेत् धर्म-चा|रित्रं, अथ तृतीयभावनां निगमयन्नाह-एवं-अनन्तरोदितन्यायेन शय्यासमितियोगेन-शयनीयविषयसम्यक्प्रवृत्तियोगेन शेषं पूर्ववत् 3 / इह चतुर्थ भावनावस्तु अनुज्ञातभक्तादिभोजनलक्षणं, तच्चैवं-साधारण:सङ्घाटिकादिसाधर्मिकस्य सामान्यो यः पिण्डस्तस्य भक्तादेः पात्रस्य च-पतगृहलक्षणस्य उपलक्षणत्वादुपध्यन्तरस्य च पात्रे वा-अधिकरणे लाभो-दायकात्सकाशात्प्राप्तिः स साधारणपिण्डपात्रलाभस्तत्र सति भो|क्तव्यं-अभ्यवहत्तव्यं परिभोक्तव्यं च. केन कथमित्याह-संयतेन-साधुना 'समियंति सम्यक् यथा अददत्तादानं न भवतीत्यर्थः, सम्यक्त्वमेवाह-न शाकसूपाधिक-साधारणस्य पिण्डस्य शाकसूपाधिके भोगे भुज्य ॥ 128 ॥ |माने सङ्घाटिकादिसाधोरणीतिरुत्पद्यते ततस्तददत्तं भवति, तथा 'न खद्धंति प्रचुरं प्रचुरभोजनेऽप्यप्रीति-1* For Personal & Private Use Only www.janelibrary.org
Page #259
--------------------------------------------------------------------------
________________ रेव, प्रचुरभोजनता च साधारणेऽपि पिण्डे भोजकान्तरापेक्षया वेगेन भुज्यमाने भवतीति तन्निषेधायाह-न वेगितं - ग्रासस्य गिलने वेगवत् न त्वरितं - मुखक्षेपे न चपलं- हस्तिग्रीवादिरूपकायचलनवत् न साहसं -अवितर्कितं अत एव न च परस्य पीडाकरं च तत्सावद्यं चेति परपीडाकरसावद्यं, किं बहुनोक्तेन ?, तथा भोक्तव्यं संयतेन नित्यं यथा 'से' तस्य संयतस्य तद्वा तृतीयत्रतं न सीदति न भ्रश्यति, दूरक्षं चेदं सूक्ष्मत्वादित्यत आह- साधारणपिण्डपात्रलाभे विषयभूते सूक्ष्मं सुनिपुणमतिरक्षणीयत्वादणु, किं तदित्याह। अदत्तादानविरमणलक्षणेन व्रतेन यन्नियमनं - आत्मनो नियन्त्रणं तत्तथा, पाठान्तरे अदत्तादानाद्वतमिति बुद्ध्या नियमेन अवश्यंतया यद्विरमणं - निवृत्तिस्तत्तथा, एतन्निगमनायाह - एवमुक्तन्यायेन साधारणपिण्डपात्रलाभे विषयभूते समितियोगेन - सम्यक्प्रवृत्ति सम्बन्धेन भावितो भवत्यन्तरात्मा, किंभूत इत्याह- 'निच' मित्यादि तथैव 4 | 'पंचमगंति पञ्चमं भावनावस्तु, किं तदित्याह - साधर्मिकेषु विनयः प्रयोक्तव्यः, एत|देव विषयभेदेनाह - 'uvakaraNapAraNAsu'tti आत्मनोऽन्यस्य वा उपकरणं-ग्लानाद्यवस्थायामन्येनोपकारकरणं तच्च पारणा च तपसः श्रुतस्कन्धादिश्रुतस्य वा पारगमनं उपकारपारणे तयोर्विनयः प्रयोक्तव्यो, वि नयश्चेच्छाकारादिदानेन बलात्कार परिहारादिलक्षणः एकत्रान्यत्र च गुर्वनुज्ञया भोजनादिकृत्यकरणलक्षणः, तथा वाचना- सूत्रग्रहणं परिवर्तना-तस्यैव गुणनं तयोर्विनयः प्रयोक्तव्यो वन्दनादिदानलक्षणः, तथा दानंलब्धस्यान्नादेग्लनादिभ्यो वितरणं ग्रहणं - तस्यैव परेण दीयमानस्यादानं प्रच्छना - विस्मृत सूत्रार्थप्रश्नः एतासु For Personal & Private Use Only
Page #260
--------------------------------------------------------------------------
________________ प्रश्नव्याकर0 श्रीअभयदेव. वृत्तिः 3 धर्मद्वारे । सभावनाकमदत्तादानविर मणं sU026 ॥ 129 ॥ विनयः प्रयोक्तव्यः, तत्र दानग्रहणयोगुवनुज्ञालक्षणः प्रच्छनायां तु वन्दनादिविनयः, तथा निष्क्रमणप्रवेशनयोविनयस्तु आवश्यकीनषेधिक्यादिकरणमथवा हस्तप्रसारणपूर्वकं भूप्रमार्जनानन्तरपादनिक्षेपलक्षणः, किंबहुना? प्रत्येक विषयभणनेनेत्यत आह-अन्येषु चैवमादिकेषु बहुषु कारणशतेषु विनयः प्रयोक्तव्यः, कस्मादेवमित्याह-विनयोऽपि न केवलमनशनादि तपः अपि तु विनयोऽपि तपो वर्त्तते, अभ्यन्तरतपोभेदेषु पठितत्वात् तस्य, यद्येवं ततः किमत आह-तपोऽपि धर्मः, न केवलं संयमो धर्मस्तपोऽपि धर्मों वर्तते चारित्रांशत्वात् तस्य, यत एवं तस्माद्विनयः प्रयोक्तव्यः, केष्वित्याह-गुरुषु साधुषु तपखिषु च-अष्टमादिकारिषु, विनयप्रयोगे हि तीर्थकराद्यनुज्ञाखरूपादत्तादानविरमणं परिपालितं भवतीति, पश्चमभावनानिगमनार्थमाह-एवमुक्तन्यायेन भावितो भवत्यन्तरात्मा, किंभूतंः?-नित्यमित्यादि पूर्ववत् 5 / अध्ययनार्थोपसंहारार्थमाह-'एवमिणं संवरस्स दारं सम्म संवरियं होइ सुप्पणिहियं इमेहिं पंचहिं कारणेहिं मणवयणकायपरिरक्खिएहिं निच्चं आमरणंतं च एस जोगो नेयव्वो धितिमया मतिमया अणासवो अकलुसो अच्छिद्दो अपरिस्साई असंकिलिट्ठो सुद्धो सव्वजिणमणुन्नाओ, एवं तैयं संवरदारं फासियं पालियं सोहियं तीरिअं किहि सम्म आराहियं आणाए अणुपालियं भवै, एवं नायमुणिणा भगवया पण्णवियं परूवियं पसिद्धं सिद्धवरसासणमिणं आघवियं सुदेसियं पसत्थं ॥ तैयं संवरदारं समत्तं तिबेमि इदं च निगमनसूत्रं पुस्तकेषु किञ्चित्सा ॥ 129 ॥ For Personal & Private Use Only
Page #261
--------------------------------------------------------------------------
________________ क्षादेव यावत्करणेन च दर्शितं, व्याख्या चास्य प्रथमसंवराध्ययनवदवसेयेति । प्रश्नव्याकरणाङ्गे समाप्तमष्टमाध्ययनविवरणम् ॥ 3 ॥ अथ चतुर्थसंवरात्मकं नवममध्ययनम् व्याख्यातं तृतीयं संवराध्ययनं, अथ चतुर्थ ब्रह्मसंवराख्यमारभ्यते, अस्य च पूर्वेण सह सूत्रक्रमकृत एव सम्बन्धोऽथवाऽनन्तराध्ययनेऽदत्तादानविरमणमुक्तं तच्च प्रायो मैथुनविरमणोपेतानां मुकरं भवतीति तदि हाभिधीयत इत्ययमपरः, तदेवंसम्बन्धस्यास्येदमादिसूत्रम् जंबू ! एत्तो य बंभचेरं उत्तमतवनियमणाणदंसणचरित्तसम्मत्तविणयमूलं यमनियमगुणप्पहाणजुत्तं हिमवंतमहंततेयमंतं पसत्थगंभीरथिमितमज्झं अजवसाहुजणाचरितं मोक्खमग्गं विसुद्धसिद्धिगतिनिलयं सासयमव्वाबाहमपुणब्भवं पसत्थं सोमं सुभं सिवमचलमक्खयकरं जतिवरसारक्खितं सुचरियं सुभासियं नवरि मुणिवरेहिं महापुरिसधीरसूरधम्मियधितिमंताण य सया विसुद्धं भव्वं भव्वजणाणुचिन्नं निस्संकियं निभयं नित्तुसं निरायासं निरुवलेवं निव्वुतिघरं नियमनिष्पकंपं तवसंजममूलदलियम्मं पंचमहव्वयसुरक्खियं समितिगुत्तिगुत्तं झाणवरकवाडसुकयमझप्पदिन्नफलिहं संन्नद्धोच्छइयदुग्गइपहं सुगतिपहदेसगं ca For Personal & Private Use Only O Jain Educun ujainelibrary.org
Page #262
--------------------------------------------------------------------------
________________ प्रश्नव्याकर0श्रीअभयदेव. 4 धर्मद्वारे सभावनाक ब्रह्मचर्यम् sU0 27 वृत्तिः ॥ 13 ॥ लोगुत्तमं च वयमिणं पउमसरतलागपालिभूयं महासगडारगतुंबभूयं महाविडिमरुक्खक्खंधभूयं महानगरपागारकवाडफलिहभूयं रज्जुपिणिद्धो व इंदकेतू विसुद्धणेगगुणसपिणद्धं जंमि य भग्गंमि होइ सहसा सव्वं संभग्गमथियचुन्नियकुसल्लियपलट्टपडियखंडियपरिसडियविणासियं विणयसीलतवनियमगुणसमूहं तं बंभं भगवंतं गहगणनक्खत्ततारगाणं वा जहा उडुपती मणिमुत्तसिलप्पवालरत्तरयणागराणं च जहा समुद्दो वेरुलिओ चेव जहा मणीणं जहा मौडो चेव भूसणाणं वत्थाणं चेव खोमजुयलं अरविंदं चेव पुप्फजेटुं गोसीसं चेव चंदणाणं हिमवंतो चेव ओसहीणं सीतोदा चेव निन्नगाणं उदहीसु जहा सयंभुरमणो रुयगवर चेव मंडलिकपब्वयाण पवरे एरावण इव कुंजराणं सीहोव्य जहा मिगाणं पवरे पवकाणं चेव वेणुदेवे धरणो जह पण्णगइंदराया कप्पाणं चेव बंभलोए सभासु य जहा भवे सुहम्मा ठितिसु लवसत्तमव्व पवरा दाणाणं चेव अभयदाणं किमिराउ चेव कंबलाणं संघयणे चेव वजरिसभे संठाणे चेव समचौरसे झाणेसु य परमसुक्कज्झाणं णाणेसु य परमकेवलं तु सिद्धं लेसासु य परमसुक्कलेस्सा तित्थंकरे जहा चेव मुणीणं वासेसु जहा महाविदेहे गिरिराया चेव मंदरवरे वणेसु जह नंदणवणं पवरं दुमेसु जहा जंबू सुदंसणा वीसुयजसा जीय नामेण य अयं दीवो, तुरगवती गयवती रहवती नरवती जह वीसुए चेव, राया रहिए चेव जहा महारहगते, एवमणेगा गुणा अहीणा भवंति एकमि बंभचेरे जंमि य आराहियंमि आराहियं वयमिणं सव्वं, सीलं तवो य विणओ य संजमो य खंती गुत्ती मुत्ती तहेव इहलोइयपारलोइयजसे य कित्ती ॥ 130 ॥ Jain Educationkhed For Personal & Private Use Only amaarganelibrary.org
Page #263
--------------------------------------------------------------------------
________________ य पच्चओ य, तम्हा निहुएण बंभचेरं चरियव्वं सवओ विसुद्धं जावजीवाए जाव सेयट्ठिसंजउत्ति, एवं भणियं वयं भगवया, तं च इम-पंचमहब्वयसुव्वयमूलं, समणमणाइलसाहुसुचिन्नं । वेरविरामणपज्जवसाणं, सव्वसमुद्दमहोदधितित्थं ॥ 1 ॥ तित्थकरेहि सुदेसियमग्गं, नरयतिरिच्छविवजियमग्गं । सबपवित्तिसुनिम्मियसारं, सिद्धिविमाणावंगुयदारं ॥ 2 ॥ देवनरिंदनमंसियपूर्य, सव्वजगुत्तममंगलमग्गं । दुद्धरिसं गुणनायकमेकं, मोक्खपहस्स वडिंसकभूयं ॥ 3 ॥ जेण सुद्धचरिएण भवै सुबंभणो सुसमणो सुसाहू सैसी समुणी ससंजए स एव भिक्खू जो सुद्धं चरति बंभचेरं, इमं च रतिरागदोसमोहपवढणकरं किंमज्झपमायदोसपासत्थसीलकरणं अभंगणाणि य तेल्लमज्जणाणि य अभिक्खणं कक्खसीसकरचरणवदणधोवणसंबाहणगायकम्मपरिमद्दणाणुलेवणचुन्नवासधूवणसरीरपरिमंडणबाउसिकहसियभणियनदृगीयवाइयनडनट्टकजल्लमल्लपेच्छणवलंबक जाणि य सिंगारागाराणि य अन्नाणि य एवमादियाणि तवसंजमबंभचेरघातोवघातियाइं अणुचरमाणेणं बंभचेरं वजेयव्वाई सव्वकालं, भावेयव्वो भवै य अंतरप्पा इमेहिं तवनियमसीलजोगेहिं निच्चकालं, किं ते?-अण्हाणकादंतधावणसेयमलजल्लधारणं मूणवयकेसलोए य खमदमाचेलगखुप्पिवासलाघवसीतोसिणकट्ठसेज्जाभूमिनिसेज्जापरघरपवेसलद्धावलद्धमाणावमाणनिंदणदंसमसगफासनियमतवगुणविणयमादिएहिं जहा से घिरतरकं होइ बंभचेरं इमं च अबंभचेरविरमणपरिरक्खणट्टयाए पावयणं भगवया सुकहियं पेच्चाभाविकं आगमेसिभई सुद्धं नेयाउयं अकुडिलं अणुत्तरं savvadu For Personal & Private Use Only WIWanelibrary.org
Page #264
--------------------------------------------------------------------------
________________ प्रश्नव्याकर0श्रीअभयदेव0 वृत्तिः ॥ 131 ॥ 4 धर्मद्वारे सभावनाक ब्रह्मचर्यम् sU027 क्खपावाण विउसवणं, तस्स इमा पंचभावणाओ चउत्थयस्स होंति अबंभचेरवेरमणपरिरक्षणठ्याए, पढम सयणासणघरदुवारांगणआगासगवक्खसालाभिलोयणपच्छवत्थुकपसाहणकण्हाणिकावकासा अवकासा जे यवेसियाणं अच्छंति य जत्थ इथिकाओ अभिक्खणं मोहदोसरतिरागवडणीओ कहिंति य कहाओबहुविहाओ तेऽवि हु वज्जणिज्जा इत्थिसंसत्तसंकिलिट्ठा अन्नेवि य एवमादी अवकासा ते हुवजणिज्जा जत्थ मणोविब्भमो वा भंगो वा भंसगो वा अट्ट रुदं च हुज्ज झाणं तं तं वजेज वजभीरू अणायतणं अंतपंतवासी एवमसंपत्तवासवसहीसमितिजोगेण भावितो भवति अंतरप्पा आरतमणविरयगामधम्मे जितेंदिए बंभचेरगुत्ते 1 / बितियं नारीजणस्स मज्झे न कहेयव्वा कहा विचित्ता विव्वोयविलाससंपउत्ता हाससिंगारलोइयकहव्व मोहजणणी न आवाहविवाहवरकहाविव इत्थीणं वा सुभगदुभगकहा चउसद्धिं च महिलागुणा न वन्नदेसजातिकुलरूवनामनेवत्थपरिजणकह इत्थियाणं अन्नावि य एवमादियाओ कहाओ सिंगारकलुणाओ तवसंजमबंभचेरघातोवघातियाओ अणुचरमाणेणं बंभचेरं न कहेयव्वा न सुणेयव्वा न चिंतेयव्वा, एवं इत्थीकहविरतिसमितिजोगेणं भावितो भवति अंतरप्पा आरतमणविरयगामधम्मे जितिंदिए बंभचेरगुत्ते 2 / ततीयं नारीण हसितभणितं चेट्ठियविप्पेक्खितगइविलासकीलियं विब्बोतियनदृगीतवातियसरीरसंठाणवन्नकरचरणनयणलावन्नरूवजोव्वणपयोहराधरवत्थालंकारभूसणाणि य गुज्झोवकासियाई a. नाणि य एवमादियाई तवसंजमबंभचेरघातोवघातियाई अणुचरमाणेणं बंभचेरं न चक्खुसा न मणसा na %ASRAEESCOCOCCASE // 131 // For Personal & Private Use Only Join Education Internationa www.janelibrary.org
Page #265
--------------------------------------------------------------------------
________________ * वयसा पत्थेयव्वाई पावकम्माई एवं इत्थीरूवविरतिसमितिजोगेण भावितो भवति अंतरप्पा आरतमणविरयगामधम्मे जितेंदिए बंभचेरगुत्ते 3 / चउत्थं पुवरयपुवकीलियपुवसंगंथगंथसंथुया जे ते आवाहविवाहचोल्लकेसु य तिथिसु जन्नेसु उस्सवेसु य सिंगारागारचारुवेसाहिं हावभावपललियविक्खेवविलाससालिणीहि अणुकूलपेम्मिकाहिं सद्धिं अणुभूया सयणसंपओगा उदुसुहवरकुसुमसुरभिचंदणसुगंधिवरवासधूवसुहफरिसवत्थभूसणगुणोववेया रमणिज्जाउजगेयपौरनडनट्टकजल्लमल्लमुडिकवेलंबगकहगपवगलासगआइक्खगलंखमखतूणैलतुंबवीणियतालायरपकरणाणि य बहूणि महुरसरगीतसुस्सराई अन्माणि य एवमादियाणि तवसंजमवंभचेरघातोवघातियाई अणुचरमाणेणं बंभचेरं न तातिं समणेण लब्भा दहन कहेउं नवि सुमरि जे, एवं पुव्वरयपुव्वकीलियविरतिसमितिजोगेण भावितो भवति अंतरप्पा आरयमणविरतगामधम्मे जींदिए बंभचेरगुत्ते 4 / पंचमगं आहारपणीयनिद्धभोयणविवजते संजते सुसाहू ववगयखीरदहिसप्पिनवनीयतेलगुलखंडमच्छंडिकमहुमज्जमंसखजकविगतिपरिचत्तकयाहारे ण दप्पणं न बहुसो न नितिकं न सायसूपाहिकं न खद्धं तहा भोत्तव्वं जह से जायामाता य भवति, न य भवति विब्भमो न भंसणा य धम्मस्स, एवं पणीयाहारविरतिसमितिजोगेण भावितो भवति अंतरप्पा आरयमणविरतगामधम्मे जींदिए बंभचेरगुत्ते 5 / एवमिणं संवरस्स दारं सम्म संवरियं होइ सुपणिहितं इमेहिं पञ्चहिवि कारणेहिं मणवयणकायपरिरक्खिएहिं णिच्चं आमरणंतं च एसो जोगो णेयव्यो धितिमया मतिमया अणासवो -*-*%ASAIRAT TAMACARRANG R A For Personal & Private Use Only
Page #266
--------------------------------------------------------------------------
________________ प्रश्नव्याकर0श्रीअभयदेव0 4 धर्मद्वारे सभावनाकं ब्रह्मचर्यम् sU027 वृत्तिः ॥ 132 ॥ 2-I-ARSASA अकलुसो अच्छिद्दो अपरिस्सावी असंकिलिट्ठो सुद्धो सव्वजिणमणुन्नातो, एवं चउत्थं संवरदारं फासियं पालितं सोहितं तीरितं किट्टितं आणाए अणुपालियं भवति, एवं नायमुणिणा भगवया पन्नवियं परूवियं पसिद्धं सिद्धवरसासणमिणं आघवियं सुदेसितं पसत्थं (sU0 27) चउत्थं संवरदारं समत्तंतिबेमि ॥ 4 ॥ | 'जंबू' इत्यादि, तत्र जम्बूरिति आमन्त्रणं 'एत्तो यत्ति इतश्चादत्तादानविरमणाभिधानसंवरभणनादनन्तरं 'बंभचेरंति ब्रह्मचर्याभिधानं चतुर्थ संवरद्वारमुच्यते इति शेषः, किंखरूपं तदित्याह-उत्तमाः-प्रधाना ये तपाप्रभृतयस्ते तथा, तत्र तपः-अनशनादि नियमाः-पिण्डविशुद्ध्यादयः उत्तरगुणाः ज्ञान-विशेषबोधः दर्शनं-सामान्यबोधः चारित्रं-सावद्ययोगनिवृत्तिलक्षणं सम्यक्त्वं-मिथ्यात्वमोहनीयक्षयोपशमादिसमुत्थो जीवपरिणामः विनयः-अभ्युत्थानाद्युपचारः तत एतेषां मूलमिव मूलं-कारणं यत्तत्तथा, ब्रह्मचर्यवान् हि तपःप्रभृतीनुत्तमान् प्राप्नोति नान्यथा, यदाह-"जै ठाणी जै मोणी जै झाणी वक्कली तवस्सी वा। पत्थंतो अ अबंभं बंभावि न रोयए मज्झ ॥1॥तो पढियं तो गुणियं तो मुणियं तो य चेइओ अप्पा । आवडियपे|ल्लियामंतिओवि न कुणै अकजं ॥2॥य्दि कायोत्सर्गवान यदि मौनी यदि ध्यानी वल्कली तपस्खी वा। माथेयान्नब्रह्म ब्रह्मापि न रोचते मह्यम ॥ 1 ॥ तदा पठितं तदा गुणितं तदा ज्ञातं तदा चतित आत्मा। आपत्पतित आमन्त्रितोऽपि न करोत्यकार्यम् ॥ 2 ॥ ] यमा-अहिंसादयः नियमाः-द्रव्याद्यभिग्रहाः पिण्डविशुयादयो वा ते च ते गुणाना मध्ये प्रधानाश्च तैर्युक्तं यत्तत्तथा, 'हिमवन्तमहंततेयमंतंति हिमवतः parvatavize ॥ 132 // For Personal & Private Use Only
Page #267
--------------------------------------------------------------------------
________________ षात् सकाशात् महत्-गुरुकं तेजखि-प्रभावत् यत्तत्तथा, यथा हि पर्वतानां मध्ये हिमवान् गुरुकः प्रभावांश्च एवं व्रतानामिदमिति भावः, आह च-"व्रतानां ब्रह्मचर्य हि, निर्दिष्टं गुरुकं व्रतम् । तज्जन्यपुण्यसम्भारसं-4 योगाद् गुरुरुच्यते ॥ 1 ॥ " तन्त्रान्तरीयैरप्युक्तं-"एकतश्चतुरो वेदाः, ब्रह्मचर्य च एक्त्ः। एकतः सर्वपापानि, मद्यं मांसं च एक्त्ः॥1॥" प्रशस्तं-प्रशस्यं गम्भीरं-अतुच्छंस्तिमितं-स्थिरं मध्यं-देहिनोऽन्तःकरणं यस्मिन् सति सातत्तथा, आर्जवैः-ऋजुतोपेतैः साधुजनैराचरितं-आसेवितं मोक्षस्य च मार्ग इव मार्गो यत्तत्तथा, वाचनान्तरे प्रशस्तैः-प्रशस्यैः गम्भीरैः-अलक्ष्यदैन्यादिविकारैः स्तिमितैः-कायचापलादिरहितैः मध्यस्थैः-रागद्वेषानाकलितैः आर्जवसाधुजनैराचरितं मोक्षमार्गस्य यत्तत्तथा, तथा विशुद्धा-रागादिदोषरहितत्वेन निर्मला या सिद्धिः-कृतकृत्यता सैव गम्यमानत्वाद गतिर्विशुद्धसिद्धिगतिः-जीवस्य स्वरूपं सैव निलय इव निलयः स्वरूपैः सर्वसिद्धानां निलयनाद्विशुद्धसिद्धिगतिनिलयः शाश्वतः साद्यपर्यवसितत्वात् अपुनर्भवः ततः पुनर्भवसम्भवाभावात् प्रशस्तः उक्तगुणयोगादेव सौम्यो रागाद्यभावात् सुखः सुखस्वरूपत्वात् शिवः सकलद्वन्द्ववर्जितत्वात् अक्षयश्च तत्पर्यायाणामपि कथंचिदक्षयत्वात् अक्षतो वा पूर्णमासीचन्द्रवत् तं करोतीत्येवंशीलं यत्तत्तथा, मकारस्त्विह पाठे आगमिकः, पाठान्तरे सिद्धिगतिनिलयं शाश्वतहेतुत्वात् शाश्वतं अव्याबाधहेतुत्वाव्याबाधं अपुनर्भवहेतुत्वादपुनर्भवं अत एव प्रशस्तं सौम्यं च सुखहेतुत्वाच्छिवहेतुत्वाच सुखशिवं अचलनहेतुत्वादचलनं अक्षयकरणादक्षयकरणं ब्रह्मचर्यमिति प्रक्रमः, यतिवरैः-मुनिप्रधानैः संरक्षितं For Personal & Private Use Only
Page #268
--------------------------------------------------------------------------
________________ प्रश्नव्याकर0 श्रीअभयदेव. धर्मद्वारे सभावनाकं ब्रह्मचर्यम् वृत्तिः । sU027 ॥ 133 // MUSALMAGAR पालितं यत्तत्तथा, सुचरितं शोभनं शोभनानुष्ठानं, सुचरितत्वेऽपि नाविशेषेणोपदिष्टं मुनिभिरिति दर्शय- नाह-सुसाधितं-मुष्ट प्रतिपादितं, 'navari'tti केवलं मुनिवरैः-महर्षिभिः महापुरुषाश्च ते जात्याद्युत्तमाः धीराणां मध्ये शूराश्च-अत्यन्तसाहसघनाः ते च ते धार्मिका धृतिमन्तश्चेति कर्मधारयः अतस्तेषामेव, चशब्दस्यावधारणार्थत्वात्, सदा विशुद्धं-निर्दोषं अथवा सदापि-सर्वदैव कुमाराद्यवस्थासु सर्वाखपीत्यर्थः शुद्धं-निर्दोष, अनेन चैतदपास्तं यदुत-"अपुत्रस्य गति स्ति, खर्गों नैव च नैव च । तस्मात्पुत्रमुखं दृष्ट्वा, पश्चाद्धर्म चरिप्यसि ॥ 1 ॥ " इति, अत एवोच्यते-"अनेकानि सहस्राणि, कुमारब्रह्मचारिणाम् । दिवं गतानि विप्राणामकृत्वा कुलसन्ततिम् ॥ 1 ॥ " भव्यं-योग्यं कल्याणमित्यर्थः, तथा भव्यजनानुचरितं निःशङ्कितं-अशङ्कनीयं, ब्रह्मचारी हि जनानां विषयनिःस्पृहत्वादशङ्कनीयो भवति, तथा निर्भयं, ब्रह्मचारी हि अशङ्कानीयत्वान्निर्भयो भवति, निस्तुषमिव निस्तुषं-विशुद्धतन्दुलकल्पं निरायासं-न खेदकारणं निरुपलेप-लेहवर्जितं तथा निवृत्तेः-चित्तस्वास्थ्यस्य गृहमिव गृहं यत्तत्तथा, आह च-"क यामः क नु तिष्ठामः, किं कुर्मः किन्न कुर्महे । रागिणश्चिन्तयन्त्येवं, नीरागाः सुखमासते ॥ 1 ॥ " नीरागाश्च ब्रह्मचारिण एव, तथा नियमेनावश्यंभावि निष्पकम्पं-अविचलं निरतिचारं यत्तत्तथा, व्रतान्तरं हि सापवादमपि स्यात् इदं च निरपवादमेवेत्यर्थः, आह च-"नवि किंचि अणुन्नायं पडिसिद्धं वावि जिणवरिंदेहिं । morce मेहुणभावं ण तं विणा रागदोसेहिं ॥ 1 ॥ " [नैव किश्चिदनुज्ञातं प्रतिषिद्धं वाऽपि जिनवरेन्द्रः । मुक्त्वा मैथुनभावं यत् न तद्विना ॥ 133 ॥ For Personal & Private Use Only
Page #269
--------------------------------------------------------------------------
________________ रागद्वेषौ ॥ 1 ॥ ] ततः पदद्वयस्य कर्मधारये निवृत्तिगृहनियमनिष्प्रकम्पमिति भवति, तपःसंयमयोर्मूलदलिक-मूलदलं आदिभूतद्रव्यं तस्य 'नेमति निभं-सदृशं यत्तत्तथा, पश्चानां महाव्रतानां मध्ये सुष्टु-अत्यन्तं रक्षणं-पालनं यस्य तत्तथा, समितिभिः-ईयासमित्यादिभिर्गुप्तिभिः-मनोगुप्त्यादिभिर्वसत्यादिभिर्वा नवभिब्रह्मचर्यगुप्तिभिर्युक्तं गुप्तं वा यत्तत्तथा, ध्यानवरमेव-प्रधानध्यानमेव कपाटं सुकृतं-सुविरचितं रक्षणार्थ यस्य अध्यात्मैव च-सद्भावनारूढं चित्तमेव 'दिण्णोत्ति दत्तो ध्यानकपाटदृढीकरणार्थ परिधः-अर्गला रक्षणार्थमेव यस्य तत्तथा, सन्नद्ध इव बद्ध इव ओच्छाइयत्ति-आच्छादित इव निरुद्ध इत्यर्थः दुर्गतिपथो दुर्गतिमार्गो येन तत्तथा सुगतिपथस्य देशक-दर्शकं यत्तत्तथा तच, लोकोत्तमं च व्रतमिदं दुष्करत्वात्, यदाह-'देवदाणवर्गधव्वा जक्खरक्खस्सकिंनरा । बंभचारिं नमसंति दुक्करं जं करिति ते॥1॥[देव्दान्व्गान्ध्र्वा य्क्स्स्राक्स्स्स्किन्न्राः। ब्रह्मचारिणं नमस्यन्ति यद दुष्करं तत्ते कुर्वन्ति ॥ 1 ॥ ] 'पउमसरतलागपालिभूयं ति सरः-खत:सम्भवो जलाशयविशेषः तडागश्च स एव पुरुषादिकृत इति समाहारद्वन्द्वः पद्मप्रधानं सरस्तडागं पद्मसरस्तडागं पद्मसरस्तडागमिव मनोहरत्वेनोपादेयत्वात् पद्मसरस्तडागं-धर्मस्तस्य पालिभूतं-रक्षकत्वेन पालिकल्पं यत्तत्तथा, तथा महाशकटारका इव महाशकटारका:-क्षान्त्यादिगुणास्तेषां तुम्बभूतं-आधारसामानाभिकल्पं यत्तत्तथा, महाविटपवृक्ष इव-अतिविस्तारभूरुह इव महाविटपवृक्षः-आश्रितानां परमोपकारत्वसाधाद्धर्मः तस्य स्कन्धभूतं-तस्मिन् सति सर्वस्य धर्मशाखिन उपपद्यमानत्वेन नालकल्पं यत्तत्तथा 'ja For Personal & Private Use Only
Page #270
--------------------------------------------------------------------------
________________ प्रश्नव्याक20श्रीअभयदेव0 वृत्तिः ॥ 134 ॥ हानगरपागारकवाडफलिहभूयं ति महानगरमिव महानगरं-विविधसुखहेतुत्वसाधाद्धर्मः तस्य प्राकार 4 धर्मद्वारे इव कपाटमिव परिघमिव यत्तत् महानगरकपाटपरिघभूतमिति, रज्जुपिनद्ध इव इन्द्र केतु:-रश्मिनियन्त्रिते- सभावनाक वेन्द्रयष्टि: विशुद्धानेकगुणसंपिनद्धं-निर्मलबहुगुणपरिवृतं, यस्मिंश्च-यत्र च ब्रह्मचर्य भग्ने विराधिते भवति ब्रह्मचर्यम् सम्पद्यते सहसा-अकस्मात् सर्व-सर्वथा सम्भग्नं घट इव मथितं-दधीव विलोडितं चूर्णितं-चणक इव पिष्टं sU027 कुशल्यितं-अन्तःप्रविष्टतोमरादिशल्यशरीरमिव सञ्जातदुष्टशल्यं 'पल्लत्ति पर्वतशिखरादू गण्डशैल इव खाश्रयाचलितं पतितं-प्रासादशिखरादेः कलशादिरिवाधो निपतितं खण्डितं-दण्ड इव विभागेन छिन्नं परिशटितं-कुष्ठाद्युपहताङ्गमिव विध्वस्तं विनाशितं च-भस्मीभूतपवनविकीर्णदार्विव निस्सत्ताकतां गतं एषां समाहारद्वन्द्वः कर्मधारयो वा, किमेवंविधं भवतीत्याह-विनयशीलतपोनियमगुणसमूह-विनयशीलतपोनियमलक्षणानां गुणानां वृन्दं, इह च समूहशब्दस्य छान्दसत्वान्नपुंसकनिर्देशः, 'ta'miti तदेवंभूतं ब्रह्म-15 चर्य भगवन्तं-भट्टारकं, तथा ग्रहगणनक्षत्रतारकाणां वा यथा उडुपतिः-चन्द्रः प्रवर इति योगस्तथेदं व्रतानामिति शेषः, वाशब्दः पूर्वविशेषणापेक्षया समुच्चये, तथा मणयः-चन्द्रकान्ताद्याः मुक्ता-मुक्ताफलानि |शिलाप्रवालानि-विद्माणि रक्तरत्नानि-पद्मरागादीनि तेषामाकरा-उत्पत्तिभूमयो ये ते तथा तेषां वा यथा समुद्रः प्रवरस्तथेदं व्रतानामिति शेषः सर्वत्र दृश्यः, वैर्3अयं चैव रत्नविशेषो यथा मणीनां यथा मुकुटं चैव । ॥ 134 ॥ भूषणानां वस्त्राणामिव क्षौमयुगलं काप्पासिकवस्त्रस्य प्रधानत्वात्, इह चेवशब्दो यथार्थो द्रष्टव्यः, "अरविंदं dain Education International For Personal & Private Use Only
Page #271
--------------------------------------------------------------------------
________________ चेवत्ति अरविन्द-पद्मं यथा पुष्पज्येष्ठमेवमिदं व्रतानां, 'गोसीसं ceya'ttigozIrSAbhidhAnaM चन्दनं यथा चन्दनानां 'हिमवंतं ceva'tti हिमवानिव औषधीनां, यथा हिमवान्-गिरिविशेषः औषधीनां-अद्भुतकार्यकारिवनस्पतिविशेषाणामुत्पत्तिस्थानमेवं ब्रह्मचर्यमौषधीनां-आमशोषध्यादीनामागमप्रसिद्धानामुत्पत्तिस्थानमिति भावः, 'सीतोदा ceva'tti शीतोदेव निम्नगाना-नदीनां यथा नदीनां शीतोदा प्रवरा तथेदं व्रतानामित्यर्थः, उदधिषु यथा खयम्भूरमण:-अन्तिमसमुद्रो महत्त्वे प्रवरः एवमिदं व्रतानां प्रवरमिति 'रुयगवरे चेव मंडलिए पव्वयाण पवरेऽत्ति यथा माण्डलिकपर्वतानां-मानुषोत्तरकुण्डलवररुचकवराभिधानानां मध्ये रुचकवर:-त्रयोदशद्वीपवर्ती प्रवरः एवमिदं व्रतानां प्रवरमिति भावः, तथा ऐरावण इव-शक्रगजो यथा कुञ्जराणां प्रवरः एवमिदं ब्रतानां, सिंहो वा यथा मृगाणां-आटव्यपशूनां प्रवर:-प्रधानः एवमिदं व्रतानां 'पवगाणं ceva'tti प्रवकाणामिव-प्रक्रमात् सुपर्णकुमाराणां यथा वेणुदेवः प्रवरः तथा व्रतानां ब्रह्मचर्यमिति प्रकृतं, तथा धरणो यथा पन्नगेन्द्राणां-भुजगवराणां नागकुमाराणां राजा पन्नगेन्द्रराजः पन्नगानां प्रवरः एवमिदं व्रतानामिति प्रक्रमः, कल्पानामिव-देवलोकानां यथा ब्रह्मलोकः-पश्चमदेवलोकः तत्क्षेत्रस्य महत्त्वात् , तदिन्द्रस्यातिशुभपरिणामत्वात् प्रवरः एवमिदं व्रतानां, सभासु च-प्रतिभवनविमानभाविनीषु सुधर्मसभा उत्पादसभा अभिषेकसभा अलङ्कारसभा व्यवसायसभा चेत्येवंलक्षणासु पञ्चसु मध्ये यथा सुधर्मा भवति प्रवरा तथेदं व्रतानामिति, स्थितिषु-आयुष्केषु मध्ये लवसप्तमा-अनुत्तरसुरभवस्थितिः वाशब्दो यथाश For Personal & Private Use Only
Page #272
--------------------------------------------------------------------------
________________ प्रश्नव्याकर0श्रीअभयदेव. वृत्तिः धर्मद्वारे सभावनाकं ब्रह्मर्चयम् sU027 ॥ 135 ॥ ब्दार्थः ततो यथा प्रवरा-प्रधाना तथेदं व्रतानामिति, तत्रैकोनपश्चाशत उच्छासानां लवो भवति, व्रीह्यादि- स्तम्बलवनं वा लवस्तत्प्रमाणः कालोऽपि लवः, ततो लवैः सप्तमैः-सप्तप्रमाणैः सप्तसङ्ख्यैर्विवक्षिताध्यवसायविशेषस्य मुक्तिसम्पादकस्यापूर्यमाणैर्या स्थितिबध्यते सा लवसप्तमेत्यभिधीयते, तथा 'दाणाणं चेव अभयदाणं ति दानानां मध्येऽभयदानमिव प्रवरमिदं, तत्र दानानि ज्ञानधर्मोपग्रहाभयदानभेदात्रीणि, 'किमिरागोव्व कंबलाणं ति कम्बलानां-वासोविशेषाणां मध्ये कृमिराग इव-कृमिरागरक्तकम्बल इव प्रवरमिदं व्रतानां, तथा 'संहणणे चेव vajArasaha'tti संहननानां षण्णां मध्ये वज्रर्षभनाराचसंहननमिव प्रवरमिदं व्रतानामिति 'संठाणे चेव चौरंसेऽत्ति शेषसंस्थानानां चतुरस्रसंस्थानमिवेदं प्रवरं व्रतानां, तथा ध्यानेषु च परमशक्लध्यान-शुक्लध्यानचतुर्थभेदरूपं यथा प्रवरमेवमिदं व्रतेष्विति गम्यं 'नाणेसु य परमकेवलं तु सिद्धंति ज्ञानेषु-आभिनियोधिकादिषु परमं च तत्केवलं च-परिपूर्ण विशुद्धं वा मतिश्रुतावधिमनःपर्यायापेक्षया परमकेवलं क्षायिकज्ञानमित्यर्थः तुरेवकारार्थः सिद्धं-प्रवरतया प्रसिद्ध यथा तथेदमपि व्रतेष्विति गमनीयं, लेश्यासु च-कृष्णाद्यासुपरमशुक्ललेश्या-शुक्लध्यानतृतीयभेदवर्तिनी यथा प्रवरा तथेदं व्रतेष्विति गम्यं, तीर्थकरश्चैव यथा मुनीनां प्रवरस्तथैवेदं व्रतानां, वर्षेषु-क्षेत्रेषु यथा महाविदेहस्तथेदं व्रतेषु, 'गिरिराया चेव मंदरवरेति चेवशब्दस्य यथार्थत्वात् यथा मन्दरवरो-जम्बूद्वीपमेरुगिरिराजस्तथेदं व्रतराजा, वनेषुभद्रशालनन्दनसौमनसपण्डकाभिधानेषु मेरुसम्बन्धिषु यथा नन्दनवनं प्रवरमेवमिदमिति, द्रुमेषु-तरुषु ॥ 135 ॥ For Personal & Private Use Only anelibrary.org JainEduced
Page #273
--------------------------------------------------------------------------
________________ SMSROSSROSCORAL मध्ये यथा जम्बूः सुदर्शनेति-सुदर्शनाभिधाना विश्रुतयशाः-विख्याता एवमिदमिति, किम्भूता जम्बः?यस्था नाम्नाऽयं द्वीपः जम्बूद्वीप इत्यर्थः, तथा तुरगपतिर्गजपती रथपतिर्नरपतिः यथा विश्रुतश्चैव राजा तथेदमपि विश्रुतमिति भावः, रथिकश्चैव यथा महारथगतः पराभिभावी भवतीत्येवमिहस्थः कर्मरिपुसैन्याभिभावी भवतीति, निगमयन्नाह-एवं-उक्तक्रमेणानेके गुणाः प्रवरत्वविश्रुतत्वादयोऽनेकनिदर्शनाभिधेयाः a-18 हीना:-प्रकृष्टा अधीना वा-खायत्ता भवन्ति, केत्याह-एकस्मिन् ब्रह्मचर्य-चतुर्थे व्रते, तथा यस्मिंश्च ब्रह्मचर्ये आराधिते-पालिते आराधितं-पालितं व्रतमिदं-निर्ग्रन्थप्रव्रज्यालक्षणं सर्व-अखण्डं, तथा शील-समाधानं तपश्च विनयश्च संयमश्च क्षान्तिगुप्तिमुक्तिः-निर्लोभता सिद्धिर्वा तथैवेति समुच्चये तथा ऐहिकलौकिकयशांसि च कीर्तयश्च प्रत्ययश्च आराधिता भवन्तीति प्रक्रमा, तत्र यश:-पराक्रमकृतं कीर्तिः-दानपुण्यफलभूता अहथवा सर्वदिग्गामिनी प्रसिद्धिर्यशः एकदिग्गामिनी कीर्तिः प्रत्ययः-साधुरयं इत्यादिरूपा जनप्रतीतिरिति, TU यत एवंभूतं तस्मान्निभृतेन-स्तिमितेन ब्रह्मचर्य चरितव्यं-आसेवनीयं, किंभूतं?-सर्वतो-मनःप्रभृतिकरणत्र ययोगत्रयेण विशुद्धं-निरवयं यावज्जीवया प्रतिज्ञया यावज्जीवतया वा आजन्मेत्यर्थः, एतदेवाह-यावत् श्वेतास्थिसंयत इति, श्वेतास्थिता च sAdhoma'tasya क्षीणमांसादिभावे सतीति, इतिशब्दो विवक्षितवाक्यार्थसमाप्तौ, भङ्गयन्तरेण ब्रह्मचर्य व्रतं स्तोतुं प्रस्तावयति-एवं वक्ष्यमाणेन वचनेन भणितं व्रतं-ब्रह्मलक्षणं भगवता श्रीमहावीरेण 'तं च इमति तच्चेदं वचनं पद्यत्रयप्रभृतिक-'पञ्चमहब्वयसुव्वयमूलं' पञ्चमहाव्रतनामकानि dan Education International For Personal & Private Use Only
Page #274
--------------------------------------------------------------------------
________________ 4धर्मद्वारे सभावना ब्रह्मचर्यम् sU0 27 प्रश्नव्याक-यानि सुव्रतानि तेषां मूलमिव मूलं यत् अथवा पञ्चमहाव्रताः-साधवस्तेषां सम्बन्धिनां शोभननियमानां ra0श्रीअ- मूलं यत् अथवा पञ्चानां महाव्रतानां सुव्रतानां च-अणुव्रतानां मूलं यत्तत्तथा, अथवा- हे पञ्चमहाव्रतसु- भयदेव0 लावत! मूलमिदं ब्रह्मचर्यमिति प्रकृतं, 'समणमणाइलसाहुसुचिण्णं 'समण ति सभावं यथा भवतीत्येवं अनावृत्तिः विलैः-अकलुषैः शुद्धस्वभावैः साधुभिः-यतिभिः सुष्टु चरितं-आसेवितं यत्तत्तथा, 'वेरविरमणपजवसाणं' वै रस्य-परस्परानुशयस्य विरमणं-विरामकरणमुपशमनयनं निवर्तनं पर्यवसानं-निष्ठाफलं यस्य तत्तथा, 'स्ब्व्॥136 ॥ समुद्दमहोदहितित्थं सर्वेभ्यः समुद्रेभ्यः सकाशात् महानुदधिः-स्वयंभूरमण इत्यर्थः तद्द्यदुनिस्तरत्वेन तत्स समुद्रमहोदधिस्तथा तीर्थमिव तीर्थ-पवित्रताहेतुर्यत्र तत्तथा, अथवा सर्वसमुद्रमहोदधिः-संसारोऽतिदुस्तरत्वात्तन्निस्तरणे तीर्थमिव-तरणोपाय इव तत्तथेति वृत्तार्थः ॥ 1 ॥ 'तित्थयरेहि सुदेसियमग्गति तीर्थकरैःजिनः सुदेशितमार्ग-सुष्ठदर्शितगुस्यादितत्पालनोपायं, 'निरयतिरिच्छविवज्जियमग्गं नरकतिरश्चां सम्बन्धी विवर्जितो-निषिद्धो मार्गो-गतिर्येन तत्तथा, 'सव्वपवित्तसुनिम्मियसारं' सर्वपवित्राणि-समस्तपावनानि सु|निर्मितानि-सुष्टु विहितानि साराणि-प्रधानानि येन तत्तथा, 'सिद्धिविमाणावंगुयदारं सिद्धेर्विमानानां चाप्रावृतं-अपगतावरणीकृतमुद्घाटितमित्यर्थों द्वार-प्रवेशमुखं येन तत्तथेति वृत्तार्थः ॥ 2 ॥ 'देवनरिंदनमंसियपूर्य' देवानां नराणां चेन्द्रनमस्थिता-नमस्कता ये तेषां पूज्यं-अर्चनीयं यत्तत्तथा, 'सव्वजगुत्तममंगलमग्गं सर्वजगदुत्तमानां मङ्गलानां मार्गः-उपायोऽयं वा-प्रधानं यत्तत्तथा, 'दुद्धरिसं गुणनायकमेकं दुर्द्धर्ष-anabhibhava ARRASSASARAS For Personal & Private Use Only www.ainelibrary.org
Page #275
--------------------------------------------------------------------------
________________ नीयं गुणान्नयति-प्रापयतीति गुणनायकमेकं - अद्वितीयमसदृशं, 'mokkhapahassa'vaDiMsagabhUaM' मोक्षपथस्यसम्यग्दर्शनादेरवतंसकभूतं - शेखरकल्पं प्रधानमित्यर्थः इति दोधकार्थः ॥ तथा येन शुद्धचरितेन सम्यगासे वितेन भवति सुब्राह्मणो यथार्थनामत्वात् सुश्रमणः - सुतपाः सुसाधुः - निर्वाणसाधक योग साधकः तथा 'सइसित्ति स यथोक्तऋषिर्यथावद्वस्तुद्रष्टा यः शुद्धं चरति ब्रह्मचर्यमिति योगः 'स muNi'tti स यथोक्तो मुनिः - मन्ता स संयतः - संयमवान् स एव भिक्षुः- भिक्षणशीलो यः शुद्धं चरति ब्रह्मचर्यमिति, अब्रह्मचारी तु न ब्राह्मणादिरिति, आह च - "सकलकलाकलापकलितोऽपि कविरपि पण्डितोऽपि हि प्रकटित सर्वशास्त्रतवोऽपि हि वेदविशारदोऽपि हि । मुनिरपि वियति विततनानाद्भुतविभ्रमदर्शकोऽपि हि स्फुटमिह जगति तदपि न स कोऽपि हि यदि नाक्षाणि रक्षति ॥ 1 ॥ " तथा इदं च वक्ष्यमाणं पार्श्वस्थशीलकरणं अनुचरता ब्रह्मचर्यं वर्जयितव्यानीत्यस्य वक्ष्यमाणपदस्य वचनपरिणामात् वर्जयितव्यमिति योगः, किम्भूतं ? - रतिश्चविषयगो रागश्च - पित्रादिषु स्लेहरागो द्वेषश्च प्रतीतो मोहश्च - अज्ञानमेषां प्रवर्द्धनं करोति यत्तत्तथा, किं मध्यं यस्य तत्किमध्यं - किंशब्दस्य क्षेपार्थत्वादसारमित्यर्थः, प्रमाद एव दोषो यतः तत्तत्प्रमाददोषं, पार्श्वस्थानां-ज्ञानाचारादिवहिर्वर्त्तिनां साध्वाभासानां शीलं - अनुष्ठानं निष्कारणं शय्यातरपिण्डपरिभोगादि पार्श्वस्थशीलं ततः पदत्रयस्य कर्मधारयस्तस्य करणं- आसेवनं यत्तत्तथा एतदेव प्रपञ्चयते - अभ्यञ्जनानि च घृतवशात्रक्षणादिना तैलमज्जनानि च तैलनानानि तथा अभीक्ष्णं - अनवरतं कक्षाशीर्षकरचरणवदनानां For Personal & Private Use Only
Page #276
--------------------------------------------------------------------------
________________ SECRE प्रश्नव्याक- धावनं च-प्रक्षालनं संवाहनं गात्रकर्म च-हस्तादिगानचम्पनरूपमङ्गपरिकर्म परिमर्दनं च-सर्वतः शरीरमलनं॥4।धर्मनार ra0 श्रीअ- अनुलेपनं च-विलेपनं चूर्णः-गन्धद्रव्यक्षोदैर्वासश्च-शरीरादिवासनं धूपनं च-अगुरुधूमादिभिः शरीरपरि- सभावना भयदेव मण्डनं च-तनुभूषणं बकुशं-कर्बुरं चरित्रं प्रयोजनमस्येति बाकुशिकं-नखकेशवस्त्रसमारचनादिकं तच्च ह-I ब्रह्मचर्यम् वृत्तिः । सितं च-हासः भणितं च-प्रक्रमाद्विकृतं नाट्यं च-नृत्तं च गीतं च-गानं वादितं च-पटहादिवादनं नटाच-1॥ 27 नाटयितारो नर्तकाश्च-ये नृत्यन्ति जल्लाश्च-वरनाखेलकाः मल्लाश्च-प्रतीताः एतेषां प्रेक्षणं च naanaavidhvNshkhe||137|| हालकादिसम्बन्धि वेलम्बकाश्च-विडम्बका विदूषका इति द्वन्द्वः छान्दसत्त्वाच प्रथमाबहुवचनलोपो दृश्यः, वर्जयितव्या इति योगः, किंबहुना?, यानि च वस्तूनि शृङ्गारागाराणि-शृङ्गाररसगेहानीव अन्यानि च-18 उक्तव्यतिरिक्तानि एवमादिकानि-एवंप्रकाराणि तपासंयमब्रह्मचर्याणां घातश्च देशत उपघातश्च सर्वतो विद्यते येषु तानि तपःसंयमब्रह्मचर्यघातोपघातिकानि, किमत आह-अनुचरता-आसेवमानेन ब्रह्मचर्य वर्ज|यितव्यानि सर्वकालमन्यथा ब्रह्मचर्यव्याघातो भवतीति, तथा भावयितव्यश्च भवत्यन्तरात्मा एभिर्वक्ष्यमाणैः तपोनियमशीलयोगैः-तपःप्रभृतिव्यापारः नित्यकालं-सर्वदा, "किं ते तद्यथा अस्लानकं चादन्तधावनं च प्रतीते ऽखेदमलधारणं च तत्र खेदः-प्रखेदः मलः-कक्खडीभूतः याति च लगति चेति जल्लो-मलविशेष एव मौनव्रतं च केशलोचश्च प्रतीतौ क्षमा च-क्रोधनिग्रहः दमश्च-इन्द्रियनिग्रहः अचेलकं च-वस्त्राभाव: ॥ 137 ॥ क्षुत्पिपासे प्रतीते लाघवं च-अल्पोपधित्वं शीतोष्णे च प्रतीते काष्ठशय्या च-फलकादिशयनं भूमिनिषद्या C MUNICALCALSCREGARDINAR CCREECIRCR For Personal & Private Use Only
Page #277
--------------------------------------------------------------------------
________________ FACAAAAAAAC च-भूम्यासनं तथा परगृहप्रवेशे च शय्याभिक्षाद्यर्थ लब्धे च-अभिमताशनादौ अपलब्धे वा-ईषल्लब्धेडलब्धे वा यो मानश्च-अभिमानः अपमानश्च-दैन्यं निन्दनं-कुत्सनं दंशमशकस्पर्शश्च नियमश्च-द्रव्याद्यभिग्रहः तपश्च-अनशनादि गुणाश्च-मूलगुणादयः विनयश्च-अभ्युत्थानादिरिति द्वन्द्वस्तत एते आदिर्येषां योगानां ते तथा तैर्भावयितव्योऽन्तरात्मेति प्रकृतं, भावना-अलानादीनामासेवा मानापमाननिन्दनदंशा|दिस्पर्शानां चोपेक्षा, कथमेभिर्भावयितव्यो भवन्त्यन्तरात्मेत्याह-यथा 'से' तस्य ब्रह्मचारिणः स्थिरतरकं भवति ब्रह्मचर्य, 'इमं चेत्यादि प्रवचनस्तवनं पूर्ववत् 'तस्सेत्यादि तस्य चतुर्थस्य व्रतस्येमाः पञ्च भावना भवन्ति अब्रह्मचर्यविरमणपरिरक्षणार्थतायै तत्र 'पढमति पञ्चानां प्रथमं भावनावस्तु स्त्रीसंसक्ताश्रयवर्जनलक्षणं, तचैवं-शयनं-शय्या आसनं-विष्टरं गृहद्वारं-तस्यैव मुखं अङ्गणं-अजिरं आकाशं-अनावृतस्थानं गवाक्षो-वातायनः शाला-भाण्डशालादिका अभिलोक्यते यत्रस्थैस्तदभिलोकनं-उन्नतस्थानं 'pacchavatthuga'tti पश्चाद्वास्तुकं-पश्चाद्गृहक तथा प्रसाधकस्य-मण्डनस्य नातिकायाश्च-स्लानक्रियाया येऽवकाशा-आश्रयास्ते तथा ते चेति द्वन्द्वः, ततः एते स्त्रीसंसक्तेन सक्लिष्टा वर्जनीया इति सम्बन्धः, तथा अवकाशाआश्रया 'जे य vesiyANaM'ti ये च वेश्यानां तथा आसते च-तिष्ठन्ति च यत्र-येष्ववकाशेषु च स्त्रियः, किम्भूताः?-अभीक्ष्णं-अनवरतं मोहदोषस्य-अज्ञानस्य रते:-कामरागस्य रागस्य च-स्नेहरागस्य वर्धना-वृद्धि8 कारिका यास्तास्तथा कथयन्ति च-प्रतिपादयन्ति तथा बहुविधा:-बहुप्रकाराः जातिकुलरूपनेपथ्यविषयाः For Personal & Private Use Only ainelibrary.org
Page #278
--------------------------------------------------------------------------
________________ प्रश्नव्याक-स्त्रीसम्बन्धिनीः पुरुषाः स्त्रियो वा यत्रेति प्रकृतं, मोहदोषेत्यादि विशेषणं कथास्वपि युज्यते, 'ते हु वजणि- 4धर्मद्वारे ra0 श्रीअ-IA जत्ति ये शयनादयो ये च वेश्यानामवकाशा येषु चासते स्त्रियः कथयन्ति च कथास्ते वर्जनीयाः, हुर्वाक्या- सभावनाकं भयदेव. लङ्कारे, किंविधा इत्याह-'इत्थिसंसत्तसंकिलिट्टत्ति स्त्रीसंसक्तेन-स्त्रीसम्बन्धेन सक्लिष्टा येते तथा, न ब्रह्मचर्यम् वृत्तिः केवलमुक्तरूपा वर्जनीयाः अन्ये चैवमादयः अवकाशा-आश्रया वर्जनीया इति, किंबहुना?-'जत्थे' त्यादिसू0 27 उत्तरत्र वीप्साप्रयोगादिह वीप्सा दृश्या ततो यत्र यत्र जायते मनोविभ्रमो वा-चित्तभ्रान्तिः brhmcrymnu॥ 138 // भोपालयामि नवेत्येवंरूपं शृङ्गाररसप्रभवं मनसोऽस्थिरत्वं, आह च-"यत् चित्तवृत्तेरनवस्थितत्वं, शृङ्गारजं वि भ्रम उच्यतेऽसौ । " भङ्गो वा ब्रह्मव्रतस्य सर्वभङ्ग इत्यर्थः, अंशना वा-देशतो भङ्गः आत-इष्टविषयसंयोगाभिलाषरूपं रौद्रं वा भवेद् ध्यानं तदुपायभूतहिंसानृतादत्तग्रहणानुबन्धरूपं तत्तदनायतनमिति योगः वर्जयेत्, कोऽसावित्याह-अवद्यभीरु:-पापभीरू वयंभीरुर्वा वयंत इति वयं-पापं वज्रभीरुर्वा वज्रं च-वज्र|वद् गुरुत्वात्पापमेवेति, अनायतनं-साधूनामनाश्रय इति, किंभूतोऽवद्यभीरुः?-अन्ते-इन्द्रियाननुकूले प्रानते-तत्रैव प्रकृष्टतरे आश्रये वस्तुं शीलमस्येत्यन्तप्रान्तवासी, निगमयन्नाह-एवं-अनन्तरोक्तन्यायेन असंसक्तः-स्त्रीभिरसम्बद्धो वासो-निवासो यस्याः सा तथाविधा या वसतिः-आश्रयस्तद्विषयो यः समिति-18 ॥138 ॥ |योगः-सत्प्रवृत्तिसम्बन्धः स तथा तेन भावितो भवन्त्यन्तरात्मा, किंविधा-आरतं-अभिविधिना आसक्तं " ब्रह्मचर्ये मनो यस्य स आरतमनाः विरतो-निवृत्तो ग्रामस्य-इन्द्रियवर्गस्य धर्मो-लोलुपतया तद्विषयग्रहण For Personal & Private Use Only
Page #279
--------------------------------------------------------------------------
________________ T. 24 स्वभावो यस्य स तथा ततः पदद्वयस्य कर्मधारयः, अत एवाह जितेन्द्रियः ब्रह्मचर्यगुप्त इति 1 ॥ ' बीइयं 'ति द्वितीयं भावनावस्तु, किं तदित्याह - नारीजनस्य मध्ये - स्त्रीपर्षदोऽन्तः 'न' नैव कथयितव्या, केत्याह-कथावचनप्रबन्धरूपा विचित्रा - विविधा विविक्ता वा ज्ञानोपष्टम्भादिकारणवर्जा कीदृशीत्याह - 'विब्बोकविलाससम्प्रयुक्ता' तत्र विब्बोकलक्षणं इदं - " इष्टानामर्थानां प्राप्तावभिमानगर्व सम्भूतः । स्त्रीणामनादरकृतो विब्बोको नाम विज्ञेयः ॥ 1 ॥ " विलासलक्षणं पुनरिदं - " स्थानासनगमनानां हस्तभ्रूनेत्रकर्म्मणां चैव । उत्पद्यते विशेषो यः ष्टिः स तु विलासः स्यात् ॥ 1 ॥ " अन्ये त्वाहुः - "विलासो नेत्रजो ज्ञेयः" इति, तथा । हासः - प्रहसनिकाभिधानो रसविशेषः शृङ्गारोऽपि रसविशेष एव तयोश्च स्वरूपमिदं - " हास्यो हासप्रकृतिर्हासो विकृताङ्गवेषचेष्टाभ्यः । भवति परस्याभ्यः स च भूम्ना स्त्रीनीचबालगतः ॥ 1 ॥ " तथा " व्यवहारः पुंनार्योरन्योऽन्यं रक्तयो रतिप्रकृतिः । शृङ्गारः स द्वेधा सम्भोगो विप्रलम्भश्च ॥ 1 ॥ " एतत्प्रधाना या लौकिकीअसंविग्न लोकसम्बन्धिनी कथा - वचनरचना सा तथा सा वा मोहजननी मोहोदीरिका वाशब्दो विकल्पार्थः, तथा न-नैव आवाह: - अभिनवपरिणीतस्य वधूवरस्यानयनं विवाहश्च पाणिग्रहणं तत्प्रधाना या वरकथा। परणेतृकथा आवाहविवाहवरा वा या कथा सा तथा, साऽपि न कथयितव्येति प्रक्रमः, स्त्रीणां वा सुभगदुर्भगकथा सा, सा च सुभगा दुर्भगा वा ईदृशी वा सुभगा दुर्भगा वा भवतीत्येवंरूपा न कथयितव्येति प्रक्रमः, चतुःषष्टिश्च महिलागुणाः आलिङ्गनादीनामष्टानां कामकर्म्मणां प्रत्येकमष्टभेदत्वेन चतुःषष्टिर्महिलागुणा vA For Personal & Private Use Only
Page #280
--------------------------------------------------------------------------
________________ प्रश्नव्याक ra0 श्रीअ भयदेव0 वृत्तिः ॥ 139 ॥ त्स्यायनप्रसिद्धास्ते वा न कथयितव्याः, तथा न-नैव देशजातिकुलरूपनामनेपथ्यपरिजनकथा वा स्त्रीणां कथयितव्येति प्रक्रमः, तत्र लाटादिदेशसम्बन्धेन स्त्रीणां वर्णनं देश कथा, यथा- "लाट्यः कोमलवचना रतिनि पुणा वा भवन्तीत्याह, जातिकथा यथा - "धिक ब्राह्मणीर्घवाभावे, या जीवन्ति स्मृता इव । धन्या मन्ये जने शूद्रः पतिलक्षेऽप्यनिन्दिताः ॥ 1 ॥ " तथा कुलकथा यथा - "अहो चौलुक्यपुत्रीणां, साहसं जगतोऽधिकम् । पत्युर्मृत्यो विशंत्यग्नौ या प्रेमरहिता अपि ॥ 1 ॥ रूपकथा यथा - "चन्द्रवक्त्रा सरोजाक्षी, सद्गीः पीनघन स्तनी । किं लाटी न मत्ता साऽस्य, देवानामपि दुर्लभा ॥ 1 ॥ " नामकथा सा सुन्दरीति सत्यं सौन्दर्यातिशयसमन्वितत्वात्, नेपथ्यकथा यथा - "धिग् ! नारीरौदीच्या बहुवसनाच्छादिताङ्गलतिकत्वात् । यद्यौवनं न यूनां चक्षुर्मोदाय भवति सदा ॥ 1 ॥ " परिजनकथा यथा - "चेटिका परिवारोऽपि तस्याः कान्तो विचक्षणः । भावज्ञः स्नेहवान् दक्षो, विनीतः सत्कुलस्तथा ॥ 1 ॥ " किं बहुना ?, अन्या अपि च एवमादिकाः-उक्तप्रकाराः कथाः स्त्रीसम्बन्धिकथाः शृङ्गारकरुणाः-शृङ्गारमृदवः शृङ्गाररसेन करुणापादिका इत्यर्थः तपःसंयमब्रह्मचर्यघातकोपघातिकाः अनुचरता ब्रह्मचर्यं न कथयितव्या न श्रोतव्या अन्यतः न चिन्तयितव्या वा यतिजनेन, द्वितीय भावनानिगमनायाह एवं स्त्रीकथाविरतिसमितियोगेन भावितो भवत्यन्तरात्मा आरतमनोविरतग्रामधर्मः जितेन्द्रियो ब्रह्मचर्यगुप्त इति प्रकटमेव 2 / 'taiyaM'ti तृतीयं भावनावस्तु स्त्रीरूपनिरीक्षणवर्जनं, तञ्चैवम्-नारीणां स्त्रीणां हसितं भणितं - हास्यं सविकारं भणितं च तथा चेष्टितं हस्तन्यासादि विप्रेक्षितं For Personal & Private Use Only 4 dharmadvAre sabhAvanAka brahmacaryam sU0 27 // 139 //
Page #281
--------------------------------------------------------------------------
________________ निरीक्षितं गतिः- गमनं विलासः -पूर्वोक्तलक्षणः क्रीडितं यूतादिक्रीडा एषां समाहारद्वन्द्वः विबोकितं -पूर्वोक्तलक्षणो विब्बोकः नाव्यं-नृत्तं गीतं गानं वादितं वीणावादनं शरीरसंस्थानं - ह्रस्वदीर्घादिकं वर्णो-गौ। रवत्वादिलक्षणः करचरणनयनानां लावण्यं स्पृहणीयता रूपं च-आकृतिः यौवनं - तारुण्यं पयोधरौ - स्तनौ अधरः - अधस्तनौष्ठः वस्त्राणि वसनानि अलङ्कारा-हारादयः भूषणं च मण्डनादिना विभूषाकरणमिति द्वन्द्वस्ततस्तानि च न प्रार्थयितव्यानीति सम्बन्धः, तथा गुह्यावकाशिकानि गुह्यभूता - लज्जनीयत्वात् स्थग नीयाः अवकाशा-देशा अवयवा इत्यर्थः अन्यानि च-हासादिव्यतिरिक्तानि एवमादिकानि - एवंप्रकाराणि । तपः संयमब्रह्मचर्य घातोपघातिकानि अनुचरता ब्रह्मचर्ये न चक्षुषा न मनसा न वचसा प्रार्थयितव्यानि पापकानि पापहेतुत्वादिति, एवं स्त्रीरूपविरतिसमितियोगेन भावितो भवत्यन्तरात्मेत्यादि निगमनवाक्यं व्यक्त। मेवेति 3 / 'cautthaM'ti चतुर्थ भावनावस्तु यत्कामोदयकारिवस्तुदर्शन भणनस्मरणवर्जनं, तचैवं पूर्वरतं गृहस्थावस्थाभाविनी कामरतिः पूर्वक्रीडितं - गृहस्थावस्थाश्रयं द्यूतादिक्रीडनं तथा पूर्वे - पूर्वकालभाविनः सग्रन्थाः-श्वशुरुकुलसम्बन्धसम्बद्धाः शालकशालिकादयः ग्रन्थाश्च - शालकादिसम्बद्धास्तद्भार्यास्तत्पुत्रादयः संश्रुताश्चदर्शन भाषणादिभिः परिचिता ये ते तथा तत एतेषां द्वन्द्वस्तत एते न श्रमणेन लभ्याः द्रष्टुं न कथयितुं नापि च स्मर्त्तुमिति सम्बन्धः, तथा 'जे तेऽप्ति ये एते वक्ष्यमाणाः, केष्वित्याह- 'आवाहविवाहचोलएसुयन्ति आ वाहो - वध्वा वरगृहानयनं विवाह: - पाणिग्रहणं 'चोलके ऽति 'विहिणा ब्लाकम्मं बालाणं चोलयं नामन्ति Jain Educational For Personal & Private Use Only jainelibrary.org
Page #282
--------------------------------------------------------------------------
________________ प्रश्नव्याक वचनाचोलक-बालचूडाकर्म शिखाधारणमित्यर्थः, ततस्तेषु, चशब्दः पूर्ववाक्यापेक्षया समुच्चयार्थः, तिथिषु-18 धर्मद्वारे 20श्रीअ- मदनत्रयोदशीप्रभृतिषु यज्ञेषु-नागादिपूजासु उत्सवेषु च-इन्द्रोत्सवादिषु ये स्त्रीभिः साई शयनसम्प्रयो-IPATTI भयदेव0 मागास्ते न लभ्या द्रष्टुमिति योगः, किंभूताभिः?-शृङ्गारागारचारुवेषाभि:-शृङ्गाररसागारभूताभिः शोभनने ब्रह्मचर्यम् वृत्तिः पथ्याभिश्चेत्यर्थः स्त्रीभिरिति गम्यते, किंभूताभिः?-हावभावप्रललितविक्षेपविलासशालिनीभिः, तत्र हावा sU027 दिलक्षणं-"हावो मुखविकारः स्यात्, भावः syaaccittsNbhvH| विलासो नेत्रजो ज्ञेयो, विभ्रमो भ्रयुगान्तयोः ॥ 14 ॥ ॥ 1 ॥ " अथवा विलासलक्षणमिदम्-"स्थानासनगमनानां हस्तभूनेत्रकर्मणां चैव । उत्पद्यते विशेषो यः श्लिष्टः स तु विलासः स्यात् ॥ 1 ॥ " प्रललितं-ललितमेव, तल्लक्षणं चेदं-"हस्तपादाङ्गविन्यासो, bhrnetrotthpryojitH| सुकुमारो विधानेन, ललितं तत्प्रकीर्तितम् ॥ 1 ॥ " विक्षेपलक्षणं त्विदम्-"अप्रयत्नेन रचितो. धम्मिल्लः श्लथबन्धनः । ekaaNshdeshdhrnnaistaambuullvlaanychnH||1|| ललाटे कान्तलिखितां, विषमां पत्रलेखिकाम् । असमञ्जसविन्यस्तमञ्जनं न्य्नाब्ज्योः॥2॥ तथाऽनादरबद्धत्वात्, ग्रन्थिर्जघनवाससः । वसुधालम्बितप्रान्तः, स्कन्धात् स्रस्तं तथांशुकम् ॥ 3 ॥ जघने हारविन्यासो, रसनायास्तथोरसि । इत्यवज्ञाकृतं यत् स्यादज्ञानादिव मण्डनम् ॥ 4 ॥ वितनोति परां शोभां, स विक्षेप इति स्मृतः ॥ " एभिः याः शालन्ते-शोभन्ते तास्तथा ताभिः, अनुकूलं-अप्रतिकूलं प्रेम-प्रीतिर्यासां ता अनुकूलप्रेमिकास्ताभिः 'स- M140 ॥ दिति सार्द्ध-सह अनुभूता-वेदिता शयनानि च-खापाः सम्प्रयोगाश्च-सम्पर्काः शयनसम्प्रयोगाः, कथ REMARCARRORIES कम् ॥ 3 ॥ जघने दामादरवदत्वात्, अमिता, विषमां patrale dain Education International For Personal & Private Use Only
Page #283
--------------------------------------------------------------------------
________________ म्भताः?-ऋतुसुखानि ऋतुशुभानि वा कालोचितानीत्यर्थः यानि वरकुसुमानि च सुरभिचन्दनं च सुगन्धयो -वरचूर्णरूपा वासश्च धूपश्च शुभस्पर्शानि सुखस्पर्शानि वा वस्त्राणि च भूषणानि चेति द्वन्द्वस्तेषां यो गुणस्तैरुपपता-युक्तास्ते तथा, तथा रमणीयातोद्यगेयप्रचुरनटादिप्रकरणानि च न लभ्यानि द्रष्टुमिति योगः, तत्र नटा:-नाटकानां नाटयितार: नर्तका-ये नृत्यन्ति जल्ला-वरनाखेलकाः मल्ला:-प्रतीताः मौष्टिका-मल्ला एव ये मुष्टिभिः प्रहरन्ति 'velambaga'tti विडम्बकाः-विदूषकाः प्रतीताः प्लवका-ये उत्प्लवन्ते नद्यादिकं वा तरन्ति लासका-ये रासकान् गायन्ति जयशब्दप्रयोक्तारो भाण्डा वा इत्यर्थः आख्यायका-ये शुभाशुभमाख्यान्ति लंखा-महावंशानखेलकाः मंखाश्च-चित्रफलकहस्ता भिक्षाकाः 'तूणइल्ला' तूणाभिधानवाद्यविशेषवन्तः 'तुंबवीणिका' वीणावादकाः तालाचरा:-प्रेक्षाकारिविशेषाः एतेषां द्वन्द्वः तत एतेषां यानि प्रकरणानि-प्रक्रियास्तानि च तथा, बहूनि-अनेकविधानि 'महुरस्सरगीयसुस्सराई ति मधुरवराणां-कलध्वनीनां गाथकानां यानि गीतानि-गेयानि सुखराणि-शोभनषड्जादिखरविशेषाणि तानि तथा, किंबहुना?-अन्यानि च-उक्तव्यतिरिक्तानि एवमादिकानि-एवंप्रकाराणि तपासंयमब्रह्मचर्यघातोपघातिकानि अनुचरता ब्रह्मचर्य ननैव तानि यानि कामोत्कोचकारीणि श्रमणेन-संयतेन ब्रह्मचारिणेति भावः 'labha'tti लभ्यानि उचितानि द्रष्टुं-प्रेक्षितुं न कथयितुं नापि च स्मर्तु जे इति निपातः, निगमयन्नाह-एवं पूर्वरतपूर्वक्रीडितविरतिसमितियोगेन भावितो भवत्यन्तरात्मा आरतमनोविरतग्रामधर्मा जितेन्द्रियो ब्रह्मचर्यगुप्त इति 4 / 'पंचमगंति pa-1 Jalt Education International For Personal & Private Use Only
Page #284
--------------------------------------------------------------------------
________________ प्रश्नव्याकर0 श्रीअभयदेव0 वृत्तिः ॥ 14 4 धर्मद्वारे सभावनाकं ब्रह्मर्चयम् sU027 CRACOSMESSAGE चमं भावनावस्तु प्रणीतभोजनवर्जनं, एतदेवाह-आहार:-अशनादिः स एव प्रणीतो-गलत्लेहबिन्दुः सच स्निग्धभोजनं चेति द्वन्द्वः तस्य विवर्जको यः स तथा, संयतः-संयमवान् सुसाधुः-निर्वाणसाधकयोगसाधनपरः व्यपगता-अपगता क्षीरदधिसपिनवनीततैलगुडखण्डमत्स्यण्डिका यतः स तथा, मत्स्यण्डिका चेह खण्डशर्करा, मधुमद्यमांसखाद्यकलक्षणाभिर्विकृतिभिः परित्यक्तो यः स तथा, ततः पदद्वयस्य कर्मधारयः, ॥स एवंविधः कृतो-भुक्त आहारो येन स तथा, किमित्याह-न-नैव दर्पणं-दुप्पकारकमाहारं भुंजीतेति शेषः, तथा न बहुशो दिनमध्ये न बहुकृत्व इत्यर्थः, 'न नीगंति न नैत्यिकं प्रतिदिनमितियावत् न शाकसपाधिकं-शालनकदालप्रचुरमित्यर्थः 'न खद्धं न प्रभूतं, यत आह-"जहा दवग्गी पौरिंधणे वणे, समारुओ णोवसमं उवेति । एवेंदियग्गीवि पकामभोइणो, न बंभयारिस्स हियाय कस्सइ ॥1॥"त्तिय्था दवामिप्रचरेन्धने वने समारुतो नोपशममुपैति । एवमिन्द्रियाग्निरपि प्रकामभोजिनो ने ब्रह्मचारिणो हिताय कस्यचित् ॥ 1 ॥ ] किं बहुना, तथा-सेन प्रकारेण हितमिताहारिवादिना भोक्तव्यं यथा 'से तस्य ब्रह्मचारिणो यात्रा-संयमयात्रा सैव यात्रामात्रं तस्मै यात्रामात्राय भवति, आह च-"जह अन्भंगण 1 लेषो 2 सगडक्खवणाण जत्तिओ होइ । इय संजमभरवहणट्ठयाए~ साहूण आहारो ॥ 1 ॥ " [यथा अभ्यङ्गनलेपौ शकटाक्षव्रणयोर्यावन्तौ भवतः (योग्यौ स्यातां तावन्तौ भवतः) एवं संयमभारवहनार्थ साधूनामाहार्ः॥1॥] न च-नैव भवति विभ्रमो-धातूपचयेन मोहोदयान्मनसो धर्म प्रत्यस्थिरत्वं अंशनं वा-चलनं धर्मात-brahmaca ॥ 141 // For Personal & Private Use Only
Page #285
--------------------------------------------------------------------------
________________ यलक्षणात्, निगमनमाह-एवं प्रणीताहारविरतिसमितियोगेन भावितो भवत्यन्तरात्मा AratamanovirataPAmadharmA जितेन्द्रियो ब्रह्मचर्यगुप्त इति । 'एवमिदमित्यादि अध्ययनार्थनिगमनवाक्यं पूर्ववद् व्याख्येयम् ॥ समाप्तं ब्रह्मचर्याख्यचतुर्थसंवररूपनवमाध्ययनविवरणम् ॥ 4 ॥ अथ परिग्रहविरतिरूपदशमाध्ययनविवरणम् । व्याख्यातं चतुर्थ संवराध्ययन, अधुना सूत्रनिर्देशक्रमसम्बद्धमथवा अनन्तरं मैथुनविरमणमुक्तं तच्च सथा परिग्रहविरमण एव भवतीति तदभिधानीयमित्येवंसम्बद्धं च पश्चममारभ्यते, तत्रादिसूत्रमिदम् जंबू! अपरिग्गहसंवुडे य समणे आरंभपरिग्गहातो विरते विरते कोहमाणमायालोभा एगे असंजमे दो चेव रागदोसा तिन्नि य दंडगारवा य गुत्तीओ तिन्नि तिन्नि य विराहणाओ चत्तारि कसाया झाणसन्नाविकहा तहा य हुंति चौरो पंच य किरियाओ समितींदियमहव्वयाई च छज्जीवनिकाया छच्च लेसाओ सत्त भया अट्ट य मया नव चेव य बंभचेरवयगुत्ती दसप्पकारे य समणधम्मे एक्कारस य उवासकाणं बारस य भिक्खुपडिमा किरियठाणा य भूयगामा परमाधम्मिया गाहासोलसया असंजमाबंभणायासमाहिठाणा सबला परिसहा सूयगडज्झयणदेवभावणउद्देसगुणपकप्पपावसुतमोहणिजे सिद्धातिगुणा य जोगसंगहे ti. For Personal & Private Use Only
Page #286
--------------------------------------------------------------------------
________________ प्रश्नब्याकर0 श्रीअभयदेव0 वृत्तिः ॥ 142 ॥ त्तीसा आसातणा सुरिंदा आदि एक्कातियं करेत्ता एक्कुत्तरियाए वड्डिए तीसातो जाव उ भवे तिकाहिका विरतीपणिहीसु अविरतीसु य एवमादिसु बहूसु ठाणेसु जिणपसत्थेसु अवितहेसु सासयभावेसु अवट्ठिएसु संके कंखं निराकरेत्ता सद्दहते सासणं भगवतो अणियाणे अगारवे अलुद्धे अमूढमणवयणकायगुत्ते (sU0 28) जम्बूरित्यामन्त्रणे अपरिग्रहो-धर्मोपकरणवर्जपरिग्राद्यवस्तुधर्मोपकरणमूर्छावर्जितः तथा संवृतश्चेन्द्रियकषायसंवरेण यः स तथा स च श्रमणो भवति, चकारात् ब्रह्मचर्यादिगुणयुक्तश्चेति, एतदेव प्रपश्चयन्नाहआरम्भ:-पृथिव्याद्युपमईः, परिग्रहो द्विधा-बाह्योऽभ्यन्तरश्च, तत्र बाह्यो धर्मसाधनवों धर्मोपकरणमूर्छा च, आन्तरस्तु मिथ्यात्वाविरतिकषायप्रमाददृष्टयोगरूपः, आह च-'पुढवाइसु आरम्भो परिग्गहो धम्मसाहणं मोतुं । मुच्छा य तत्थ बज्झो इयरो मिच्छ्त्त्माइओ॥1॥'त्ति [पृथ्व्यादिष्वारम्भः परिग्रहो धर्मसाधनं मुक्त्वा । मूर्छा च तत्र बाह्यः इतरो मिथ्यात्वादिक्ः॥1॥] अनयोश्च समाहारद्वन्द्वः अतस्तस्मात् विरतो -निवृत्तो यः स श्रमण इति वर्तते, तथा विरतो-निवृत्तः क्रोधमानमायालोभात्, इह समाहारद्वन्द्वत्वादेकवचनं, अथ मिथ्यात्वलक्षणान्तरपरिग्रहविरतत्वं प्रपश्चयन्नाह-एक:-अविवक्षितभेदत्वादविरतलक्षणेकस्वभावत्वाद्वा असंयमः-असंयतत्वं, द्वावेव च रागद्वेषी बन्धने इति शेषः, त्रयश्च दण्डा:-आत्मनो दण्डनात् दुष्प्रणिहितमनोवाकायलक्षणाः, गौरवाणि च-गृद्ध्यभिमानाभ्यामात्मनः कर्मणो गौरवहेतवः ऋद्धिरससातविषयाः परिणामविशेषाः, त्रीणीति प्रकृतमेव, तथा 'गुत्तीओ tiNNi'tti गुप्तयो मनोवाकायलक्षणा 5धर्मद्वारे परिग्रहविरतौ रागादिआशातनान्तानां वर्णनं sU0 28 रिग्रहों द्विधा यायोजयारात् ब्रह्मचर्यादिगुणयुक्तञ्चवर्जितः तथा संवृतश्चे GSSSSSSSS *SHAROMOMOMOM // 142 // dain Education International For Personal & Private Use Only
Page #287
--------------------------------------------------------------------------
________________ अनवद्यप्रवीचाराप्रवीचाररूपाः, तिस्रश्च विराधनाः - ज्ञानादीनां सम्यगननुपालनाः, चत्वारः कषायाः - क्रोधा दयः ध्यानानि - एकाग्रतालक्षणानि आर्त्तरौद्रधर्म्यशुक्लाभिधानानि संज्ञाः - आहार भयमैथुनपरिग्रहसंज्ञाभिधानाः विकथाः - स्त्रीभक्तदेशराजकथालक्षणाः तथा च भवन्ति चतस्रः, पञ्च च क्रियाः - जीवव्यापारात्मिकाः । कायिक्याधिकरणिकीप्राद्वेषिकीपारितापनिकीप्राणातिपातक्रियालक्षणा भवन्तीति सर्वत्र क्रिया दृश्या, तथा 'समितींदियमहव्वयाइ यत्ति समितीन्द्रियमहाव्रतानि पञ्च भवन्तीति प्रकृतं, तत्र समितय: - ईर्यासमित्यादयः निरवद्यप्रवृत्तिरूपाः इन्द्रियाणि-स्पर्शनादीनि महाव्रतानि च प्रतीतान्येवेति तथा षट् जीवनिकायाः - पृथिव्यादयः षट् च लेश्याः - कृष्णनीलकापोततेजः पद्मशुक्लनामिकाः, तथा 'सत्त bhaya'tti सप्त भयानि, इहलोकभयं - खजातीयात् मनुष्यादेर्मनुष्यादिकस्यैव भयं परलोकभयं - विजातीयात्तिर्यगादेः मनुष्यादिकस्य भयं, आदानभयं द्रव्यमाश्रित्य भयं अकस्माद्भयं - बाह्यनिमित्तानपेक्षं आजीविकाभयं -वृत्तिभयमित्यर्थः मरणभयं अश्लोकभयमिति, 'अट्ठ य maya'tti अष्टौ च मदाः- मदस्थानानि, तद्यथा - "जाई 1 कुल 2 बल 3 रूवे 4 तव 5 ईसरिए 6 सुए 7 लाभे 8 / " नव चैव ब्रह्मचर्यगुप्तयः, "वसहि 1 कह 2 निसज्जिं 3 दिय 4 kur3अंतर 5 पुव्वकीलिए 6 पणीए 7 / अतिमायाहार 8 विभूसणा य 9 णव वंभगुत्तीओ ॥ 1 ॥ त्ति एवंलक्षणा भवन्तीति गम्यं, दशप्रकारश्च श्रमणधर्म्मो, यथा-खंती य 1 मद्दव 2 ज्जव 3 मुत्ती 4 तव 5 संजमे य बोद्धव्वे 6 / सचं सोयं 8 अकिंचणं च 9 बंभं च 10 जैधम्मो 10 ॥ 1 ॥ " एकादश चोपासकानां - For Personal & Private Use Only
Page #288
--------------------------------------------------------------------------
________________ प्रश्नव्याक- ra0 श्रीअभयदेव0 वृत्तिः ॥ 143 ॥ श्रावकाणां प्रतिमा भवन्तीति गम्यं "दंसण 1 वय 2 सामाइय 3 पोसह 4 पडिमा 5 अबंभ 6 सच्चित्ते 7 5धर्मद्वारे आरंभ 8 पेस 9 उद्दिट्टवजए 10 समणभूए य ॥ 1 ॥ " इह च गाथायां प्रतिमेति-कायोत्सर्गः अब्र- परिग्रहविमादिषु पञ्चसु पदेषु वर्जकशब्दो योजनीयः, तथा द्वादश च भिक्षुप्रतिमाः-साधूनामभिग्रहविशेषाः, ता- रतौ राश्चमाः-मासाई सत्ता 7 पढमा 1 बिय 2 तिय 3 सत्त राइदिणा । अहराइ 11 एगराइ 12 भिक्खुपडि-8 गादिआमाण बारसगं ॥ 1 ॥ " ति, तत्रैकमासिकी द्विमासिकीत्यादयः सप्त अष्टमीनवमीदशम्यस्तु प्रत्येकं सप्तरात्रि- शातना|न्दिवमानाः एकादशी अहोरात्रमाना द्वादशी एकरात्रमानेति, इतः सूत्रं सूचामात्रमेव पुस्तकेषु दृश्यते, त- न्तानां चैवं परिपूर्णीकृत्याध्ययम्-किरियाठाणा ya'tti त्रयोदश क्रियास्थानानि-व्यापारभेदाः, तद्यथा-शरीराद्यर्थ । वर्णनं दण्डोऽर्थदण्डः1 एतव्यतिरिक्तोऽनर्थदण्डो 2 हिंसिष्यतीत्याद्याश्रित्य दण्डो हिंसादण्डः 3 अनभिसन्धिना दण्डोऽकस्माद्दण्डः 4 मित्रादेरमित्रादिबुद्ध्या विनाशनं दृष्टिविपर्यासितादण्डः 5 मृषावाददण्डः 6 अदत्तादानदण्डः 7 अध्यात्मदण्डः-शोकाभिभव इत्यर्थः 8 मानदण्डो-जात्यादिमदः 9 मित्रद्वेषदण्ड:-मात्रादीनामल्पापराधेऽपि महादण्डनिवर्तनलक्षणः 10 मायादण्डः 11 लोभदण्डः 12 ऐयापथिकः-केवलयोगमत्ययः कर्मबन्ध इति 13, 'भृयगामति चतुर्दश भूतग्रामा:-जीवसमूहाः, तत्रैकेन्द्रियाः सूक्ष्माः 1 यादराश्च 2 ॥ 143 ॥ द्वीन्द्रियाः 3 त्रीन्द्रियाः4 चतुरिन्द्रियाः 5 पञ्चेन्द्रियाः संज्ञिनः 6 असंज्ञिनश्चेति 7सप्त, एते प्रत्येकं पर्याप्तकापयोप्सकभेदात् द्विधेति चतुर्दश, 'paramAhammiya'tti पञ्चदश परमाधार्मिका:-नारकाणां दुःखोत्पादका asuraku sU0 28 RECENECXXX For Personal & Private Use Only
Page #289
--------------------------------------------------------------------------
________________ मारविशेषाः, ते चामी-"अंबे 2 अंबरिसी चेव 2, सामे य 3 सबलेवि य 4 / रुद्दे 5 उवरुद्दकाले 7, महाकालेत्ति 8 आवरे ॥ 1 ॥ असिपत्ते 9 धणू 10 कुंभे 11, वालुय 12 वेयरणि 13 त्तिय । खरस्सरे 14 महाघोसे 15, एते पण्णरसाऽऽहिया ॥ 2 ॥ " इति, 'गाहासोलसा यत्ति षोडश गाथाषोडशानि गाथेति गाथाभिधानं षोडशमध्ययनं येषां तानि गाथाषोडशकानि-सूत्रकृताङ्गस्य प्रथमश्रुतस्कन्धाध्ययनानि, तानि चैतानि-"समओ 1 वेयालीयं 2 उवसग्गपरिण 3 थीपरिण्णा य 4 / निरयविभत्ती 5 वीरत्थओ य 64 कुसीलाण परिभासा 7 ॥ 1 ॥ वीरिय 8 कम्म 9 समाही 10 मग्ग 11 समोसरण 12 अहतहं 13 गंथो 14 / जमईयं 15 तह गाहासोलसमं 16 चेव अज्झयणं ॥ 2 ॥ " "asaMjama'tti ससदशविधः असंयमः, स चायं-'पुढवि 1 ग 2 अगणि.3 मारुय 4 वणप्फइ 5 बि 6 ति 7 चौ 8 पणिदि 9 अजीवे 10 / पेह 11॥ उवेह 12 पमजण 13 परिहवण 14 मणो 15 वई 16 काए 17 ॥ 1 ॥ " 'अबभत्ति अष्टादशविधमब्रह्म, त|चैवं-"ओरालियं च दिव्वं मणवयकायाण करणजोगेहिं । aNumoyaNakArAvaNakaraNeNa'dvArasAyaMbhaM ||1||"|ति, औदारिकं मनःप्रभृतिकरणानामनुमोदनादियोगः नवधा एवं दिव्यमपीत्यष्टादशधा, 'nAya'tti एकोनविंशतिज्ञाताध्ययनानि, तानि चामूनि-"उक्खित्तनाए 1 संघाडे 2, अंडे 3 कुम्मे य 4 सेलए 5 / तुबे य 6 रोहिणी 7 मल्ली 8, मायंदी9चंदिमा इय 10 ॥ 1 ॥ दावहवे 11 उदगणाए 12, मंडुक्के 13 तेयलीइ य 18॥14 / णंदिफले 15 अवरकका 16, आइन्ने 17 सुसुम 18 पुंडरिए 19 ॥ 2 ॥ " 'asamAhiThANa'tti विंशति RA+SARAKAR 1CONT-FORMA dan Education International For Personal & Private Use Only
Page #290
--------------------------------------------------------------------------
________________ * प्रश्नव्याक- रसमाधिस्थानानि-चित्तावास्थ्यस्याश्रयाः, तानि चामूनि द्रुतचारित्वं 1 अप्रमार्जितचारित्वं 2 दुष्प्रमार्जित- 5धर्मद्वारे ra0श्रीअ- चारित्वं 3 अतिरिक्तशय्यासनिकत्वं 4 आचार्यपरिभाषित्वं 5 स्थविरोपघातित्वं 6 भूतोपघातित्वं 7 सच- परिग्रहविभयदेव0 लनत्वं-प्रतिक्षणरोषणत्वं 8 क्रोधनत्वं-अत्यन्तक्रोधनत्वमित्यर्थः 9 पृष्ठमांसकत्वं-परोक्षस्यावर्णवादित्वमि-1B रतौ रावृत्तिः त्यर्थः 10, अभीक्ष्णमवधारकत्वं शङ्कितस्याप्यर्थस्यावधारकत्वमित्यर्थः 11 नवानामधिकरणानामुत्पादनं 12 गादिआ है पुराणानां तेषामुदीरकत्वं 13 सरजस्कपाणिपादत्वं 14 अकालखाध्यायकरणं 15 कलहकरत्वं कलहहेतुभूत- shaatnaa॥144॥ कर्त्तव्यकारित्वमित्यर्थः 16 शब्दकरत्वं-रात्रौ महाशब्देनोल्लापित्वं 17 झंझाकारित्वं गणस्य चित्तभेदका न्तानां रित्वं मनोदुःखकारिवचनभाषित्वं वा 18 सूरप्रमाणभोजित्वं-उदयादस्तमयं यावद् भोक्तृत्वमित्यर्थः 19 एष-1 णायामसमतित्वं चेति 20, 'सबला यत्ति एकविंशतिः शबला:-चारित्रमालिन्यहेतवः, ते चामी-हस्तकर्म 1 मैथुनमतिक्रमादिना 2 रात्रिभोजनं 3 आधाकर्मणः 4 शय्यातरपिण्डस्य 5 औद्देशिकक्रीतापमित्यकाच्छेद्यानिसृष्टादेश्च भोजनं 6 प्रत्याख्याताशनादिभोजनं 7 षण्मासान्तर्गणाद गणान्तरसमणं 8 मासस्यान्तस्त्रिकृत्वो नाभिप्रमाणजलावगाहनं 9 मासस्यान्तस्त्रिआयाकरणं 10 राजपिण्डभोजनं 11 आकुट्टया प्राणातिपातकरणं 12 एवं मृषावादनं 13 अदत्तग्रहणं 14 तथैवानन्तर्हितायां सचित्तपृथिव्यां कायोत्सर्गादिकरणं ॥ 144 ॥ 15 एवं सलेहसरजस्कायिकायां 16 अन्यत्रापि प्राणिबीजादियुक्ते 17 आकुदृथा मूलकन्दादिभोजनं 18 संवत्सरस्यान्तर्दशकृत्वो नाभिप्रमाणजलावगाहनं 19 संवत्सरस्थान्तर्दशमायास्थानकरणं 20 अभीक्ष्णं शी-IN वर्णनं sU028 4 - 12 एवं मृषावादनं 13 अदत्तग्रहणबीजादियुक्ते 17 आकुवा . अभीक्ष्णं zI 15 For Personal & Private Use Only w
Page #291
--------------------------------------------------------------------------
________________ तोदकप्लुतहस्तादिनाऽशनादेग्रहणं 1 भोजनं 2 चेति । द्वाविंशतिः परीषहाश्च, ते चामी-"खुहारपिवासा 2 सीउण्हं 3-4 दंसा 5 चेल 6'रई 7थिओ8|च्रिया 9 निसीहिया 10 सेजा 11 अक्कोसा 12 वह 13 जायणा 14 ॥ 1 ॥ अलाभ 15 रोग 16 तणफासा 17 मलसक्कारपरीसहा 18-19 / पण्णा 20 अन्नाण 21 सम्मत्तं 22, इय बावीस परीसहा ॥ 2 ॥ " 'sUyagaDajjhayaNa'tti त्रयोविंशतिः सूत्रकृताध्ययनानि, तत्र समयादीनि प्रथमश्रुतस्कन्धभावीनि प्रागुक्तान्येव षोडश द्वितीयश्रुतस्कन्धभावीनि चान्यानि सप्त, तद्यथा-"पुंडरिय 1 किरियठाणं 2 आहारपरिण 3 पचखाणकिरिया 4 य । अणयार 5 a66 णालंद 7 सोलसाई च तेवीसं ॥1॥"ति, 'deva'tti चतुर्विशतिर्देवाः, तत्र गाथा-"भवण 1 वण 2 जोइ 3 |वेमाणिया य 4 दस अट्ठ पंच एग्विहा|" इति, "चउवीसं देवा केई पुण बेंति अरहंता" 'bhAvaNa'tti पञ्च|विंशतिर्भावनाः, ताश्च इहैव प्रतिमहाव्रतं पञ्च पञ्चाभिहिताः, 'uddesa'tti षड्विंशतिरुद्देशनकाला दशाकल्पव्यवहाराणां, तत्र गाथा-"दस उद्देसणकाला दसाण छच्चेव होंति कप्पस्स । दस चेव य ववहारस्स होति सव्वेवि छव्वीसं ॥ 1 ॥ " 'guNa'tti सप्तविंशतिरनगारगुणाः, तत्र महाव्रतानि पञ्च 5 इन्द्रियनिग्रहाः पञ्च 10 क्रोधादिविवेकाश्चत्वारः 14 सत्यानि त्रीणि, तत्र भावनासत्यं-शुद्धान्तरात्मा करणसत्यं-यथोक्तप्रतिलेखनाक्रियाकरणं योगसत्यं-मनाप्रभृतीनामवितथत्वं 17 क्षमा 18 विरागता 19 मनःप्रभृतिनिरोधाश्च 22 ज्ञानादिसम्पन्नता 25 वेदनादिसहनं 26 मारणान्तिकोपसर्गसहनं 27 चेति, अथवा "वयछक्क 6 मिदियाणं ca For Personal & Private Use Only Kolhanelibrary.org
Page #292
--------------------------------------------------------------------------
________________ प्रश्नव्याक- निग्गहो 11 भावकरणसच्चं च 13 / खमया 14 विरागयावि य 15 मणमाईणं निरोहो य 18॥1॥का- 5धर्मद्वारे ra0 श्रीअ- याण छक्क 24 जोगम्मि जुत्तया 25 वेयणाहियासणया 26 / तह मरणंते संलेहणा य 27 एएऽणगारगुणा ॥ 2 ॥ "] परिग्रहविभयदेव. तापकप्पत्ति अष्टाविंशतिविधः आचारप्रकल्पः निशीथान्तमाचाराङ्गमित्यर्थः, स चैवम्-"सत्थपरिण्णा 1 रतौ रावृत्तिः लोगविजओ 2 सीओसणिज्ज 3 सम्मत्तं 4 / आवंति 5 धुव 6 बिमोहो 7 उवहाणसुयं 8 म्ह्प्रिन्ना9॥1॥" गादिआ॥145॥ प्रथमस्य श्रुतस्कन्धस्याध्ययनानि, द्वितीयस्य तु "पिंडेसण 1 सेज 2 इरिया 3 भासजाया य 4 वत्थपाएसा है। shaatnaa4/5-6| उग्गहपडिमा 7 सत्तसत्तिकया 14 भावण 15 विमुत्ती 16 ॥ 2 ॥ उग्घाइ 1 अणुग्घाई 2 आरूवणा 3 न्तानां तिविहमो णिसीहं तु । ई अट्ठावीसविहो आयारपकप्पनामोत्ति ॥ 3 ॥ " उद्घातिकं यत्र लघुमासादिकं । वर्णनं प्रायश्चित्तं वर्ण्यते, अनुदद्घातिकं यत्र गुरुमासादि, आरोपणा च यत्रैकस्मिन् प्रायश्चित्ते अन्यदप्यारोप्यत । sU028 इति । 'pAvasuya'tti एकोनत्रिंशत् पापश्रुतप्रसङ्गाः, ते चामी-"अट्ट निमित्तंगाई दिव्वु 1 पायं 2 तलिक्ख 3 भोमं च 4 / अंग 5 सर 6 लक्खण 7 वंजणं 8 च तिविहं पुणोक्ककं ॥ 1 ॥ सुत्तं वित्ती तह वत्तियं च पावमुयमौणतीसविहं । गंधव्व 25 णदृ 26 वत्थु 27 आउं 28 धणुवेयसंजुत्तं 29 ॥ 2 ॥ " 'मोहणिजेऽत्ति त्रिंशत् मोहनीयस्थानानि-महामोहबन्धहेतवः, तानि चामनि-जलनिबोलनेन बसानां विहिंसनं 1 एवं हदास्तादिना मुखादिश्रोतसः स्थगनेन 2 वर्धादिना शिरोवेष्टनतः 3 मुद्रादिना शिरोऽभिघातेन 4 भवोद- ॥ 145 ॥ धिपतितजन्तूनां द्वीपकल्पस्य देहिनो हननं 5 सामर्थ्य सत्यपि घोरपरिणामाद् ग्लानस्यौषधादिभिरप्रतिच %ERRORROCCOLORDAMOKS Jain Educati o For Personal & Private Use Only nal
Page #293
--------------------------------------------------------------------------
________________ रणं 6 तपखिनो बलात्कारेण धर्माद भ्रंसनं 7 सम्यग्दर्शनादिमोक्षमार्गस्य परेषां विपरिणामकरणेनापकारकरणं 8 जिनानां निन्दाकरणं 9 आचार्यादिखिंसनं 10 आचार्यादीनां ज्ञानादिभिरुपकारिणां कार्येषु अप्रतितर्पणं 11 पुनः पुनरधिकरणस्य-नृपप्रयाणकदिनादेः कथनं 12 वशीकरणादिकरणं 13 प्रत्याख्यातभो- गप्रार्थनं 14 अभीक्ष्णमबहुश्रुतत्वेऽप्यात्मनो बहुश्रुतत्वप्रकाशनं 15 एवमतपखिनोऽपि तपखिताप्रकाशनं |16 बहुजनस्यान्तधूमेनाग्निना हिंसनं 17 खयंकृतस्याकृत्यस्यान्यकृतत्वाविर्भावनं 18 विचित्रमायाप्रकारैः । परवञ्चनं 19 अशुभपरिणामात् सत्यस्यापि मृषेति सभायां प्रकाशनं 20 अक्षीणकलहत्वं 21 विश्रम्भोत्पादनेन परधनापहरणं 22 एवं परदारलोभनं 23 अकुमारत्वेऽप्यात्मनः कुमारत्वपणनं 24 एवमब्रह्मचारित्वेऽपि ब्रह्मचारिताप्रकाशनं 25 येनैश्वर्य प्रापितस्तस्यैव सत्के द्रव्ये लोभकरणं 26 यत्प्रभावेन ख्याति गतस्तस्य किञ्चिदन्तरायकरणं 27 राजसेनाधिपराष्ट्रचिन्तकादेवहुजननायकस्य हिंसनं 28 अपश्यतोऽपि पश्यामीति मायया भणनं 29 अवज्ञया देवेष्वहमेव देव इति प्रख्यापनमिति 30 / 'सिद्धाइगुणाऽत्ति एकत्रिंशत्सिद्धादिगुणाः-सिद्धानामादित एव गुणाः सिद्धानां वा आत्यन्तिका गुणाः सिद्धातिगुणाः, ते चैवं-से ण तंसे ण चौरंसे ण वट्टे ण मंडले ण आयते' इति संस्थानपञ्चकस्य निषेधतः वर्णपञ्चकस्य गन्धद्वयस्य रसपञ्चकस्य स्पर्शाष्टकस्य वेदत्रयस्य च, तथा अकायः असङ्गः अरुहश्चेति, आह च-"पडिसेहणसंठाणे 5 वण्ण 5 गन्ध 2 रस 5 फास 8 वेदे य 3 / पण पण दुपण? तिहा इगतीस akAya'saMga'ruhA // 1 // " अथवा क्षीणाभि Jain Educa law.jainelibrary.org For Personal & Private Use Only ional
Page #294
--------------------------------------------------------------------------
________________ प्रश्नव्याक ra0 श्रीअ भयदेव0 वृत्तिः ॥ 146 ॥ निबोधिकज्ञानावरण: क्षीणश्रुतज्ञानावरण इत्येवं कर्मभेदानाश्रित्यैकत्रिंशत्, आह च - 'णव दरिसणम्मि चत्तारि आउए पंच आदिमे अंते । सेसे दो दो भैया खीणभिलावेण इगतीसं ॥ 1 ॥ " ति [ नव दर्शने चत्वारि आयुषि आद्ये पञ्च अन्त्ये पञ्च शेषेषु द्वौ द्वौ भेदौ क्षीणाभिलापेन ॥ 1 ॥ ] 'जोगसंगह 'त्ति 'द्वात्रिं शद्योगसङ्ग्रहाः' योगानां - प्रशस्तव्यापाराणां सङ्ग्रहाः, ते चामी - "आलोयणा 1 णिरवलावे - आचार्यस्यापरिश्रावित्वमित्यर्थः 2 आवइसु दढधम्मया 3 / अणिस्सिओवहाणे य- अनिश्रितं तप इत्यर्थः 4 सिक्खासूत्रार्थग्रहणं 5 णिप्पडिकम्मया 6 ॥ 1 ॥ अण्णायया- तपसोऽप्रकाशनं 7 अलोभे य 8 तितिक्खा - परीषहजयः 9 अज्जवे 10 सुई - सत्यसंयम इत्यर्थः 11 / सम्मद्दिट्ठी - सम्यक्त्वशुद्धिः 12 समाही य 13, आयारे विणओवए- आचारोपगतं 14 विनयोपगतं चेत्यर्थः 15 ॥ 2 ॥ धिईमई य - अदैन्यं 16 संवेग 17 पणिही माया न कार्येत्यर्थः 18 सुविहि सदनुष्ठानं 19 संवरे 20 / अत्तदोसोवसंहारे 21 सव्वकामविरत्तया 22 ॥ 3 ॥ पच्चक्खाणं- मूलगुणविषयं 23 उत्तरगुणविषयं च 24 विउस्सग्गे 25, अप्पमाए 26 लवालवे क्षणे 2 | सामाचार्यनुष्टानं 27 / झाणसंवरजोगे य 28, उदए मारणंतिए 29 ॥ 4 ॥ संगाणं च परिण्णा 30, पच्छित्तकरणे इय 31 ॥ आराहणा य मरणंते 32, बत्तीसं जोगसंगहा ॥ 5 ॥ त्रयस्त्रिंशदाशातनाः, एवं चैताः - राइणियस्स सेहो पुरओ गंता भवति आसायणा सेहस्सेत्येवमभिलापो दृश्यः, तत्र रत्नाधिकस्य पुरतो गमनं 1 स्थानं-आसनं 2 निषदनं 3 एवं पार्श्वतो गमनं 4 स्थानं 5 निषदनं 6 एवमासन्ने गमनं 7 स्थानं 8 निषदनं 9 विचार For Personal & Private Use Only 1 5 धर्मद्वारे परिग्रहवि रतौ रागादिआ शातना न्तानां वर्णनं sU0 28 ॥ 146 ॥
Page #295
--------------------------------------------------------------------------
________________ भूमौ तस्य पूर्वमाचमनं 10 ततो निवृत्तस्य पूर्व गमनागमनालोचनं 11 रात्रौ को जागतति पृष्टे तद्वचनाप्रतिश्रवणं 12 आलापनीयस्य पूर्वतरमालापनं 13 लब्धस्याशनादेरन्यस्मै पूर्वमालोचनं 14 एवमन्यस्योपदर्शनं 15 एवं निमन्त्रणं 16 रत्नाधिकमनापृच्छयान्यस्मै भक्तादिदानं 17 स्वयं प्रधानतरस्य भोजनं 18 व्याहरतो रत्नाधिकस्य वचनाप्रतिश्रवणं 19 रत्नाधिकस्य समक्षं बृहता शब्देन बहुधा भाषणं 20 व्याहृतस्य किं भणसीति भणनं 21 प्रेरणायां कोऽसि त्वमित्येवमुल्लण्ठवचनं 22 ग्लानं प्रतिचरेत्याद्यादेशे त्वमेव किं न प्रतिचरसीत्यादिभणनं 23 धर्म देशयति गुरावन्यमनस्कत्वं 24 कथयति गुरौ न स्मरसीति भणनं 25 धर्मकथाया आच्छेदनं 26 भिक्षावेला वर्त्तत इत्यादिवचनतः पर्षदो भेदनं 27 पर्षदस्तथैव स्थितायाः धर्मकथनं 28 गुरुसंस्तारकस्य पादघहनं 29 गुरुसंस्तारके निषदनं 30 एवमुच्चासने 31 एवं समासने 32 गुरौ किञ्चित् पृच्छति तत्रगतस्यैवोत्तरदानं चेति 33 / 'suriMda'tti द्वात्रिंशत्सुरेन्द्रा विंशतिर्भवन पतिषु दश वैमानिकेषु द्वौ ज्योतिष्केषु चन्द्रसूर्याणामसङ्ख्यातत्वेऽपि जातिग्रहणाद् द्वितयमेवेति, इयं चेन्द्रसङ्ख्या यद्यपि वक्ष्यमाणसूत्रगत्या न प्रतीयते तथापि ग्रन्थान्तरादवसेया, भवन्तीत्यनुवर्त्तते सर्वत्र, इह स्थाने 'eesa'ti वाक्यशेषो द्रष्टव्यः तेन य एते एकत्वादिसङ्ख्योपेता असंयमादयो भावा भवन्ति एतेषु किंभूतेषु ? - आदिमंप्रथमं एकादिकं - एकद्वित्र्यादिकं सङ्ख्याविशेषं कृत्वा - विधाय एकोत्तरिकया वृद्ध्या इति गम्यते वर्द्धितेषु - सङ्ख्याधिक्यं प्राप्तेषु कियतीं सङ्ख्यां यावद्वृद्वेष्वित्याह- 'तीसातो जाव 'भवे तिकाहिया' त्रिंशयावद् bha For Personal & Private Use Only
Page #296
--------------------------------------------------------------------------
________________ वृत्तिः प्रश्नव्याक-वति-जायते त्रिकाधिका त्रयस्त्रिंशतं यावद्द्धेष्वित्यर्थः, अनेन च क्रियास्थानादिपदानां सङ्केपार्थसूत्रेऽनर0 श्रीअ- धीतापि सङ्ख्या यथोक्ता दर्शिता भवति, तत एवं वृद्धष्वेतेषु शङ्कादि निराकृत्य यः शासनं श्रद्धत्त इति सभयदेव0 म्बन्धनीयं, तथा विरतयः-प्राणातिपातादिविरमणानि प्रणिधयः-प्रणिधानानि विशिष्टैकाग्रत्वानि तेषु अवि रतिषु च-अविरमणेषु अन्येषु च-उक्तव्यतिरिक्तेषु एवमादिकेषु-एवंप्रकारेषु बहुषु स्थानेषु-पदार्थेषु स्न्ग्ख्यास्था॥147॥ नेषु वा चतुस्त्रिंशदादिषु जिनप्रशस्तेषु-जिनप्रशासितेषु अवितथेषु-सत्येषु शाश्वतभावेषु-ओघतोऽक्षयखभावेषु अत एवावस्थितेषु-सर्वदाभाविषु, किमत आह-शङ्कां-सन्देहं काङ्खा-अन्यान्यमतग्रहणरूपां निराकृत्य सद्गुरुपर्युपासनादिभिः श्रद्धत्ते-श्रद्दधाति शासन-प्रवचनं भगवतो-जिनस्य श्रमण इति प्रक्रमः, पुनः किंभूतः?-अनिदानो-देवेन्द्राद्यैश्वर्याप्रार्थकः अगौरव:-ऋद्ध्यादिगौरववर्जितः अलुब्धः-अलंपटः अमूढो-मनोवचनकायगुप्तश्च यः स तथेति ॥ अपरिग्रहसंवृतः श्रमण इत्युक्तमधुना अपरिग्रहत्वमेव प्रक्रान्ताध्ययनाभिधेयं वर्णयन्नाह जो सो वीरवरवयणविरतिपवित्थरबहुविहप्पकारो सम्मत्तविसुद्धमूलो धितिकदो विणयवेतितो निग्गततिलोक्कविपुल जसनिविडपीणपवरसुजातखंधो पंचमहव्वयविसालसालो भावणतयंतज्झाणसुभजोगनाणपल्लववरंकुरधरो बहुगुणकुसुमसमिद्धो सीलसुगंधो अणण्हवफलो पुणो य मोक्खवरबीजसारो मंदरगिरिसिहरचूलिका इव इमस्स मोक्खवरमुत्तिमग्गस्स सिहरभूओ संवरवरपादपो चरिमं संवरदारं, जत्थ न 5धर्मद्वारे परिग्रहविरतौ संवरपादपः भिक्षाअसन्निधिर्भावनाश्च sU029 KASSAROSLASHES // 147 // For Personal & Private Use Only Jain Education international
Page #297
--------------------------------------------------------------------------
________________ कप्पइ गामागरनगरखेडकब्बडमडंबदोणमुहपट्टणासमगयं च किंचि अप्पं व बहुं व अणुं व थूलं व तसथावरकायदव्वजायं मणसावि परिघेत्तुं ण हिरन्नसुवन्नखेत्तवत्थु न दासीदासभयकपेसहयगयगवेलगं च न जाणजुग्गसयणाइ ण छत्तकं न कुंडिया न उवाणहा न पेहुणवीयणतालियंटका ण यावि अयतौयतंबसीसककंसरयतजातरूवमणिमुत्ताधारपुडकसंखदंतमणिसिंगसेलकायवरचेलचम्मपत्ताई महरिहाई परस्स अज्झोववायलोभजणणाई परियड्ढेउं गुणवओ न यावि पुप्फफलकंदमूलादियाई सणसत्तरसाई सव्वधन्नाई तिहिवि जोगेहिं परिघेत्तुं ओसहभेसजभोयणट्ठयाए संजएणं, किं कारणं?, अपरिमितणाणदंसणधरेहिं सीलगुणविणयतवसंजमनायकेहिं तित्थयरेहिं सव्वजगज्जीववच्छलेहिं तिलोयमहिएहिं जिणवरिंदेहिं एस जोणी जंगमाणं दिवा न कप्पइ जोणिसमुच्छेदोत्ति तेण वजंति समणसीहा, जंपिय ओदणकुम्मासगंजतप्पणमंथुभुजियपललसूपसक्कुंलिवेढिमवरसरकचुन्नकोसगपिंडसिहरिणिवट्टमोयगखीरदहिसप्पिनवनीततेल्लगुलखंडमच्छंडियमधुमज्जमंसखज्जकवंजणविधिमादिकं पणीयं उवस्सए परघरे व रन्ने न कप्पती तंपि सन्निहिं कार्ड सुविहियाणं, जंपिय उद्दिठवियरचियगपज्जवजातं पकिण्णपाउकरणपामिच्चं मीसकजायं कीयकडपाहुडं च दाणहपुन्नपगडं समणवणीमगट्टयाए व कयं पच्छाकम्मं पुरेकम्मं नितिकम्मं मक्खियं अतिरित्तं मोहरं चेव सयग्गहमाहडं मट्टिउवलितं अच्छेज चेव अणीसहूं जं तं तिहीसु जन्नेसु ऊसवेसु य अंतो व बहिं व होज समणट्टयाए ठवियं हिंसासावजसंपउत्तं न कप्पती तंपिय परिघेत्तुं, अह केरिसयं पुणाइ ka For Personal & Private Use Only
Page #298
--------------------------------------------------------------------------
________________ प्रश्रव्याकर0 श्रीअभयदेव वृत्तिः प्पति ?, जं तं एक्कारसपिंडवायसुद्धं किणणहणणपयणकयकारियाणुमोयणनवकोडीहिं सुपरिसुद्धं दसहि य दोसेहिं विप्पमुक्कं उग्गम उप्पायणेसणाए सुद्धं ववगयचुयचवियचत्तदेहं च फासुयं ववगयसंजोगमणिगालं विगयधूमं छहाणनिमित्तं छक्कायपरिरक्खणहा हणिं हणिं फासुकेण भिक्खेण वट्टियव्वं, जंपिय समणस्स सुविहियस्स उ रोगायंके बहुप्पकारंमि समुप्पन्ने वाताहिकपित्तसिंभातिरित्तकुविय तह सन्निवातजाते व उदयपत्ते उज्जलबलविउलकक्खडपगाढदुक्खे असुभकडुयफरुसे चंडफलविवागे महन्भए जीवियंतकरणे सव्वसरीरपरितावणकरे न कप्पती तारिसेवि तह अप्पणो परस्स वा ओसहभेसज्ज भत्तपाणं च तंपि संनिहिकयं, जंपिय समणस्स सुविहियस्स तु पडिग्गहधारिस भवति भायणभंडोवहिउवकरणं पडिग्गहो पादबंधणं पादकेसरिया पादठवणं च पडलाई तिन्नेव रयत्ताणं च गोच्छओ तिन्नेव य पच्छाका रयोहरणचोलपट्टकमुहणंतकमादीयं एयंपिय संजमस्स उववूहणट्टयाए वायायवदंसमसगसीयपरिरक्खणट्टयाए उवगरणं रागदोसरहियं परिहरियव्वं संजएण णिच्चं पडिलेहणपप्फोडणपमज्जणाए अहो य राओ य अप्पमत्तेण होइ सततं निक्खिवियब्वं च गिण्हियव्वं च भायणभंडोवहिउवकरणं, एवं से संजते विमुत्ते निस्संगे निप्परिग्गहरुई निम्ममे निन्नेहबंधणे सव्वपावविरते वासीचंदणसमाणकप्पे समतिणमणिमुत्तालेछुकंचणे समे य माणावमाणणाए समियरते समितरागदोसे समिए समितीसु सम्महिही समे य जे सन्वपाणभूतेसु से हु समणे सुयधारते उजुते संजते स साहू सरणं सव्वभूयाणं सव्वजगवच्छले सच्चभासके 5धर्मद्वारे । परिग्रहविरतौ संवरपादपः भिक्षाअसन्निधिभवनाच sU0 29 ॥ 148 ॥ For Personal & Private Use Only
Page #299
--------------------------------------------------------------------------
________________ य संसारतहिते य संसारसमुच्छिन्ने सततं मरणाणुपारते पारगे य सब्वेसिं संसयाणं पवयणमायाहिं अहिं अट्टकम्मगंठीविमोयके अट्ठमयमहणे ससमयकुसले य भवति सुहदुक्खनिव्विसेसे अभितरवाहिरंमि सया तवोवहाणमि य सुहजुते खते दंते य हियनिरते ईरियासमिते भासासमिते एसणासमिते आयाणभंडमत्तनिक्खेवणासमिते उच्चारपासवणखेलसिंघाणजल्लपारिट्ठावणियासमिते मणगुत्ते वयगुत्ते कायगुत्ते गुत्तिदिए गुत्तबंभयारी चाई लज्जू धन्ने तवस्सी खंतिखमे जितिंदिए सोधिए अणियाणे अबहिलेस्से अममे अकिंचणे छिन्नग्गंथे निरुवलेवे सुविमलवरकसभायणं व मुक्कतोए संखेविव निरंजणे विगयरागदोसमोहे कुम्मो इव इंदिएसु गुत्ते जच्चकंचणगं व जायसवे पोक्खरपत्तं व निरुवलेवे चंदो इव सोमभावयाए सूरो व्व दित्ततेए अचले जह मंदरे गिरिवरे अक्खोभे सागरो ब्व थिमिए पुढवी व सव्वफाससहे तवसा च्चिय भासरासिछन्निव्व जाततेए जलियहुयासणो विव तेयसा जलंते गोसीसचंदणंपिव सीयले सुगंधे य हरयो विव समियभावे उग्घोसियसुनिम्मलं व आयसमंडलतलं व पागडभावेण सुद्धभावे सोंडीरे कुंजरोव्व वसभेव्व जायथामे सीहे वा जहा मिगाहिवे होति दुप्पधरिसे सारयसलिलं व सुद्धहियये भारंडे चेव अप्पमत्ते खग्गिविसाणं व एगजाते खाणुं चेव उड्डकाए सुन्नागारेव्व अप्पडिकम्मे सुन्नागारावणस्संतो निवायसरणप्पदीपज्झाणमिव निप्पकंपे जहा खुरो चेव एगधारे जहा अही चेव एगदिट्ठी आगासं चेव निरालंबे विहगे विव सव्वओ विप्पमुक्के कयपरनिलए जहा चेव उरए अप्पडिबद्धे अनिलोब्य जीवोव्व अप्पडिहयगती For Personal & Private Use Only
Page #300
--------------------------------------------------------------------------
________________ प्रश्नव्याकर0 श्रीअभयदेव0 वृत्तिः गामे गामे एकराय नगरे नगरे य पंचरायं दूइज्जते य जितिंदिए जितपरीसहे निब्भओ विऊ सच्चित्ताचित्तमीसकेहिं दव्वेहिं विरायं गते संचयातो विरए मुत्ते लहुके निरवकंखे जीवियमरणासविप्पमुक्के निस्संधि निव्वर्ण चरित्तं धीरे काएण फासयंते सततं अज्झप्पज्झाणजुत्ते निहुए एगे चरेज धम्मं । इमं च परिग्गहवेरमणपरिरक्खणट्टयाए पावयणं भगवया सुकहियं अत्तहियं पेच्चाभाविक आगमेसिभई सुद्धं नेयाउयं अकुडिलं अणुत्तरं सब्बदुक्खपावाण विओसमणं तस्स इमा पंच भावणाओ चरिमस्स वयस्स होंति परिग्गहवेरमणरक्खणठ्याए-पढमं सोईदिएण सोच्चा सद्दाई मणुनभद्दगाई, किं ते?, वरमुरयमुइंगपणवदडुरकच्छभिवीणाविपंचीवल्लयिवद्धीसकसुघोसनंदिसूसरपरिवादिणिवंसतूणकपव्वकतंतीतलतालतुडियनिग्योसगीयवाइयाई नडनट्टकजल्लमल्लमुट्ठिकवेलंबककहकपवकलासगआइक्खकलंखमंखतूणइलतुंबवीणियतालायरपकरणाणि य बहूणि महुरसरगीतसुस्सराति कंचीमेहलाकलावपत्तरकपहेरकपायजालगघंटियखिंखिणिरयणोरुजालियछुद्दियनेउरचलणमालियकणगनियलजालभूसणसद्दाणि लीलचकम्ममाणाणूदीरियाई तरुणीजणहसियभणियकलरिभितमंजुलाई गुणवयणाणि व बहूणि महुरजणभासियाई अन्नेसु य एवमादिएसु सद्देसु मणुन्नभद्दएसु ण तेसु समणेण सन्जियव्वं न रजियव्वं न गिज्झियव्वं न मुज्झियव्वं न विनिग्घायं आवज्जियव्वं न लुभियव्वं न तुसियव्वं न हसियव्वं न सई च मई च तत्थ कुज्जा, पुणरवि सोइंदिएण सोच्चा सद्दाई अमणुन्नपावकाई, किं ते?, अक्कोसफरुसखिसणावमाणणतजणनिभंछणदि 5 धर्मद्वारे परिग्रहविरतौ संवरपादपः भिक्षाअसन्निधिभोवनाश्च sU029 ॥ 149 ॥ // 149 // For Personal & Private Use Only
Page #301
--------------------------------------------------------------------------
________________ त्तवयणतासणउकूजियरुन्नरडियकंदियनिग्घुट्ठरसियकलुणविलवियाई अन्नेसु य एवमादिएसु सहेसु अमगुण्णपावएसुन तेसु समणेण रूसियव्वं न हीलियव्वं न निंदियव्वं न खिंसियव्यं न छिंदियव्वं न भिंदियवं न वहेयव्वं न दुगुंछावत्तियाए लब्भा उप्पाएउं, एवं सोतिंदियभावणाभावितो भवति अंतरप्पा मणुन्नाऽमणुनसुन्भिदुन्भिरागदोसप्पणिहियप्पा साहू मणवयणकायगुत्ते संवुडे पणिहितिंदिए चरेज धम्म 1 / बितियं चक्खिदिएण पासिय रूवाणि मणुन्नाई भद्दकाई सचित्ताचित्तमीसकाई कढे पोत्थे य चित्तकम्मे लेप्पकम्मे सेले य दंतकम्मे य पंचहिं वण्णेहिं अणेगसंठाणसंथियाइं गंठिमवेढिमपूरिमसंघातिमाणि य मल्लाई बहुविहाणि य अहियं नयणमणसुहकराई वणसंडे पव्वते य गामागरनगराणि य खुद्दियपुक्खरिणिवावीदीहियगुंजालियसरसरपंतियसागरबिलपंतियखादियनदीसरतलागवप्पिणीफुल्लुप्पलपउमपरिमंडियाभिरामे अणेगसौणगणमिहुणविचरिए वरमंडवविविहभवणतोरणचेतियदेवकुलसभप्पवावसहसुकयसयणासणसीयरहसयडजाणजुग्गसंदणनरनारिगणे य सोमपडिरूवदरिसणिजे अलंकितविभूसिते पुवकयतवप्पभावसोहग्गसंपउत्ते नडनट्टगजल्लमल्लमुट्ठियवेलंबगकहगपवगलासगआइक्खगलंखमंखतूणइलतुंबवीणियतालायरपकरणाणि य बहुणि सुकरणाणि अन्नेसु य एवमादिएसु रूवेसु मणुन्नभदएसु न तेसु समणेण सज्जियव्वं न रजियव्वं जाव न सैं च मई च तत्थ कुज्जा, पुणरवि चक्खिदिएण पासिय रूवाई अमणुन्नपावकाई, किं ते?, गंडिकोढिककुणिउदरिकच्छुल्लपैलकुज्जपंगुलवामणांधिल्लगएगचक्खुविणियसप्पिसल्लग For Personal & Private Use Only
Page #302
--------------------------------------------------------------------------
________________ प्रश्नव्याकर0 श्रीअभयदेव0 वृत्तिः वाहिरोगपीलियं विगयाणि य मयककलेवराणि सकिमिणकुहियं च दव्वरासिं अन्नेसु य एवमादिएसु अमगुन्नपावतेसु न तेसु समणेण रूसियव्वं जाव न दुगुंछावत्तियावि लब्भा उप्पातेलं, एवं चक्खिदियभावणाभावितो भवति अंतरप्पा जाव चरेज धम्म 2 / ततियं घाणिदिएण अग्घाइय गंधाति मणुन्नभद्दगाई, किं ते?, जलयथलयसरसपुप्फफलपाणभोयणकुटुतगरपत्तचोददमणकमरुयएलारसपिकमंसिगोसीससरसचं. दणकप्पूरलवंगागरकुंकुमकक्कोलौसीरसेयचंदणसुगन्धसारंगजुत्तिवरधूववासे ऊयपिडिमणिहारिमगंधिएसु अन्नेसु य एवमादिसु गंधेसु मणुन्नभदएसु न तेसु समणेण सज्जियव्वं जाव न सतिं च मई च तत्थ कुजा, पुणरवि घाणिदिएण अग्घातिय गंधाणि अमणुनपावकाई, किं ते?, अहिमडास्समडहत्थिमडगोमडविगसुणगसियालमणुयमज्जारसीहदीवियमयकुहियविणहकिविणबहुदुरभिगंधेसु अन्नेसु य एवमादिसु गंधेसु अमणुन्नपावएसु न तेसु समणेण रूसियव्वं जाव पणिहियपंचिंदिए चरेज धम्म 3 / चउत्थं जिभिदिएण साइय रसाणि उ मणुन्नभद्दकाई, किं ते?, उग्गाहिमविविहपाणभोयणगुलकयखंडकयतेल्लघयकयभक्खेसु बहुविहेसु लवणरससंजुत्तेसु महुमंसबहुप्पगारम जियनिट्ठाणगदालियंबसेहंबदुद्धदहिसरयमज्जवरवारुणीसीहुकाविसायणसायट्ठारसबहुप्पगारेसु भोयणेसु य मणुन्नवन्नगंधरसफासबहुदव्वसंभितेसु अन्नेसु य एवमादिएसु रसेसु मणुन्नभदएसु न तेसु समणेण सन्जियव्वं जाव न सई च मतिं च तत्थ कुज्जा, पुणरवि जिभिदिएण सायिय रसातिं अमणुन्नपावगाई, किं ते?, अरसविरससीयलुक्खणिजप्पपाणभोयणाई |5धर्मद्वारे परिग्रहवि. रतौ संवरपादपः भिक्षाअसन्निधिर्भावनाश्च sU0 29 ॥ 150 ॥ M // 150 // For Personal & Private Use Only
Page #303
--------------------------------------------------------------------------
________________ ra6 दोसीणवावन्नकुहियपूइयामणुन्नविणट्ठपसूयबहुदुब्भिगंधियाई तित्तकडुयकसाय अंबिलरसलिंडनीरसाईं अनेसु य एवमातिएसु रसेसु अमणुन्नपावरसु न तेसु समणेण रूसियव्वं जाव चरेज धम्मं 4 | पंचमगं फार्सिदिएण फासिय फासाई मणुन्नभद्दकाई, किं ते 1, दगमंडवहार सेय चंदण सीयलविमलजलविविहकुसुमसत्थरओसीरमुत्तियमुणाल दोसिणापेहुण उक्खेवग तालियंटवीयणगजणियसुहसीयले य पवणे गिम्हकाले सुहफासाणि य बहूणि सणाणि आसणाणि य पाउरणगुणे य सिसिरकाले अंगारपतावणा य आयवनिद्धमौयसीय सिणलहुया य जे उदुसुहफासा अंगसुहनिव्वुइकरा ते अन्नेसु य एवमादितेसु फासेसु मणुन्नभ द्दसु न तेसु समणेण सज्जियव्वं न रज्जियव्वं न गिज्झियव्वं न मुज्झियव्वं न विणिग्घायं आवज्जियन्वं न भयन्वं न अज्झोववज्जियव्वं न तूसियब्वं न हसियन्वं न सतिं च मतिं च तत्थ कुज्जा, पुणरवि फार्सिदिएण फासिय फासातिं अमणुन्नपावकाई, किं ते?, अणेगवधबंधतालणंकणातिभारारोवणए अंगभंजणसूतीनखप्पवेसगाय पच्छणणलक्खा र सखार तेल्लकलकलंतत असीसककाललो हसिंचणहडिबंधणरज्जुनिगलसंकलहत्थंंडुयकुंभिपाकदहणसी हपुच्छण उब्बंधणसूल भेयगयचलणमलणकरचरणकन्ननासोट्ठसीसछेयणजिभंछणवसणनयणहिययदतं भजंणजोत्तलयक सप्पहारपादपव्हिजाणुपत्थर निवायपीलण कविकच्छु अगाणि विच्छुक्कवायातवदंसमसकनिवाते दुट्ठणिसज्जसीहियदुब्भिकक्खडगुरुसीयड सिणलुक्खेसु बहुविहेसु अनेसु य एवमाइ फासे अमणुन्नपावकेषु न तेसु समणेण रूसियव्वं न हीलियन्वं न निंदियन्वं न गरहियन्वं न खिंसि For Personal & Private Use Only
Page #304
--------------------------------------------------------------------------
________________ -45% प्रश्नध्याकर0 श्रीअभयदेव 6 वृत्तिः धर्मद्वारे परिग्रहविरतौ संवरपादप: भिक्षाअसन्निधिर्भावनाश्च sU029 ॥ 151 ॥ यवंन छिदियव्वं न भिंदियव्वं न वहेयव्वं न दुगुंछावत्तियं च लब्भाउप्पाएउं, एवं फासिंदियभावणाभावितो भवति अंतरप्पा मणुन्नामणुन्नसुन्भिदुन्भिरागदोसपणिहियप्पा साहू मणवयणकायगुत्ते संवुडे पणिहितिदिए चरिज धम्म 5 / एवमिणं संवरस्स दारं सम्म संवरियं होइ सुप्पणिहियं इमेहिं पंचहिवि कारणेहिं मणवयकायपरिरक्खिएहिं निच्चं आमरणंतं च एस जोगो नेयव्वो धितिमया मतिमया अणासवो अकलुसो अच्छिद्दो अपरिस्सावी असंकिलिट्ठो सुद्धो सव्वजिणमणुन्नातो, एवं पंचमं संवरदारं फासियं पालियं सोहियं तीरियं किट्टियं अणुपालियं आणाए आराहियं भवति, एवं नायमुणिणा भगवया पन्नवियं परूवियं पसिद्धं सिद्धं सिद्धवरसासणमिणं आघवियं सुदेसियं पसत्थं पंचमं संवरदारं सम्मत्तंतिबेमि । एयाति वयाई पंचवि सुब्वयमहव्वयाई हेउसयविचित्तपुक्कलाई कहियाई अरिहंतसासणे पंच समासेण संवरा वित्थरेण उ पणवीसतिसमियसहियसंवुडे सया जयणघडणसुविसुद्धदसणे एए अणुचरिय संजते चरमसरीरधरे भविस्सतीति (sU0 29) पण्हावागरणे णं एगो सुयक्खंधो दस अज्झयणा एक्कसरगा दससु चेव दिवसेसु उद्दिसिजंति एगंतरेसु आयंबिलेसु निरुद्धेसु आउत्तभत्तपाणएणं अंगं जहा आयारस्स (sU0 30) ॥ इति प्रश्नव्याकरणाख्यं दशमाङ्गं सूत्रतः समाप्तम् ॥ ग्रन्थाग्रम् 1300 'जो सोऽत्ति योऽयं वक्ष्यमाणविशेषणः संवरवरपादपः चरमं संवरद्वारमिति योगः, किम्भूतः संवरवरपादप इत्याह-वीरवरस्य-श्रीमन्महावीरस्य यद्वचनं-आज्ञा ततः सकाशाद्या विरतिः-परिग्रहानिवृत्तिः saiva pravi SA-RECASSACSCGSEX OM5%9561.1. 0 // 151 // Jain Education international For Personal & Private Use Only
Page #305
--------------------------------------------------------------------------
________________ | स्तरो - विस्तारो यस्य संवरवरपादपस्य स तथा, बहुविधः - अनेकप्रकारः खरूपविशेषो यस्य स तथा तत्र सं। वरपक्षे बहुविधप्रकारत्वं विचित्रविषयापेक्षया क्षयोपशमाद्यपेक्षया च पादपपक्षे च मूलकन्दादिविशेषापेक्षयेति ततः पदद्वयस्य कर्मधारयः सम्यक्त्वमेव- सम्यग्दर्शनमेव विशुद्धं निर्दोषं मूलं - कन्दस्याधोवर्त्ति यस्य स तथा, धृतिः - चित्तखास्थ्यं सैव कन्दः - स्कन्धाधोभागरूपो यस्य स तथा, विनय एव वेदिका - पार्श्वतः परिकररूपा यस्य स तथा, 'निग्गयतेलोक 'त्ति प्राकृतत्वात् त्रैलोक्यनिर्गतं त्रैलोक्यगतं भुवनत्रयव्यापकं अत एव विपुलं विस्तीर्ण यद् यशः - ख्यातिस्तदेव निचितो निबिडः पीनः स्थूल: पीवरो - महान् सुजातः - सुनिष्पन्नः स्कन्धो यस्य स तथा, पञ्च महाव्रतान्येव विशाला - विस्तीर्णाः शाला:- शाखा यस्य स तथा, भावनैवानित्यत्वादिचिन्ता त्वक्- वल्कलं यस्य, वाचनान्तरे भावनैव त्वगन्तो- वल्कावसानं यस्य स तथा, ध्यानं च - धर्म्मध्यानादि शुभयोगाश्च - सयापाराः ज्ञानं च - बोधविशेषः तान्येव पल्लववरा - अङ्कुराः प्रवालप्रवरप्ररोहाः तान् धारयति यः स तथा ततः पदद्वयस्य कर्मधारयः, बहवो ये गुणा - उत्तरगुणाः शुभफलरूपा वा त एव कुसुमानि तैः समृद्धो - जातसमृद्धिर्यः स तथा, शीलमेव - ऐहिकफलानपेक्षप्रवृत्तिः समाधानमेव वा सुगन्धः - सद्गन्धो यत्र स तथा, 'अणण्हवफलोऽति अनास्रवः - अनाश्रवः नवकर्मानुपादानं स एव फलं यस्य स तथा, पुनश्च पुनरपि मोक्ष एव वरबीजसारो - मिञ्जालक्षणः सारो यस्य स तथा मन्दरगिरिशिखरे-मेरुधराधरशिखरे या चूलिका- चूडा सा तथा सा इव अस्य - प्रत्यक्षस्य मोक्षवरे- वरमोक्षे सकलकर्मक्षयलक्षणे For Personal & Private Use Only
Page #306
--------------------------------------------------------------------------
________________ वृत्तिः प्रश्नव्याक मक्तिरेव-निर्लोभतैव मार्गः-पन्था मोक्षवरमुक्तिमार्गस्तस्य शिखरभूतः-शेखरकल्पः, कोऽसावि- 45धर्मद्वारे ra0श्रीअत्याह-संवर एव-आश्रवनिरोध एव वरपादपः-प्रधानद्रुमः संवरवरपादपः, पञ्चप्रकारस्यापि संवरस्य उक्त परिग्रहविभयदेव0 रूपले सत्यपि प्रकृताध्ययनमनुसरन्नाह-चरम-पञ्चमं संवरद्वारं-आश्रवनिरोधमुखमिति, पुनर्विशेषयनाह-पत्र-चरमसंवरद्वारे परिग्रहविरमणलक्षणे सति न कल्पते-न युज्यते परिग्रहीतुमिति सम्बन्धः, किं रपादपः तदित्याह-ग्रामाकरनकरखेटकब्बंटमडम्बद्रोणमुखपत्तनाश्रमगतं वा ग्रामादिव्याख्यानं पूर्ववत् वाशब्दो भिक्स्साअ॥152॥ उत्तरपदापेक्षया विकल्पार्थः किश्चिदिति-अनिर्दिष्टखरूपं सामान्यं सर्वमेवेत्यर्थः अल्पं वा-खल्पं मूल्यतो सन्निधिबद्ध वा-मल्यत एव अणुं वा-स्तोकं प्रमाणतः स्थूलं वा-महत् प्रमाणत एव स तथा, 'तसथावरकायदव्व- र्भावनाथ जान सकायरूप-शनादि सचेतनमचेतनं वा एवं स्थावरकायरूपं-रत्नादि द्रव्यजातं-वस्तसामान्यं मन sU029 साऽपि-चेतसापि आस्तां कायेन परिग्रहीतुं-खीका, एतदेव विशेषेणाह-न हिरण्यसुवर्णक्षेत्रवास्तु क ल्पते परिग्रहीतुमिति प्रक्रमः, दासीदासभृतकप्रेष्यहयगजगवेलकं वा दास्यादयः प्रतीताः 'न यानयुग्यश-4 लायनासनानि' यानं-रथादिकं युग्यं-वाहनमात्रं गोल्लकदेशप्रसिद्धो वा जपानविशेषः न छनक-आतपवारणं न कुण्डिका-कमण्डलू: नोपानही प्रतीते न पेहुणव्यञ्जनतालवृन्तकानि पेहुणं-मयूरपिच्छं व्यञ्जनं-वंशादि ॥ 152 ॥ मयं तालवृन्तकं-व्यञ्जनविशेष एव न चापि-नापि च अयो-लोहं त्रपुक-वंग ताम्र-शुभ्रं (ल्वं) सीसकं-नागं कांस्यं-पुकताम्रसंयोगजं रजतं-रूप्यं जातरूपं-सुवर्ण मणयः-चन्द्रकान्तायाः मुक्ताधारपुटक-शक्तिस RA वासनानि यानं-रथादिका ही प्रतीते न पेहुणव्यञ्जनमा लोहं त्रपुकं-वर्ग तानसाधारपुटकं-zuktisa-* For Personal & Private Use Only
Page #307
--------------------------------------------------------------------------
________________ म्पुटं शङ्खः कम्बुः दन्तमणिः - प्रधानदन्तो हस्तिप्रभृतीनां दन्तजो वा मणिः शृङ्ग-विषाणं शैलः- पाषाणः पाठान्तरेण 'lesa'tti तत्र श्लेषः-श्लेषद्रव्यं काचवरः - प्रधानकाचः चेलं वस्त्रं चर्म-अजिनमेतेषां द्वन्द्रः तत एषां सत्कानि यानि पात्राणि भाजनानि तानि तथा महार्हाणि - महार्घानि बहुमूल्यानीत्यर्थः परस्य - अन्यस्य अध्युपपातं च-ग्रहणैकाग्रचित्ततां लोभं च मूर्च्छा जनयन्ति यानि तानि अध्युपपातलोभजननानि 'pariyahiu~ti परिकर्षयितुं परिवर्द्धयितुं वा परिपालयितुमित्यर्थः, न कल्पन्त इति योग:, 'गुणवओऽन्ति गुणवतो मूलगुणादिसम्पन्नस्येत्यर्थः न चापि पुष्पफलकन्दमूलादिकानि सनः सप्तदशो येषां व्रीह्मादीनां तानि सनसप्तदशकानि सर्वधान्यानि त्रिभिरपि योगे :- मनःप्रभृतिभिः परिग्रहीतुं कल्पन्त इति प्रकृतमेव, किमित्याह - औषध भैषज्य भोजनार्थाय तत्रौषधं - एकाङ्गं भैषज्यं द्रव्यसंयोगरूपं भोजनं प्रतीतमेव 'saMjaeNaM'ti विभक्ति परिणामात् संयतस्य - साधोः, किं कारणं ? - को हेतुरकल्पने, उच्यते, अपरिमितज्ञानदर्शनधरैः - सर्वविद्भिः शीलं - समाधानं गुणाः- मूलगुणादयः विनयः - अभ्युत्थानादिकः तपःसंयमौ प्रतीतौ तान्नयन्तिवृद्धिं प्रापयन्ति ये ते तथा तैः, तीर्थकरैः- शासनप्रवर्त्तकैः सर्वजगज्जीववत्सलैः सर्वैः त्रैलोक्यमहितैः जिना:छद्मस्थवीतरागा तेषां वराः केवलिनः तेषां इन्द्रास्तीर्थकर नामकर्मोदय वर्त्तित्वाद् ये ते तथा तैः, एषा पुष्प। फलधान्यरूपा योनिः - उत्पत्तिस्थानं जगतां - जङ्गमानां त्रसानामित्यर्थो दृष्टा- उपलब्धा केवलज्ञानेन, ततश्च न कल्पते-न सङ्गच्छते योनिसमुच्छेदः - योनिध्वंसः कर्त्तुमिति गम्यते, परिग्रहे औषधाद्युपयोगे च तेषां For Personal & Private Use Only
Page #308
--------------------------------------------------------------------------
________________ * प्रश्नव्याक ra0 श्रीअभयदेव. वृत्तिः ॥ 153 ॥ GARCANEAR मोऽवयं भावीति, इतिशब्द उपदर्शने, येनैवं तेन वर्जयन्ति-परिहरन्ति पुष्पफलधान्यभोजनादिकं, के?. श्रमणसिंहाः-मुनिपुङ्गवाः, यदपि च ओदनादि तदपि न कल्पते-सन्निधीकर्तुं सुविहितानामिति सम्बन्धः, तत्र ओदन:-कूरः कुल्माषाः-माषा: ईषत्खिन्ना मुद्गादय इत्यन्ये गंजत्ति-भोज्यविशेषः तर्पणाः-सक्तवः 'मंधत्ति बदरादिचूर्णः 'bhujiya'tti धानाः 'palala'tti तिलपुष्पपिष्टं सूपो-मुद्गादिविकारः शष्कुली-तिलपप्पटिका वेष्टिमाः प्रतीताः वरसरकाणि चूर्णकोशकानि च रूढिगम्यानि पिण्डो-गुडादिपिण्डः शिखरिणीगुडमिश्रं दधि 'वत्ति घनतीमनं मोदका-लडकाः क्षीरं दधि च व्यक्तं सर्पिः-घृतं नवनीतं-म्रक्षणं तैलं गुडं खण्डं च कण्ठ्यानि मच्छण्डिका-खण्डविशेषः मधुमद्यमांसानि प्रतीतानि खाद्यानि-अशोकवर्तयः व्यानानि-तक्रादीनि शालनकानि वा तेषां ये विधयः-प्रकाराः ते खाद्यकव्यञ्जनविधयस्तत एतेषां मोदकादीनां द्वन्द्वः तत एते आदिर्यस्य तत्तथा प्रणीतं-प्रापितं उपाश्रये-वसतौ परिग्रहे वा अरण्ये-अटव्यां न कल्पते-न सङ्गच्छते तदपि सन्निधीकर्तु-सश्चयीकर्तुं सुविहितानां-परिग्रहपरिवर्जनेन शोभनानुष्ठानानां सुसाधूनामित्यर्थः, आह च-'बिडमुन्भेइमं लोणं, तेल्लं सपि च फाणियं । ण ते संनिहिमिच्छंति, नायपुत्तवए रया ॥ 1 ॥ " इति, [बिडमुद्भेदिमं लवणं तैलं सर्पिश्च फाणितं । न तानि सन्निधातुमिच्छन्ति ज्ञातपुत्रवचसि र्ताः॥1॥] यदपि चोद्दिष्टादिरूपमोदनादि न कल्पते तदपि च परिग्रहीतुमिति सम्बन्धः, उद्दिष्ट-यावदर्थिकान् पाखण्डिनः श्रमणान्-साधून उद्दिश्य दुर्भिक्षापगमादौ यद्भिक्षावितरणं तदौद्देशिक 5धर्मद्वारे । परिग्रहविरतो संवरपादपः भिक्षाअसन्निधिर्भावनाश्च sU029 CAR CISC // 153 // For Personal & Private Use Only
Page #309
--------------------------------------------------------------------------
________________ मुद्दिष्टं, आह च - "उद्दिसिय साहुमाई ओमव्वयभिक्खवियरणं जं च "त्ति [ अवमव्यये साध्वादिकमुदिश्य यद्भिक्षावितरणं ] स्थापितं - प्रयोजने याचितं गृहस्थेन च तदर्थं स्थापितं यत्तत् स्थापितं, आह ca"ohAsiyakhIrAIThAvaNaM ठवण साहुणढाए" [याचितानां क्षीरादीनां साधूनामर्थाय स्थापनं स्थापना ] रचितर्क- मोदक चूर्णादि साध्वाद्यर्थ प्रताप्य पुनर्मोदकादितया विरचितं, औदेशिक भेदोऽयं कर्माभिधान उक्तः, पर्यवजातं - पर्यवः - अवस्थान्तरं जातो यत्र तत्पर्यवजातं कूरादिकमुद्धरितं दध्यादिना विमिश्रितं करम्बादिकं पर्यायान्तरमापादितमित्यर्थः अयमप्यौदेशिक भेदः कृताभिधान उक्तः, प्रकीर्ण-विक्षिप्तं विच्छर्दितं - परिशादीत्यर्थः, अनेन च छर्द्दिताभिधान एषणादोष उक्तः, 'pAukaraNa'tti प्रादुः क्रियते-अन्धकारापवरकादेः साध्वर्थे बहि: करणेन दीपमण्यादिधरणेन वा प्रकाश्यते यत्तत् प्रादुष्करणमशनादि, आह च - " णीयदुवारंधारे गवक्खकरणाइ पाउओ पाउ । करणं तु" [ नीचद्वारेऽन्धकारे गवाक्षकरणादि प्रादुष्करणं तु ] 'pAmicaM'ti अपमित्यकं उद्यतकं उच्छिन्नमित्यर्थः आह च - " पामिचं जं साहूणट्ठा ओछिंदिउं दियावेति "त्ति [अपमित्यं यत् साधूनामर्थाय उद्यतकं गृहीत्वा ददाति] एषां च समाहारद्वन्द्व', 'mIsaka'tti मिश्रजातं साध्वर्थ गृहस्थार्थ चादित उपस्कृतं, आह च- 'पढमं चिय गिहिसंजयमीसोवक्खडाइ मीसं तु" [ प्रथममेव गृहिसंयतयोर्मिश्रं उपस्करणादि मिश्रं तु ] 'kIyagaDa'tti क्रीतेन क्रमेण कृतं साधुदानाय कृतं क्रीतकृतं, आह च - 'दव्वाइएहिं किणणं साहूणट्ठाए कीयं तु" [ द्रव्यादिभिः साधूनामर्थाय क्रयणं क्रीतं तु] 'पाहुडं va'tti For Personal & Private Use Only w
Page #310
--------------------------------------------------------------------------
________________ 2545 प्रश्नव्याक- प्राभृतं प्राभृतिकेत्यर्थः, तल्लक्षणं चेदम्-"सुहमेयरमुस्सकणमवसक्कणमो य पाहुडिया" [सूक्ष्मतरत् u- 5धर्मद्वारे ra0श्रीअ- वष्कणमवष्वष्कणं च प्राभृतिका] ततः पदत्रयस्य कर्मधारयः समाहारद्वन्द्वः, वाशब्दः पूर्ववाक्यापेक्षया परिग्रहविभयदेव0 विकल्पार्थः, दानमर्थों यस्य तद्दानार्थ, पुण्यार्थ प्रकृतं-साधितं पुण्यप्रकृतं, पदद्वयस्य द्वन्द्वः, तथा श्रमणाः रतौ संववृत्तिः पञ्चविधाः 'निग्गंथसकतावस गेरुयआजीव पंचहा समणा' वनीपकाश्च-तर्कुकास्त एवार्थः-प्रयोजनं यस्य त- पादपः त्तथा तद्भावस्तत्ता तया, वा विकल्पार्थः कृतं-निष्पादितं, इह कश्चिद्दाता दानमेवालंबते दातव्यं मयेति अ भिक्स्साअ॥154॥ न्यस्तु पुण्यं पुण्यं मम भूयादित्येवं अन्यस्तु श्रमणान् अन्यस्तु वनीपकानिति चत्वारोऽप्यौद्देशिकस्य भेदा एते सन्निधिउक्ता इति, "pacchAkamma"ti पश्चात्-दानानन्तरं कर्म-भाजनधावनादि यत्राशनादौ तत्पश्चात्कर्म 'पुरेक- भर्भावनाश्च म्मति पुरो-दानात् पूर्व कर्म-हस्तधावनादि यत्र तत्पुर कर्म 'णीयं ति नैत्यिकं सार्वदिकमवस्थितं मनुष्यपोषादिप्रमाणं 'मक्खियंति उदकादिना संसृष्टं, यदाह-"मक्खियमुदकाइणा उजं जुत्तं" [म्रक्षितं यदुदकादिना युक्त्ण्|] अयमेषणादोष उक्तः, 'अतिरित्तंति, 'बत्तीसं किर कवला आहारो कुच्छिपूरओ भणितो । पुरिसस्स महिलियाए अट्ठावीसं भवे कवला ॥ 1 ॥ " एतत्प्रमाणातिक्रान्तमतिरिक्तं, अयं च 3 मण्डलीदोष उक्तः 'मोहरं ceva'tti मौखर्येण पूर्वसंस्तवपश्चात्संस्तवादिना बहुभाषित्वेन यल्लभ्यते तन्मीखरं अयमुत्पादनादोष उक्तः, 'sayaggaha'tti स्वयं-आत्मना दत्तं गृह्यते यत्तत्वयंग्राहं, अयमपरिणताभि ॥ 154 ॥ साधान एषणादोष उक्तः, दायकस्य दानेऽपरिणतत्वादिति, 'आहडंति खग्रामादेः साध्वर्थमाहृतं-आनीतं, sU0 29 For Personal & Private Use Only
Page #311
--------------------------------------------------------------------------
________________ आह च-"सग्गामपरग्गामा जमाणियं आहडं तु तं होइ|" [खग्रामात् परग्रामात् यदानीतमाहृतं तु तद्भवति] 'महिओवलितंति, उपलक्षणत्वान्मृत्तिकाग्रहणस्य मृत्तिकाजतुगोमयादिना उपलिप्तं सत् यदुद्भिद्य ददाति तन्मृत्तिकोपलिप्तं उद्भिन्नमित्यर्थः, आह च-"छगणाइणोवलितं उभिदिय जं तमुभिण्णं" [[छगणादिनोपलिप्तमुद्भिद्य यत्तद्भिनं] 'अच्छेण्णं ceva'tti आच्छेद्यं यदाच्छिद्य भृत्यादिश्यः स्वामी ददाति, आह च-"अच्छेजं अच्छिंदिय जं सामिय भिचमाईण" [यत् खामी भृत्यादिश्य आच्छिद्य ददाति तदाच्छेद्यं] अनिसृष्टं-बहुसाधारणं सत् यदेक एव ददाति "अणिसिटुं सामण्णं गोट्ठियभत्ताइ ददौ एगस्स" [[गोष्ठीकभक्तादि यत् सामान्यं तदेकस्य ददतोऽनिसृष्टं ] एतेषूद्दिष्टादिषु प्राय उद्गमदोषा उक्ताः, तथा सायत्तत्तिथिषु-मदनत्रयोदश्यादिषु यज्ञेषु-नागादिपूजासु उत्सवेषु च-शक्रोत्सवादिषु अन्तर्बहिर्वा उपाश्र यात् भवेत् श्रमणार्थ स्थापितं-दानायोपस्थापितं हिंसालक्षणं यत्सावयं तत्सम्पयुक्तं न कल्पते तदपि च । परिग्रहीतुं, अथेति परप्रश्ने, कीदृशं?-किंविधं 'पुणाईति पुनः कल्पते-सङ्गच्छते परिग्रहीतुमोदनादीति प्रकृतं, उच्यते, यत्तदेकादशपिण्डपातशुद्धं-आचारस्य द्वितीयश्रुतस्कन्धप्रथमाध्ययनस्यैकादशभिः पिण्डपाताभिधायकैरुद्देशविशुद्धं-तदक्तदोषविमुक्तं यत्तत्तथा. तथा क्रयणं हननं-विनाशनं पचनं च-अग्निपाक इति द्वन्द्वः एषां यानि कृतकारितानुमोदनानि-खयं करणकारणानुमतयः तानि तथा त एव नवकोट्यो विभागा इति समासः, ताभिः सुपरिशद्धं-निर्दोषं दशभिश्च दोषैर्विप्रमुक्तं ते च शङ्कितादय एषणादोषाः, For Personal & Private Use Only
Page #312
--------------------------------------------------------------------------
________________ प्रश्नव्याकर0 श्रीअभयदेव0 वृत्तिः ॥ 155 ॥ उनमः-आधाकर्मादिः षोडशविधः उत्पादना-धात्र्यादिका षोडशविधैव एतदद्वयमेषणागवेषणाभिधानाधर्मनार उद्गमोत्पादनैषणा तया शुद्धं, 'ववगयचुयचावियचत्तदेहं ca'tti व्यपगतं-ओघतया चेतनापर्यायादचे- परिग्रहवितनत्वं प्राप्तं च्युतं-जीवनादिक्रियाभ्यो भ्रष्टं च्यावितं-तेभ्य एव आयुःक्षयेण भ्रंसितं त्यक्तदेहं-परित्यक्तजी रतौ संववसंसर्गसमुत्थशक्तिजनिताहारादिपरिणामप्रभवोपचयं यत्तत्तथा चः समुच्चये तथा प्रासुकं च-निर्जी-18 रपादपः वमित्येतत्पूर्वोक्तस्यैव व्याख्यानं कल्पते ग्रहीतुमिति प्रक्रमः, तथा व्यपगतसंयोगमनकारं विगतधूमं चेति पू भिक्षाअववत्, षट् स्थानकानि निमित्तं यस्य भैक्षवर्तनस्य तत्तथा, तानि चामूनि-"वेयण 1 वेयावच्चे 2 इरिय- सन्निधिहाए 3 य संजमट्ठाए 4 / तह पाणवत्तियाए 5 cha8 पुण धम्मचिंताए ॥1॥"त्ति [क्षुदादि वैयावृत्त्यं ईर्यार्थ र्भावनाश्च संयमार्थ तथा प्राणप्रत्ययाय षष्ठं पुनर्धर्मचिन्तायै ॥ 1 ॥ ] षटकायपरिरक्षणार्थमिति व्यक्तं, 'हणिं हणिन्ति sU029 अहनि अहनि प्रतिदिनं सर्वथापीत्यर्थः प्रासुकेन भैक्ष्येण-भिक्षादिसमूहेन वर्तितव्यं-वृत्तिः कार्या, तथा यदपि च औषधादि तदपि सन्निधिकृतं न कल्पत इत्यक्षरघटना, कस्य न कल्पत इत्याह-श्रमणस्य-1| साधोः सुविहितस्य-अपार्श्वस्थादेः, तुर्वाक्यालङ्कारे, कस्मिन् सतीत्याह-रोगातको-रोगो ज्वरादिः स चासावातङ्कश्च-कृच्छ्रजीवितकारी रोगातङ्कः तत्र बहुप्रकारे-विविधे समुत्पन्ने-जाते 'vAyAhika'tti वाताधिक्यं ॥ 155 ॥ 'pittasiMbhAirittakuviya'tti पित्तसिंभयोः-वायुश्लेष्मणोरतिरिक्तकुपितं-अतिरेककोपः पित्तसिम्भातिरिक्तकुपितं तथेति तथाप्रकार औषधादिविषयो यः सन्निपातो-वातादित्रयसंयोगः जातः-सम्पन्नः तथा तत्पद पुण, घोसहिषधादिसर्वथापी dhamacinha For Personal & Private Use Only
Page #313
--------------------------------------------------------------------------
________________ त्रयस्य द्वन्द्वैकत्वं ततस्तत्र च सति, अनेन च रोगातङ्कनिदानमुक्तं, तथा उदयप्राप्ते-उदिते सति, केत्याहौज्ज्वलं-सुखलेशवर्जितं बलं-बलवत् कष्टोपक्रमणीयं विपुलं-विपुलकालवेद्यं त्रितुलं वा-त्रीन् मनःप्रभृतीन तुलयति-तुलामारोपयति कष्टावस्थीकरोतीति वितुलं कर्कशं-कर्कशद्रव्यमिवानिष्टं प्रगाढं-प्रकर्षवत् यहुःखं-असुखं तत्तथा तत्र, किंभूते इत्याह-अशुभः असुखो वा कटुकद्रव्यमिवानिष्टः परुषः-परुषस्पर्शद्रव्यमिवानिष्ट एव चण्डो-दारुणः फलविपाक:-कार्यनिष्ठा दुःखानुबन्धलक्षणो यस्य तत्तथा तत्र, महद्भयं यस्मात्तन्महाभयं तत्र जीवितान्तकरणे-सर्वशरीरपरितापनकरे न कल्पते-न युज्यते, तादृशेऽपि-रोगातश्रादौ यादृशो न सोढुं शक्यते 'taha'tti तेन प्रकारेण पुष्टालम्बनं विना, सालम्बनस्य पुनः कल्पत एव, यतः-"काहं अछित्तिं अदुवा अहीहं, तवोवहाणेसु य उज्जमिस्सं । गणं व णीईए~ उ सारविस्सं, सालम्बसेवी समवेड मुक्खं ॥ 1 ॥ " [करिष्याम्यच्छित्तिमथवाऽध्येष्ये तपौपधानयोश्चोद्यस्यामि । गणं वा नीत्याप्रवर्त्तयिष्यामि सालम्बनसेवी समुपयाति मोक्षं ॥ 1 ॥ ] आत्मने परस्मै वा निमित्तं औषधभैषज भक्तपानं च तदपि न सन्निधिकृतं-सञ्चयीकृतं परिग्रहविरतत्वात् यदपि च श्रमणस्य सुविहितस्य तुशब्दो भाषामात्रे पतग्रहधारिणः-सपात्रस्य भवति भाजनं च-पात्रं भाण्डं च-मृन्मयं तदेव उपधिश्च-औधिकः उपकरणं च-औपग्रहिकं अथवा भाजनं च भाण्डं चोपधिश्चेत्येवंरूपमुपकरणं भाजनं भाण्डोपध्युपकरणं, तदेवाह-पतद्ग्रहः-पात्रं पात्रबन्धनं-पात्रबन्धः पात्रकेसरिका-पात्रप्रमार्जनपोतिका पात्रस्थापन-patra kamba-15 For Personal & Private Use Only
Page #314
--------------------------------------------------------------------------
________________ प्रश्नव्याकर0 श्रीअभयदेव. वृत्तिः R- 5 ॥ 156 ॥ लखण्डे पात्रं निधीयते पटलानि-भिक्षावसरे पानप्रच्छादकानि वस्त्रखण्डानि 'tinneva'tti तानि च यदि 5धर्मद्वारे सर्वस्तोकानि तदा त्रीणि भवन्ति, अन्यथा पञ्च सप्त चेति, रजस्त्राणं च-पात्रवेष्टनचीवरं गोच्छकः-पात्र- परिग्रहवि वस्त्रप्रमार्जनहेतुः कम्बलशकलरूपः त्रय एव प्रच्छादा द्वौ सौत्रिको तृतीय ऊर्णिकः रजोहरणं प्रतीतं चोल- रतौ संवका पट्टकः-परिधानवस्त्रं मुखानन्तकं-मुखवस्त्रिका एषां द्वन्द्वः तत एतान्यादिर्यस्य तत्तथा, एतदपि संयमस्योरपादपः पबृंहणार्थ-उपष्टम्भार्थ न परिग्रहसंज्ञया, आह-"जंपि वत्थं च पायं वा, कंबलं पायपुंछणं । तंपि संजम- भिक्षाअलजट्ठा, धारंति परिहरंति य ॥ 1 ॥ परिभुञ्जत इत्यर्थः, 'न सो परिग्गहो वुत्तो, नायपुत्तेण ताइणा । मुच्छा सन्निधिपरिग्गहो वुत्तो, इति वुत्तं महेसिणा ॥ 2 ॥ " अस्मद्गुरुणेत्यर्थः [यदपि वस्त्रं च पात्रं वा कम्बलं पादप्रो- र्भावनाश्च च्छनं । तदपि संयमलज्जार्थं धारयन्ति परिभुञ्जते च ॥ 1 ॥ न स परिग्रह उक्तो ज्ञातपुत्रेण तायिना । मूर्छा sU029 परिग्रह उक्त इत्युक्तं महर्षिणा ॥ 2 ॥ ] तथा वातातपदंशमशकशीतपरिरक्षणार्थतया उपकरणं-रजोहरणादिकं रागद्वेषरहितं यथा भवतीत्येवं परिहर्तव्यं-परिभोक्तव्यं संयतेन नित्यं, एवमपरिग्रहताऽस्य भवति, आह च-"अज्झत्थविसोहीए उवगरणं बाहिरं परिहरंतो । अपरिग्गहोत्ति भणितो जिणेहिं तेलोकदं|सीहिं ॥ 1 ॥ " [अध्यात्मविशोध्या बाह्यमुपकरणं परिभुञ्जन् अपरिग्रह इति भणितो जिनैस्त्रैलोक्यदर्शिभिः । | ॥ 156 ॥ [ // 1 // ] तथा प्रत्युपेक्षणं-चक्षुषा निरीक्षणं प्रस्फोटनं-आस्फोटनं आभ्यां सह या प्रमार्जना-रजोहरणादिक्रिया सा तथा तस्यां 'अहो य राओ यत्ति रात्रिन्दिवं अप्रमत्तेन-अप्रमादिना भवति सततं निक्षेप्तव्यं-मोक्तव्यं 2 For Personal & Private Use Only
Page #315
--------------------------------------------------------------------------
________________ R-54 ग्रहीतव्यं चेति, किन्तदित्याह-भायणभंडोवहिउवगरणं, एवं-अनेन न्यायेन संयतः-संयमी विमुक्तःत्यक्तधनादिः निःसङ्ग:-अभिष्वङ्गवर्जितः निर्गता परिग्रहे रुचिर्यस्य स तथा निर्ममो-ममेतिशब्दवर्जी निःस्लेहबन्धनश्च यः स तथा, सर्वपापविरतः, वास्यां-अपकारिकायां चन्दने च-उपकारके समान:-तुल्यः कल्प:समाचारो विकल्पो वा यस्य स तथा, द्वेषरागविरहित इत्यर्थः, समा-उपेक्षणीयत्वेन तुल्या तृणमणिमुक्ता यस्य स तथा, लेष्टौ काश्चने च समः-उपेक्षकत्वेन तुल्यो यः स तथा, ततः कर्मधारयः, समश्च हर्षदैन्याभावात् मानेन-पूजया सहापमानता तस्यां, शमितं-उपशमितं रजः-पापं रतं वा-रतिर्विषयेषु रयो वाऔत्सुक्यं येन शमितरजाः शमितरतः शमितरयो वा-शमितरागद्वेषः समितः समितिषु पश्चसु सम्यग्दृष्टि:सम्यग्दर्शनी, समश्च यः सर्वप्राणभूतेषु, तत्र प्राणा-द्वीन्द्रियादित्रसाः भूतानि-स्थावराः, 'से हु समणेऽत्ति स एव श्रमण इति वाक्ये निष्ठा, किंभूतोऽसावित्याह-श्रुतधारकः ऋजुक:-अवक्र: उद्यतो वा-अनलसः संयमी, सुसाधुः-सुष्टु निर्वाणसाधनपरः शरणं-त्राणं सर्वभूतानां-पृथिव्यादीनां रक्षणादिना सर्वजगद्त्सलः-सर्वजगद्वात्सल्यकर्ता हित इत्यर्थः, सत्यभाषकश्चेति, संसारान्ते स्थितश्च 'संसारसमुच्छिण्णेऽत्ति समुच्छिन्नसंसारः सततं-सदा मरणानां पारगः सर्वदैव तस्य न बालादिमरणानि भविष्यन्तीत्यर्थः, पारगश्च सर्वेषां संशयानां छेदक इत्यर्थः, प्रवचनमातृभिरष्टाभिः-समितिपञ्चकगुप्तित्रयरूपाभिः करणभूताभिरष्टकर्मरूपो यो ग्रन्थिस्तस्य विमोचको यः स तथा, अष्टमानमथन:-अष्टमदस्थाननाशकः khasamayakuzalazva-kha - 5-% dain Education International For Personal & Private Use Only
Page #316
--------------------------------------------------------------------------
________________ प्रश्नव्याकर0 श्रीअभयदेव. वृत्तिः ROCEEDS सिद्धान्तनिपुणश्च भवति सुखदुःखनिर्विशेषो-हर्षादिरहित इत्यर्थः, 'अभितरवाहिरेऽत्ति अभ्यन्तरस्यैव |शरीरस्य कर्मलक्षणस्य तापकत्वादाभ्यन्तरं-प्रायश्चित्तादि षड्डिधं बाह्यस्याप्यौदारिकलक्षणस्य शरीरस्य तापकत्वाद बाह्य-अनशनादि षडिधं अनयोश्च द्वन्द्वस्तत आभ्यन्तरवाह्ये सदा-नित्यं तप एव उपधानं-गुणोपष्टम्भकारि तपौपधानं तत्रच सुष्ट्युक्तः-अतिशयेनोद्यतःक्षान्तः-क्षमावान् दान्तश्च-इन्द्रियदमेन 'हियनिरएऽत्ति आत्मनः परेषां च हितकारीत्यर्थः, पाठान्तरे धृतिनिरतः, 'ईरिएऽत्यादीनि दश पदानि पूर्वोक्तार्थप्रपञ्चरूपाणि प्रतीतार्थान्येव, तथा त्यागात्-सर्वसङ्गत्यागात् संविग्नमनोज्ञसाधुदानाद्वा 'लज्जुत्ति रज्जुरिव रज्जुः सरलत्वात् धन्यो-धनलाभयोगयोग्यत्वात् तपस्वी प्रशस्ततपोयुक्तत्वात् क्षान्त्या क्षमते न त्वसामर्थ्यादिति क्षान्तिक्षमः |जितेन्द्रिय इति व्यक्तं शोभितो गुणयोगात् शोधिदो वा शुद्धिकारी सुहृद्वा सर्वप्राणिमित्रं अनिदानोनिदानपरिहारी संयमात् न बहिश्या-अन्तःकरणवृत्तिर्यस्य सोऽबहिर्लेश्यः अममो-ममकारवर्जितः अकिश्चनो-निद्रव्यः छिन्नग्रन्थ:-त्रुटितस्नेहः पाठान्तरे 'chiNNasoya'tti छिन्नशोकः अथवा छिन्नश्रोताः, तत्र श्रोतो द्विविधं-द्रव्यश्रोतो भावोतश्च, तत्र द्रव्यश्रोतो-नद्यादिप्रवाहः भावश्रोतश्च-संसारसमुद्रपात्यशुभो लोकव्यवहारः स छिन्नो येन स तथा, निरुपलेपः-अविद्यमानकर्मानुलेपः एतच्च विशेषणं भाविनि भूतवदुपचारमाश्रित्योच्यते, सुविमलवरकांस्यभाजनमिव विमुक्तो यः श्रमणपक्षे तोयमिव तोयं-सम्बन्धहेतुः लेहः शङ्ख इव निरञ्जन:-अविद्यमानरञ्जनः साधुपक्षे रञ्जनं-जीवखरूपोपरञ्जनकारि रागादिकं वस्तु, अत CARRORSCAKC 5धर्मद्वारे परिग्रहविरतौ संवरपादप: भिक्षाअसन्निधिर्भावनाश्च sU0 29 ॥ 157 ॥ For Personal & Private Use Only
Page #317
--------------------------------------------------------------------------
________________ 2 एवाह-विगतरागद्वेषमोहः, कूर्म इव इन्द्रियेषु गुप्तः यथा हि कच्छपः ग्रीवापञ्चमैश्चतुर्भिः पदैः कदाचिद गुप्तो भवतीत्येवं साधुरपीन्द्रियेषु, इन्द्रियानाश्रित्येत्यर्थः, जात्यकाञ्चनमिव जातरूपः रागादिकुद्रव्यापोहाल्लब्धखरूप इत्यर्थः, पुष्करपत्रमिव-पद्मदलमिव निरुपलेपो भोगगृद्धिलेपापेक्षया, चन्द्र इव सौम्यतया पाठान्तरेण सौम्यभावतया-सौम्यपरिणामेन अनुपतापकतया सूर इव दीसतेजाः-तपस्तेजः प्रतीत्य अचलो-निश्चलः परी|पहादिभिः यथा मन्दरो गिरिवरो मेरुरित्यर्थः अक्षोभ:-क्षोभवर्जितः सागर इव स्तिमितः भावकल्लोलर|हितः तथा पृथिवीव सर्वस्पर्शविषहः शुभाशुभस्पर्शेषु समचित्त इत्यर्थः, 'tavasAviya'tti तपसाऽपि च हेतु भूतेन भस्मराशिच्छन्न इव जाततेजाः-वह्निः, भावनेह-यथा भस्मच्छन्नो वहिरन्तज्वलति बहिर्लानो भवती|त्येवं श्रमणः शरीरमाश्रित्य तपसा म्लानो भवति अन्तः शुभलेश्यया दीप्यत इति, ज्वलितहुताशन इव तेजसा ज्वलन् साधुपक्षे तेजो-ज्ञानं भावतमोविनाशकत्वात्, गोशीर्षचन्दनमिव शीतलो मनासन्तापोपशमनात् सुगन्धिश्च शीलसौगन्ध्यात् इदक इव-नद इव सम एव समिकः स्वभावो यस्य स तथा, यथा हि वाताभावे हृदः समो भवति अनिनोन्नतजलोपरिभाग इत्यर्थः तथा साधुः सत्कारन्यत्कारयोरनुन्नतानिम्नभावतया समो भवतीति, उद्घृष्टसुनिर्मलमिवादर्शमण्डलतलं प्रकटभावन-निर्मायतया अनिगृहितभावेन सुखभावः-शोभनखरूपः शुद्धभावो वेति शोण्डीर:-चारभटः कुञ्जर इव परीषहसैन्यापेक्षया वृषभ इव जातस्थामा-अङ्गीकृतमहाव्रतभारोगहने जातसामर्थ्यः सिंहो वा यथा मृगाधिप इति स्वरूपविशेषणं -AARCASSC For Personal & Private Use Only M Mw.jainelibrary.org
Page #318
--------------------------------------------------------------------------
________________ याक भवरित जल शुद्धं भवतीतास्येवमयमपीति, काभूत इत्यर्थी, स्थाणशिन्यापणस्य चान्तनिष्पकम्पो-द्विव्यायः वृत्तिः प्रश्नव्याक- भवति दुष्प्रधृष्या-अपरिभवनीयो मृगाणामिव साधुः परीषहाणामिति, शारदसलिलमिव शुद्धहृदयो यथा ra0श्रीअ- शारदं जलं शुद्धं भवतीत्येवमयं शुद्धहृदय इति भावना, भारण्ड इव अप्रमत्तः यथा भारण्डाभिधानः भयदेव0 पक्षी अप्रमत्तश्चकितो भवतीयेवमयमपीति, खगः-आटव्यश्चतुष्पदविशेषः स ह्येकशृङ्गो भवतीत्युच्यते ख गविषाणमिवैकजातो रागादिसहायवैकल्यादेकीभूत इत्यर्थः, स्थाणुरिवोलकायः कायोत्सर्गकाले शून्यागार मिवाप्रतिकर्म इति व्यक्तं 'सुण्णागारावणस्संतोऽत्ति शून्यागारस्य शून्यापणस्य चान्त:-मध्ये वर्तमानः, कि॥158॥ मिव किंविध इत्याह-निर्वातशरणप्रदीपध्यानमिव-वातवर्जितगृहदीपज्वलनमित्र निष्पकम्पो-दिव्याधुपसर्गसंसर्गेऽपि शुभध्याननिश्चलः 'जहा खुरे चेव एगधारेऽत्ति चेवशब्दः समुच्चये यथा क्षुर एकधार एवं साधुरुत्सर्गलक्षणैकधारः 'जहा अही चित्र एगदिहित्ति यथा अहिरेकदृष्ट्रि-बद्धलक्षः एवं साधुर्मोक्षसाधनकदृष्टिः 'आगासं चेव निरालंबेऽत्ति आकाशमिव निरालम्बो यथा आकाशं निरालम्बनं-न किञ्चिदालम्बते एवं साधुमदेशकुलाद्यालम्बनरहित इत्यर्थः, विहग इव सर्वतो विप्रमुक्तः, निष्परिग्रह इत्यर्थः, तथा परकृतो निलयो-वसतिर्यस्य स परकृतनिलयो यथोरगः-सर्पः, तथा अप्रतिबद्धः-प्रतिवन्धरहितः aPInila इव-वायुरिव जीव इव वा अप्रतिहतगतिः, अप्रतिहतविहार इत्यर्थः, ग्रामे ग्रामे चैकरात्रं यावत् नगरे नगरे च पश्चरात्रं 'दैजते' इति विहरंश्चेत्यर्थः, एतच भिक्षप्रतिमाप्रतिपन्नसाध्वपेक्षया सूत्रमवगन्तव्यं, कुत एवंविधोऽसावित्याह-जितेन्द्रियो-जितपरीषहो यत इति, निर्भयो-भयरहितः 'विउत्ति विद्वान्-गीतार्थः 5 धर्मद्वारे परिग्रहवि। रतौ संवरपादपः भिक्षाअसन्निधिर्भावनाश्च sU029 ASHIKARA // 158 // Jain Education Internal anal For Personal & Private Use Only
Page #319
--------------------------------------------------------------------------
________________ SHRESUCHAR पाठान्तरेण विशुद्धो-निरतिचारः सचित्ताचित्तमिश्रकेषु द्रव्येषु विरागतां गतः सञ्चयाद्विरतः मुक्त इव मुक्तः लघुकः गौरवत्रयत्यागात् निरवकाङ्क:-आकाङ्क्षावर्जितः जीवितमरणयोराशया-वाञ्छया विप्रमुक्तो यः स तथा, निःसन्धि-चारित्रपरिणामव्यवच्छेदाभावेन निःसन्निधानं निर्बणं-निरतिचारं चारित्रं-संयमो धीरो-बुद्धिमान् अक्षोभो वा कायेन-कायक्रियया न मनोरथमात्रेण स्पृशन् सततं-अनवरतं अध्यात्मना-शुभमनसा ध्यानं यत्तेन युक्तो यः स तथा निभृतः-उपशान्तः एको रागादिसहायाभावात् चरेदनुपालयेत् धर्म-चारित्रलक्षणमिति । 'इमं चेत्यादि रक्खणट्टयाए' इत्येतदन्तं सुगम, नवरं अपरिग्रहरूपं विरमणं यत्तत्तथा 'पढमति पश्चानां मध्ये प्रथम भावनावस्तु शब्दनिःस्पृहत्वं नाम, तच्चैवं-श्रोत्रेन्द्रियेण श्रुत्या शब्दान् मनोज्ञाः सन्तो ये भद्रकास्ते मनोज्ञभद्रकास्तान् 'किंतेत्ति तद्यथा वरमुरजा-महामर्दलाः मृदङ्गामर्दला एव पणवा-लघुपटहाः 'daddara'tti ददुरट: चउवनद्धमुखः कलशः कच्छभी-वाद्यविशेषः वीणा विपश्ची वल्लकी च वीणाविशेषाः वद्धीसक-वाद्यविशेष एव सुघोषा-घण्टाविशेषः नन्दी-द्वादशसूर्यनिर्घोषः तानि चामूनि-"भंभा मौंद मद्दल हडुक्क तिलिमा य करड कंसाला । काहल वीणा वंसो संखोपणवओ य बार्स्मो॥1॥" तथा सूसरपरिवादिनी-वीणाविशेष एव वंशो-वेणुः तूणको-वाद्यविशेषः पर्वकोऽप्येवं तब्री-वीणाविशेष एव तला-हस्ततालास्ताला:-कंसिकाः तलताला वा-हस्ततालाः एतान्येव तूर्याणि-वाद्यानि एषां यो निर्घोषो-दादः तथा गीत-गेयं वादितं च-वाद्यं सामान्यमिति द्वन्द्वः ततः श्रुत्वेति योगात् द्वितीया, वल्लकी च वीणावा लघुपटहाः 'dahura'tti दशमकास्तान 'किंतेऽत्ति तयथावतचन-श्रोत्रेन्द्रियेण zru-13 For Personal & Private Use Only
Page #320
--------------------------------------------------------------------------
________________ प्रश्रव्याक ra0 श्रीअभयदेव. वृत्तिः ॥ 159 ॥ RECRUARREARRIA तथा नटनर्तकजल्लमल्लमौष्टिकविडम्बककथकप्लवकलासकाख्यायकलंखमंखतुणैल्लतुंबवीणिकतालाचरैः पूर्वव्याख्यातैः प्रक्रियन्ते-विधीयन्ते यानि तानि नटादिप्रकरणानि, तानि च कानीत्याह-बहूनि अनेकानि मधुरखराणां-कलध्वनीनां गायकानां यानि गीतानि सुखराणि तानि श्रुत्वा तेषु श्रमणेन न सक्तव्यमिति सम्बन्धः, तथा काञ्ची-कट्याभरणविशेष मेखलापि तद्विशेष एव कलापको-ग्रीवाभरणं प्रतरकाणि प्रहेरक:आभरणविशेषः पादजालक-पादाभरणं घण्टिका:-प्रतीताः किंकिण्य:-क्षुद्रघण्टिकाः तत्प्रधानं 'rayaNa'tti रत्नसम्बन्धी उर्वो:-बृहज्जयोर्जालकं यत्तत्तथा 'chuDDiya'tti क्षुद्रिका आभरणविशेषः नपुर-पादाभरणं चलनमालिकाऽपि तथैव कनकनिगडानि जालकं चाभरणविशेषः एतान्येव भूषणानि तेषां ये शब्दास्ते तथा तान् किंभूतानित्याह-लीलाचम्यमाणानां-हेलया कुटिलगमनं कुर्वाणानामुदीरितान्-सञ्जातान् लीलासश्चरणसञ्जनितानित्यर्थः, तथा तरुणीजनस्य यानि हसितानि भणितानि च कलानि च-माधुर्यविशिष्टध्वनिविशेषरूपाणि रिभितानि- स्वरघोलनावन्ति मञ्जुलानि च-मधुराणि तानि तथाऽतस्तानि, तथा गुणवचनानि चवास्तुतिवादांश्च बहूनि-प्रचुराणि मधुरजनभाषितानि-अमत्सरलोकभणितानि श्रुत्वा, किमित्याह-तेष्वित्युत्तरस्येह सम्बन्धात् तेषु अन्येषु चैवमादिकेषु-एवंप्रकारेषु शब्देषु मनोज्ञभद्रकेषु न, तेष्विति योजितमेव, श्रमणेन सक्तव्यमिति सम्बन्धः कार्यः, न रक्तव्यं-न रागकार्यः न गर्द्धितव्यं-अप्राप्तेष्वाकाङ्क्षा न कार्या न मोहितव्यं-तद्विपाकपालोचनायांन मूढेन भाव्यं न विनिघातं-तदर्थमात्मनः परेषां वा विनिहननं आपत्तव्यं 5धर्मद्वारे परिग्रहवि। रतौ संवरपादपः भिक्षाअसन्निधि भर्भावनाश्च sU029 ॥ 159 ॥ For Personal & Private Use Only
Page #321
--------------------------------------------------------------------------
________________ न लोब्धव्यं-सामान्येन लोभो न विधेयः न तोष्टव्यं-प्रासौ न तोषो विधेयः न हसितव्यं प्राप्त विमान हासो न विधेयो न स्मृतं वा-स्मरणं मतिं वा-तद्विषयं ज्ञानं 'तत्यत्ति तेषु शब्देषु कुर्थात्, पुनरपि चेतिशब्दगतं प्रकारान्तरं पुनरन्यदपि चोच्यत इत्यर्थः, श्रोत्रेन्द्रियेण श्रुत्वा शब्दान् अमनोज्ञाः सन्तो ये पापकास्ते अमनोज्ञपापकाः तान् 'किंतेत्ति तद्यथा आक्रोशो-म्रियखेत्यादि वचनं परुषं-रे मुण्ड! इत्यादिकं खिंसनंनिन्दावचनं अशीलोऽसावित्यादिकं अपमानं-अपूजावचनं यूयमित्यादिवाच्ये त्वमित्यादि यथा, तर्जनं-ज्ञास्यसि रे इत्यादि वचनं निर्भर्सनं-अपसर मे दृष्टिमार्गादित्यादिकं दीप्तवचनं-कुपितवचनं त्रासनं-फेत्कारादिवचनं भयकारि उत्कूजितं-अव्यक्तमहाध्वनिकरणं रुदितं-अश्रुविमोचनयुक्तं शब्दितं रटितं-आरट्टीरूपं कन्दितं-आक्रन्दः इष्टवियोगादाविव निर्युष्टं-निर्घोषरूपं रसितं-शूकरादिशब्दितमिव करुणोत्पादक विलपितं-आखिररूपमित्येतेषां द्वन्द्वः ततस्तानि श्रुत्वा तेष्विति सम्बन्धात् तेषु-आक्रोशादिशब्देषु अन्येषु दाचैवमादिकेषु शब्देषु अमनोज्ञपापकेषु न, तेष्विति योजितमेव, श्रमणेन रोषितव्यं न हीलितव्यं-नावज्ञा कार्या न निन्दितव्यं-निन्दा न कार्या न खिसितव्यं-लोकसमक्षं निन्दा न कार्या न छेत्तव्यं-अमनोज्ञहेतोव्यस्य छेदो न कार्यः न भेत्तव्यं-तस्यैव भेदो न विधेयः न वहेयव्वं-न वधो विधेयः न जुगुप्सावृत्तिका वा-जुगुप्सावर्तनं लभ्या-उचितोत्पादयितुं-जनयितुं स्वस्य परस्य वा, प्रथमभावनानिगमनार्थमाह-एवंउक्तनीत्या श्रोत्रेन्द्रियविषया भावना-श्रोत्रेन्द्रियं निरोद्धव्यं अन्यथा अनर्थ इत्येवंरूपा परिभावना Alo For Personal & Private Use Only
Page #322
--------------------------------------------------------------------------
________________ प्रश्नव्याक- 20श्नीअभयदेव. वृत्तिः ॥ 16 ॥ +4+4+4+4+4+4+4+4+4+4+4 चना तया भावितो-वासितो भवति-जायते अन्तरात्मा, ततश्च मनोज्ञामनोज्ञत्वाभ्यां ये ऽसुभिदुभित्ति शुभाशुभाः शब्दा इति गम्यते तेषु क्रमेण यो रागद्वेषौ तयोर्विषये प्रणिहितः-संवृतः आत्मा यस्य स तथा. साधुः-निर्वाणसाधनपरः मनोवचनकायगुप्तः संवृतः-संवरवान् पिहितेन्द्रियो-निरुद्धहृषीकः प्रणिहितेन्द्रियो वा तथाभूतः san cared-अनुचरेदनुपालयेत् धर्म-चारित्रं 1 ॥ 'biiya'ti द्वितीयं भावनावस्तु चक्षुरिन्द्रियसंवरो नाम, तचैवम्-चक्षुरिन्द्रियेण दृष्ट्वा रूपाणि नरयुग्मादीनि मनोज्ञभद्रकाणि सचित्ताचित्तमिश्रकाणि, केत्याह-काष्ठे-फलकादौ पुस्ते च-वस्त्रे चित्रकर्मणि प्रतीते लेप्ये-वृ(मृत्तिकाविशेषे शैले च पाषाणे दन्तकमणि च-गजविषाणविषयायां रूपनिर्माणक्रियायां पञ्चभिर्वर्णैर्युक्तानीति गम्यते, तथा अनेकसंस्थानसंस्थितानि ग्रन्थिम-ग्रन्थनेन निष्पन्नं मालावत् वेष्टिमं-वेष्टनेन निवृत्तं पुष्पगेन्दुकवत् पूरिम-पूरणेन निवृत्तं पुष्पपूरितवंशपंजरकरूपशेखरकवत् संघातिम-संघातेन निष्पन्नं इतरेतरनिवेशितनालपुष्पमालावत् एषां द्वन्द्रः, कानि चैतानीत्याह-माल्यानि-मालासु साधूनि पुष्पाणीत्यर्थः, बहुविधानि चाधिक-अत्यर्थ नयनमनसां सुखकराणि यानि तानि तथा, तथा वनखण्डान् पर्वतांश्च ग्रामाकरनगराणि च प्रतीतानि क्षुद्रिकाजलाशयविशेषः पुष्करणी-पुष्करवती वर्तुला वापी-चतुष्कोणा दीर्घिका-ऋजुसारणी गुञालिका-बक्रसारणी सरःसर पडिका यत्रैकस्मात्सरसोऽन्यस्मिन् अन्यस्मादन्यत्र सञ्चारकपाटकेमोदकं सश्चरति सा सर:सरःपतिका सागरः-समुद्रो बिलपटिका-धातुखनिपद्धतिः 'khAiya'tti खातवलयं नदी-निम्नगा सरः-ख परिग्रहवि। रतौ संवरपादपः भिक्षाअसन्निधिभौवनाश्च sU0 29 ॥ 16 ॥ dain Education International For Personal & Private Use Only
Page #323
--------------------------------------------------------------------------
________________ SHRSSSSS455 भावजो जलाश्रयविशेषः तडागः कृतकः 'vappiNa'tti केदाराः एषां द्वन्द्वः ततस्तान् दृष्ट्वेति प्रकृतं, किंभूतान् ?-फुल्लै:-विकसितैनीलोत्पलादिभिः पझैः-सामान्यैः पुण्डरीकादिभिः परिमण्डिता ये अभिरामाश्चरम्यास्ते तथा तान्, अनेकशकुनिगणानां मिथुनानि विचरितानि-संचरितानि येषु ते तथा तान्, वरमण्डपा:-प्रतीताः, विविधानि भवनानि-गृहाणि तोरणानि-प्रतीतानि चैत्यानि-प्रतिमाः देवकुलानि-प्रतीतानि सभा-बहुजनोपवेशनस्थानं प्रपा-जलदानस्थानं आवसथः-परिव्राजकवसतिः सुकृतानि शयनानि-शय्या आसनानि च-सिंहासनादीनि शिबिका-जम्पानविशेषः पार्श्वतो वेदिका उपरि च कुटाकृतिः-प्रतीतः शकटं-गन्त्री यानं-गन्त्रीविशेष एव युग्यं-वाहनं गोल्लदेशप्रसिद्धं वा जंपानं स्यन्दनो-रथविशेषः नरनारीगणश्चेति द्वन्द्वस्ततः तांश्च, किम्भूतान् ?-सौम्याः-अरौद्राः प्रतिरूपाः-द्रष्टारं 2 प्रति रूपं येषां ते दर्शनीयाश्च |-मनोज्ञा येते तथा तान्, अलङ्कृतविभूषितान् क्रमेण मुकुटादिभिश्च वस्त्रादिभिश्च पूर्वकृतस्य तपसः प्रभावेन यत्सौभाग्यं-जनादेयत्वं तेन सम्प्रयुक्ता येते तथा तान् , तथा नटनर्त्तकजल्लमल्लमौष्टिकविडम्बककथकप्लवकलासकाख्यायकललमडतूणैल्लतुम्बवीणिकतालाचरैः पूर्वव्याख्यातः प्रक्रियन्ते यानि तानि तथा, तानि च कानीत्याह-बहूनि सुकरणानि-शोभनकर्माणि दृष्ट्वेति प्रकृतं, तेष्विति सम्बन्धात् तेषु अन्येषु चैवमादिकेषु रूपेषु मनोज्ञभद्रकेषु न श्रमणेन सक्तव्यं न रक्तव्यं यावत्करणात् न गर्द्धितव्यमित्यादीनि षट् पदानि दृश्यानि, न स्मृति वा मतिं वा तत्र-तेषु रूपेषु कुर्यात्, पुनरपि चक्षुरिन्द्रियेण दृष्ट्वा रूपाणि अमनोज्ञपाप dain Education International For Personal & Private Use Only
Page #324
--------------------------------------------------------------------------
________________ वृत्तिः प्रश्नव्याक- कानि 'किंतेऽत्ति तद्यथा-'gaNDI'tyAdi वातपित्तश्लेष्मसन्निपातजं चतुर्दा गण्डं तदस्यास्तीति गण्डी-गण्ड- धर्मद्वारे ra0श्रीअ- ईमालावान् कुष्ठं-अष्टादशभेदमस्यास्तीति कुष्ठी, तत्र सप्त महाकुष्ठानि, तद्यथा-"अरुणो 1 दुंबर 2 रिश्य- परिग्रहवि भयदेव0 जिह्न 3 करकपाल 4 काकन 5 पौंडरीक 6 द्रु 7 कुष्ठानीति, महत्त्वं चैषां सर्वधात्वनुप्रवेशादसाध्यत्वाचेति, रतौ संवएकादश क्षुद्राणि, तद्यथा-स्थूलमारुक 1 महाकुष्ठै 2 ककुष्ठा 3 चर्मदल 4विसर्प5 परिसर्प विचर्चिका 7 रपादपः सिध्मः 8 किटिभः 9पामा 10 शतारुका 11 संज्ञानि एकादशेति सर्वोण्यपि अष्टादश, सामान्यतः कुष्ठं भिक्स्साअ॥16॥ सर्व सन्निपातजमपि वातादिदोषोत्कटतया भेदभाग्भवतीति, 'kuNi'tti गर्भाधानदोषात् इखैकपादो न्यूनै-10 सन्निधिकपाणिर्वा कुणिः, कुंट इत्यर्थः, 'udara'tti जलोदरी तत्राष्टावुदराणि तेषां मध्ये जलोदरमसाध्यमिति तदिह र्भावनाश्च निर्दिष्टं, शेषाणि त्वचिरोत्थानि साध्यानि, तानि चाष्टावेवं-"पृथक् 3 समस्तैरपि चानिलाद्यैः 4, प्लीहोदरं5 sU029 बद्धगुदं 6 तथैव । आगन्तुकं 7 सप्तममष्टमं तु, जलोदरं 8 चेति भवन्ति तानि ॥ 1 ॥ " 'kacchulla'tti कण्डूतिमान् 'pailla'tti पदं श्लीपदं पादादी काठिन्यं यदुक्तं-"प्रकुपिता वातपित्तश्लेष्माणोऽधः प्रपन्ना वंक्षणोरुजङ्घास्ववतिष्ठमानाः कालान्तरेण पादमाश्रित्य शनैः शनैः शोफमुपजनयन्ति यत्तत् श्लीपदमाचक्षते" "पुराणोदकभूयिष्ठाः, सर्वर्तुषु च शीतलाः । ये देशास्तेषु जायन्ते, श्लीपदानि विशेषतः ॥ 1 ॥ पादयोहस्तयोर्वापि, जायते श्लीपदं नृणाम् । कर्णोष्ठनासाखपि च, कचिदिच्छन्ति त्द्विद्ः॥2॥" कुब्जा-पृष्ठादौ कुब्जयोगात् पङ्गुल:पगुः चकमणासमर्थः वामनः-खर्वशरीरः एते च मातापितृशोणितशुक्रदोषेण गर्भस्य दोषोद्भवाः कुब्जवाम For Personal & Private Use Only Margainelibrary.org
Page #325
--------------------------------------------------------------------------
________________ XSHASSISTIROSSA*06*** नकादयो भवन्तीति, उक्तं च-"गर्भ वातप्रकोपेण, दोहदे वाऽपमानित । भवेत् कुञ्जः कुणिः पङ्गुर्मूको मन्मन एव वा ॥ 1 ॥ " 'aMdhillaga'tti अन्ध एवान्धिल्लको-जात्यन्धः, 'egacakkhu'tti काणः, एतच्च दोषद्वयं गर्भगतस्योत्पद्यते जातस्य च, तत्र गर्भस्थस्य दृष्टिभागमप्रतिपन्नं तेजो जात्यन्धत्वं करोति तदेकाक्षिगतं काणत्वं विधत्ते तदेव रक्तानुगतं रक्ताक्षं पित्तानुगतं पिङ्गाक्षं श्लेष्मानुगतं शुक्लाक्षमिति, 'viNihaya'tti विनिहतचक्षुरित्यर्थः, तत्र यजातस्य चक्षुर्विनिहननेनान्धकत्वं काणत्वं वा तदनेन दर्शितमिति, 'sappisallaga'tti सह पिसल्लकेन-पिशाचकेन वर्त्तते यः स तथा ग्रहगृहीत इत्यर्थः, अथवा सर्पतीति सी-पीठसप्पी सच गर्भदोषात् कर्मदोषाद्वा भवति, स किल पाणिगृहीतकाष्ठः सर्पतीति, शल्यकः-शल्यवान् शूलादिशल्यभिन्न इत्यर्थः, व्याधिना-विशिष्टचित्तपीडया चिरस्थायिगदेन वा रोगेण-रुजया सद्योघातिगदेन वा पीडितो यः स तथा, ततो गण्ड्यादिपदानामेकत्वद्वन्द्वः तद् दृष्ट्वेति प्रकृतं, विकृतानि च मृतककडेवराणि 'सकिमिणकुहियं वत्ति सह कृमिभिर्यः कुथितश्च स तथा तं वा द्रव्यराशिं-पुरुषादिद्रव्यसमूहं दृष्ट्रेति प्रकृतं, तेष्विति सम्बन्धात् तेषु गण्ड्यादिरूपेषु अन्येषु चैवमादिकेषु रूपेषु अमनोज्ञपापकेषु न श्रमणेन रोषितव्यं यावत्करणान्न हीलितव्यमित्यादीनि षट् पदानि दृश्यानि न जुगुप्सावृत्तिकापि लभ्या उचिता योग्येत्यर्थः उत्पादयितुं, निगमयन्नाह-एवं चक्षुरिन्द्रियभावनाभावितो भवति अन्तरात्मेत्यादि व्यक्तमेव 2 / 'तैयं ति तृतीयं भाव8|नावस्तु गन्धसंवृतत्वं, तच्चैवम्-घ्राणेन्द्रियेणाघ्राय गन्धान मनोज्ञभद्रकान् 'किं तेत्ति तद्यथा jalajasthalajasara Join Education International For Personal & Private Use Only
Page #326
--------------------------------------------------------------------------
________________ प्रश्नव्याक ra0 श्रीअभयदेव0 वृत्तिः 4 सपुष्पफलपानभोजनानि प्रतीतानि कुष्टं-उत्पलकुष्ठं 'तगत्ति गन्धद्रव्यविशेषः पत्रं-तमालपत्रं 'coya'tti त्वक् दमनकः-पुष्पजातिविशेषः मरुकः-प्रतीतः एलारसः-सुगन्धिफलविशेषरसः 'पिक्कमंसित्ति पक्कासंस्कृता मांसीति-गन्धद्रव्यविशेषः गोशीर्षाभिधानं सरसं यच्चन्दनं तत्तथा कपूरो-घनसारः लवङ्गानि-फलविशेषाः अगुरु-दारुविशेषः कुङ्कम-कश्मीरज कल्लोलानि-फलविशेषाः ओशीरं-वीरणीमूलं श्वेतचन्दनं श्रीखण्डं खेदो वा-स्यन्दश्चन्दनं-मलयजं सुगन्धानां-सद्गन्धानां साराङ्गानां-प्रधानदलानां युक्तिः-योजनं मायेषु वरधूपवासेषु ते तथा ते च ते वरधूपवासाश्चेति समासः ततस्तानाघ्राय तेविति योगात् तेषु 'ऊयपिंडिमनीहारिमगंधिएसुत्ति ऋतुजा-कालोचित इति भावः पिण्डिमो-बहला निर्झरिमो-दूरनिर्यायी यो गन्धः स विद्यते येषु ते तथा लेषु अन्येषु चैवमादिकेषु गन्धेषु मनोज्ञभद्रकेषु न श्रमणेन सक्तव्यमित्यादिकं किं ते इत्येतदन्तं पूर्ववत्, तथा अहिमृतादीन्येकादश प्रतीतानि नवरं वृकः-ईहामृगः द्वीपी-चित्रकः एषां चाहिमृतकादीनां द्वन्द्वः द्वितीयाबहुवचनं दृश्यं तत आघायेति क्रिया योजनीया, ततस्तेष्विति योगात् तेषु किंविधेष्वित्याह-मृतानि-जीवविमुक्तानि कुथितानि-कोथमुपगतानि विनष्टानि पूर्वाकारविनाशेन 'kimi'tti कृमिवन्ति बहुदुरभिगन्धानि च-अत्यन्तममनोज्ञगन्धानि यानि तानि तथा तेषु अन्येषु चैवमादिकेषु गन्धेषु अमनोज्ञपापकेषु न श्रमणेनरोषितब्यमित्यादि pUrvavata'cautthaM तिचतुर्थ भावनावस्तु जिह्वेन्द्रियसंवरः, तचैवम्-जिह्वेन्द्रियेणाखाद्य रसांस्तु मनोज्ञभद्रकान् 'किंतेत्ति तद्यथा अवगाहा-स्लेहबोलनं तेन पाकतो निवृत्त 5धर्मद्वारे परिग्रहवि। रतौ संव|रपादपः भिक्षाअसन्निधिर्भावनाश्च sU0 29 ॥ 162 ॥ // 162 // For Personal & Private Use Only
Page #327
--------------------------------------------------------------------------
________________ मवगाहिमे-पकानं खण्डखाद्यादि विविधपानं-द्राक्षापानादि भोजनं-ओदनादि गुडकृतं-गुडसंस्कृतं खण्डकृतं च-खण्डसंस्कृतं लडकादि तैलघृतकृतं-अपूपादि आखायेति प्रकृतं, तेष्विति सम्बन्धात् तेषु भक्ष्येषु-शष्कुलिकाप्रभृतिषु बहुविधेषु-विचित्रेषु लवणरससंयुक्तेषु तथा मधुमांसे प्रतीते बहुप्रकारामजिका निष्ठानक-प्रकृष्टमूल्यनिष्पादितम् यदाह-"णिहाणं जा सयसहस्सं" [निष्ठानकथा या शतसहस्रं (व्ययितं)] दालिकाम्लंइडरिकादि सैन्धाम्लं-सन्धानेनाम्लीकृतमामलिकादि दुग्धं दधिच प्रतीते 'sara'tti सरको गुडधातकीसिद्धं मद्यं वरवारुणी-मदिरा सीधुकापिशायने-मद्यविशेषौ तथा शाकमष्टादशं यत्राहारे स शाकाष्टादशः ततश्चैषां द्वन्द्वः ततस्ते च ते बहुप्रकाराश्चेति कर्मधारयः ततस्तेषु, शाकाष्टादशता चैवमाहारस्य-"सूयोदणो 2 जवण्णं 3 तिणि य मंसाइ 6 गोरसो7 जूसो 8 / भक्खा 9 गुललावणिया 10 मूलफला 11 हरिययं 12 डागो 13 ॥ 1 ॥ होइ रसालू ya14 तहा पाणं15 पाणीय 16 पाणगं चेव 17 / अहारसमो सागो निरुव हओ 18 लोइओ पिंडो ॥2॥"त्ति 'तिणि य मंसाईति जलचरादिसत्कानि 'जूसोत्ति मुद्तन्दुलजीरकडुभाण्डादिरसः "bhakkha'tti खण्डखाद्यादीनि 'gulalAvaNiya'tti गुलपर्पटिका लोकप्रसिद्धा गुडधाना वा मूलफलान्येकमेव पदं 'हरितगंति जीरकादि हरितं 'डागोऽत्ति वस्तुलादिभर्जिका rasAlu'tti मजिका 'pANa'ti मद्यं 'pANIya'ti जलं 'पाणगंति द्राक्षापानकादि 'सागोऽत्ति तक्रसिद्धशाक इति, तथा भोजनेषु विविधेषु शालनकेषु मनोज्ञवर्णगन्धरसस्पर्शानि तानि बहुद्रव्यः सम्भृतानि च-उपस्कृतानि तानि तथा तेषु अन्येषु चैवमादिकेषु मनोज्ञ. For Personal & Private Use Only
Page #328
--------------------------------------------------------------------------
________________ प्रश्नव्याकर0 श्रीअभयदेव. वृत्तिः ॥ 16 ॥ SARALIACALMAMAY भद्रकेषु श्रमणेन न सक्तव्यमित्यादि पूर्ववत्, तथा पुनरपि जिह्वन्द्रियेणाखाद्य रसान् अमनोज्ञपापकान् 5धर्मद्वारे ऽकिंतेत्ति तद्यथा अरसानि-अविद्यमानाहायरसानि हिङ्गवादिभिरसंस्कृतानीत्यर्थः विरसानि-पुराणत्वेन । | परिग्रहविविगतरसानि शीतानि-अनौचित्येन शीतलानि रूक्षाणि-नि:स्लेहानि 'निजप्पित्ति निर्याप्यानि च याप-2 रतौ संवनाऽकारकाणि निर्बलानीत्यर्थः यानि पानभोजनानि तानि तथाऽतस्तानि, तथा 'dosINaM'ti दोषानं रात्रिप रपादपः युषितं व्यापन्नं-विनष्टवणं कुथितं-कोथवत् पूतिक-अपवित्रं कुथितपूतिकं वा-अत्यन्तकुथितं अत एवा भिक्षाअमनोज्ञं-असुन्दरं विनष्टं-अत्यन्तविकृतावस्थाप्राप्तं ततः प्रसूतः बहुदुरभिगन्धो येन तत्तथा तत एतेषां द्वन्द्वो-2 सन्निधि8/'तस्तानि तथा, तिक्तं च निम्बवत् कटुकं च शुण्ठ्यादिवत् कषायं च विभीतकवत् आम्लरसं च तक्रवत् र्भावनाश्च लिंद्रं च-अशैवलपुराणजलवत् नीरसं च-विगतरसमिति द्वन्द्वोऽतस्तानि आस्वाद्य तेष्विति योगात् तेष्वन्येषु । sU0 29 चैवमादिकेषु रसेष्वमनोज्ञपापकेषु न श्रमणेन रोषितव्यमित्यादि पूर्ववत् 4 / 'पंचमकति पश्चमकं भावनावस्तु स्पर्शनेन्द्रियसंवरः, तच्चैवं-स्पर्शनेन्द्रियण स्पृष्टा स्पर्शान् मनोज्ञभद्रकान् 'किंतेत्ति तद्यथा-'dagamaMDava'tti उदकमण्डपाः उदकक्षरणयुक्ताः हाराः प्रतीताः श्वेतचन्दनं-श्रीखण्डं शीतलं विमलं च जलं-पानीयं विविधाः कुसुमानां स्रस्तराः-शयनानि ओशीरं-वीरणीमूलं मौक्तिकानि-मुक्ताफलानि मृणालं-पद्मनालं 'dosiNa'tti चन्द्रिका चेति द्वन्द्वोऽतस्ताः, तथा पेहुणानां-मयूराङ्गानां य उत्क्षेपकः स च तालवृन्तं च-वीजनकं च एतानि वायूदीरकाणि वस्तूनि तैर्जनिताः सुखाः-सुखहेतवः शीतलाश्च-शीता येते तथा तांश्च पवनान्-वायून् CURRENEUPLEASEASCULMAN |163 // For Personal & Private Use Only
Page #329
--------------------------------------------------------------------------
________________ *OSASAURISHISHCHISHGA क?-ग्रीष्मकाले-उष्णकाले तथा सुखस्पर्शानि च बहुनि शयनानि आसनानि च प्रावरणगुणांश्च-शीतापहारकत्वादीन् शिशिरकाले-शीतकाले अङ्गारेषु प्रतापनाः शरीरस्याङ्गारप्रतापनाः ताश्च आतपः-सूर्यतापः स्लिग्धमृदुशीतोष्णलघुकाश्च ये ऋतुसुखा:-हेमन्तादिकालविशेषेषु सुखकराः स्पर्शा अङ्गसुखं च निवृत्तिं चमनाखास्थ्यं कुर्वन्ति येते तथा तान् स्पृष्ट्वा इति प्रकृतं, तेष्विति सम्बन्धात् तेषु अन्येषु चैवमादिकेषु स्पर्शेषु मनोज्ञभद्रकेषु न श्रमणेन सक्तव्यमित्यादि पूर्ववत् । तथा पुनरपि स्पर्शनेन्द्रियेण स्पृष्ठा स्पर्शान् अमनोज्ञपापकान 'किंतेत्ति तद्यथा अनेको-बहुविधो बन्धो-रज्वादिभिः संयमनं वधो-विनाशः ताडनं-चपेटादिना अङ्कनं-तप्तायःशलाकयाऽङ्ककरणं अतिभारारोहणं अङ्गभञ्जनं-शरीरावयवप्रमोटनं सूचीनां मखेषु प्रवेशो यः स तथा गात्रस्य-शरीरस्य प्रक्षणनं-जीरणं गात्रप्रक्षण तथा लाक्षारसेन क्षारतैलेन तथा 'kalakala'tti कलकलशब्दं करोति यत्तत्कलकलं अतितप्तमित्यर्थः तेन पुणा सीसकेन-काललोहेन च यत् सेचनं-अभिषेचनं यत्तत्तथा, हडीबन्धनं-खोटकक्षेपः रज्वा निगडैः संकलनं हस्ताण्डुकेन च यानि बन्धनानि तानि त च्छब्दैरेवोक्तानि तथा कुम्भ्यां-भाजनविशेषे पाक:-पचनं दहनमग्निना सिंहपुच्छनं-शेफत्रोटनं उद्वन्धनं6 उल्लम्बनं शूलभेदः-शूलिकाप्रोतनं गजचरणमलणं करचरणकर्णनासौष्ठशीर्षच्छेदनं च प्रतीतं जिह्वाञ्छनं-18 | जिह्वाकर्षणं वृषणनयनहृदयात्रदन्तानां यदु भञ्जनं-आमर्दनं तत्तथा, योकं-यूपे वृषभसंयमनं लता-कम्बा कषो-वईः एषां ये प्रहारास्ते तथा पदपाणिः-पादपाणिः जानु-अष्ठीवत् प्रस्तराः-पाषाणाः एषां यो निपातः For Personal & Private Use Only
Page #330
--------------------------------------------------------------------------
________________ प्रश्नव्याकर0 श्रीअभयदेव0 वृत्तिः ॥ 164 ॥ - पतनं स तथा, पीडनं यत्रपीडनं कपिकच्छू:- तीव्रकण्डूतिकारकः फलविशेषः अग्निः - वहि: 'vicchuyaDakka'tti वृश्चिकदंशः वातातपदंशमशकनिपातश्चेति द्वन्द्वः ततस्तान् स्पृष्ट्वा दुष्टनिषद्या - दुरासनानि दुर्निषीधिकाः-कष्टखाध्यायभूमीः स्पृष्ट्वा तेष्विति सम्बन्धात् तेषु कर्कशगुरुशीतोष्णरूक्षेषु बहुविधेषु अन्येषु चैवमादिकेषु स्पशैष्वमनोज्ञपापकेषु न तेषु श्रमणेन रोषितव्यमित्यादि पञ्चमभावनानिगमनं पूर्ववत् 5 / इह पञ्चमसंवरे शब्दादिषु रागद्वेषनिरोधनं यद्भावनात्वेनोक्तं तत्तेषु तदनिरोधे परिग्रहः स्यादिति मन्तव्यं तद्विरत एव चापरिग्रहो भवतीति, आह च - " जे सद्दरूवरसगंधमागए, फासे य संपप्प मणुण्णपावए । गेही पओसं न करेज्ज । पंडिए, स होति दंते विरए अकिंचणे ॥ 1 ॥ " त्ति [य आगतान् शब्दरूपरसगन्धान् स्पर्शाश्च मनोज्ञपापकान् संप्राप्य । गृद्धिं प्रद्वेषं च न कुर्यात् पण्डितः स भवति दान्तो विरतोऽकिञ्चनः ॥ 1 ॥ ] 'एवमिण' मित्यादि पञ्चमसंवराध्ययननिगमनं पूर्ववदिति । अथ संवरपञ्चकस्य निगमनार्थमाह-एतानि पञ्चापि हे सुव्रत शोभननियम ! महाव्रतानि संवररूपाणि हेतुशतैः - उपपत्तिशतैर्विविक्तैः-निर्दोषैः पुष्कलानि - विस्तीर्णानि यानि । तानि तथा, यानि केत्याह- कथिताः - प्रतिपादिताः अर्हच्छासने-जिनागमे पश्च समासेन सङ्क्षेपेण संवरा:| संवरद्वाराणि विस्तारेण तु पञ्चविंशतिः प्रतिव्रतं भावनापञ्चकस्य संवरतया प्रतिपादितत्वादिति । अथ संवरासेविनो भाविनीं फलभूतामवस्थां दर्शयति-समितः ईर्यासमित्यादिभिः पञ्चविंशतिसङ्ख्याभिरनन्तरोदिताभिः भावनाभिः सहितो ज्ञानदर्शनाभ्यां सुविहितो वा संवृतश्च कषायेन्द्रियसंवरेण यः स तथा सदा For Personal & Private Use Only 5 धर्मद्वारे परिग्रहविरतौ संव रपादपः भिक्षाअ सन्निधि भविनाश्च sU0 29 ॥ 164 ॥
Page #331
--------------------------------------------------------------------------
________________ सर्वदा यत्नेन-प्राप्तसंयमयोगेषु प्रयत्नेन घटनेन-अप्राप्तसंयमयोगप्राप्त्यर्थघटनया सुविशुद्ध दर्शनं-श्रद्धानरूपं यस्य स तथा, एतान् उक्तप्रकारान् संवरान् अनुचर्य-आसेव्य संयतः-साधुः चरमशरीरधरो भविष्यति पुनः शरीरस्याग्रहीता भविष्यतीति भावः, वाचनान्तरे पुनर्निगमनमन्यथाऽभिधीयते यदुत एतानि पञ्चापि सुव्रत! महाव्रतानि लोकधृतिव्रतानि श्रुतसागरदर्शितानि तपःसंयमव्रतानि शीलगुणधरव्रतानि सत्यार्जवव्रतानि नरकतिर्यमनुजदेवगतिविवर्जकानि सर्वजिनशासनकानि कर्मरजोविदारकाणि भवशतविमो|चकानि दुःखशतविनाशकानि सुखशतप्रवर्तकानि कापुरुषदुरुत्तराणि सत्पुरुषतीरितानि निर्वाणगमनस्वर्गप्रयाणकानि पश्चापि संवरद्वाराणि समाप्तानीति ब्रवीमीति ॥ समाप्ता श्रीप्रश्नव्यारणाङ्गटीका ॥ नमः श्रीवर्द्धमानाय, श्रीपार्श्वप्रभवे नमः । नमः श्रीमत्सरस्वत्यै, सहायेभ्यो नमो न्म्ः॥1॥ इह हि गमनिकार्थ यन्मयाऽभ्यूहयोक्तं, किमपि समयहीनं तद्विशोध्यं सुधीभिः। नहि भवति विधेया सर्वथाऽस्मिन्नुपक्षा, दयितजिनमतानां तायिनां चाङ्गिवर्गे ॥ 2 ॥ परेषां दुर्लक्ष्या भवति हि विवक्षा स्फुटमिदं, विशेषाद्धानामतुलवचनज्ञानमहसाम् । निराम्नायाधीभिः पुनरतितरां मादृशजनैः, ततः शास्त्रार्थ मे वचनमनघं दुलर्भमिह ॥ 3 ॥ ततः सिद्धान्ततत्त्वज्ञैः, खयमूह्यः सुयत्नतः । न पुनरस्मदाख्यात, एव ग्राह्यो नियोग्त्ः॥4॥ तथैव माऽस्तु मे पापं, सङ्घमत्युपजीवनात् । वृद्धन्यायानुसारित्वात्, हितार्थ च प्र्वृत्तित्ः॥5॥ For Personal & Private Use Only Tww.jainelibrary.org
Page #332
--------------------------------------------------------------------------
________________ ग्रन्थकृतः प्रस्ततिः प्रश्नव्याकर0 श्रीअभयदेव0 वृत्तिः यो जैनाभिमतं प्रमाणमनघं व्युत्पादयामासिवान्, प्रस्थानैर्विविधैर्निरस्य निखिलं बौद्धादिसम्बन्धि तत् । नानावृत्तिकथाकथापथमतिक्रान्तं च चक्रे तपः, निःसम्बन्धविहारमप्रतिहतं शास्त्रानुसारात् तथा ॥ 6 ॥ तस्याचार्यजिनेश्वरस्य मदवद्वादिप्रतिस्पर्द्धिनस्तद्वन्धोरपि बुद्धिसागर इति ख्यातस्य सूरे वि । छन्दोबन्धनिबद्धबन्धुरवचःशब्दादिसल्लक्ष्मणः, श्रीसंविग्नविहारिणः श्रुतनिधेश्चारित्रचूडामणेः ॥ 8 ॥ शिष्येणाभयदेवाख्यसूरिणा विवृतिः कृता । प्रश्नव्याकरणाङ्गस्य, श्रुतभक्त्या स्मास्त्ः॥9॥ निवृतिककुल नभस्तलचन्द्रद्रोणाख्यसूरिमुख्येन । पण्डितगणेन गुणवत्प्रियेण संशोधिता चेयम् ॥ 10 ॥ SECRUARMUSIC SASSISTISESSHOSHISRESAS SACOCHEMES MASCOCCA इति श्रीचन्द्रकुलाम्बरनभोमणिश्रीमदभयदेवाचार्यविहितविवरणयुतं प्रश्नव्याकरणनामकं दशममङ्गं समाप्तिमगमत् ॥ श्रीप्रश्नव्याकरणं सम्पूर्णम् ॥ ग्रंथाग्रं 5630 secececeaesececececsseccsesuar For Personal & Private Use Only