________________
न
प्रश्नव्याक-ज्ञाविषयीकरोतीत्यर्थः, तथा न निन्दितव्या न गर्हितव्या भवन्ति सर्वथा पीडावर्जनोद्यतत्वेन गौरव्याणामिव र० श्रीअ- दर्शनात्, निन्दा च-खसमक्षा गर्दा च-परसमक्षा, तथा न हिंसितव्याः पादाक्रमणेन मारणतः, एवं न छभयदेव०
सातव्या द्विधाकरणतो न भेत्तव्याः स्फोटनतः 'न वहेयव्य तिन व्यथनीयाः परितापनात् न भयं-भीति दुःखं वृत्तिः हीच शारीरादि किश्चिदल्पमपि लभ्या-योग्याः प्रापयितुं जे इति निपातो वाक्यालङ्कारे एवं-अनेन न्यायेन
पर्यासमितियोगेन-ईयासमितिव्यापारण भावितो-वासितो भवत्यन्तरात्मा-जीवः, किंविध इत्याह-अशवलेन ॥११ ॥
मा-मालिन्यमात्ररहितेन असक्लिष्टेन-विशुद्ध्यमानपरिणामवता निर्बणेन-अक्षतेनाखण्डेनेतियावत् चारित्रेण
-सामायिकादिना भावना-वासना यस्य सोऽशवलासक्लिष्टनिव्रणचारित्रभावनाकः अथवा अशबलासइक्लिष्टनिव्रणचारित्रभावनया हेतुभूतया अहिंसक:-अवधकः संयतों-मृषावादाशुपरतिमान् सुसाधः-मोक्षसाधक इति । 'विइयं च'त्ति द्वितीयं पुनर्भावनावस्तु मनासमितिः, तत्र मनसा पापं न ध्यातव्यं, एतदेवाहमनसा पापकेन, पापकमिति काकाऽध्येयं, ततश्च पापकेन-दुष्टेल सता मनसा यत् पापकं-अशुभं तत्, न कदाचिन्मनसा पापेन पापकं किञ्चिद् ध्यातव्यमिति वक्ष्यमाणवाक्येन सम्बन्धः, पुनः किम्भूतं पापकमित्याह-अधार्मिकाणामिदमाधार्मिकं तच तद्दारुणं चेति आधार्मिकदारुणं नृशंसं-शूकावर्जितं वधेन-हननेन बन्धेन-संयमनेन परिक्लेशेन च-परितापनेन हिंसागतेन बहलं-प्रचुरं यत्तत्तथा, जरामरणपरिक्लेशफलभूतैः वाचनान्तरे भयमरणपरिक्लेशैः सडूक्लिष्टं-अशुभं यत्तत्तथा, न कदाचित्कचनापि काले 'मणेण पावयंति पापकेनेदं मनसा
|१ संवर
द्वारे अहिंसाया नामानि कारका भावनाश्च सू० २३
॥११०॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org