SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ न प्रश्नव्याक-ज्ञाविषयीकरोतीत्यर्थः, तथा न निन्दितव्या न गर्हितव्या भवन्ति सर्वथा पीडावर्जनोद्यतत्वेन गौरव्याणामिव र० श्रीअ- दर्शनात्, निन्दा च-खसमक्षा गर्दा च-परसमक्षा, तथा न हिंसितव्याः पादाक्रमणेन मारणतः, एवं न छभयदेव० सातव्या द्विधाकरणतो न भेत्तव्याः स्फोटनतः 'न वहेयव्य तिन व्यथनीयाः परितापनात् न भयं-भीति दुःखं वृत्तिः हीच शारीरादि किश्चिदल्पमपि लभ्या-योग्याः प्रापयितुं जे इति निपातो वाक्यालङ्कारे एवं-अनेन न्यायेन पर्यासमितियोगेन-ईयासमितिव्यापारण भावितो-वासितो भवत्यन्तरात्मा-जीवः, किंविध इत्याह-अशवलेन ॥११ ॥ मा-मालिन्यमात्ररहितेन असक्लिष्टेन-विशुद्ध्यमानपरिणामवता निर्बणेन-अक्षतेनाखण्डेनेतियावत् चारित्रेण -सामायिकादिना भावना-वासना यस्य सोऽशवलासक्लिष्टनिव्रणचारित्रभावनाकः अथवा अशबलासइक्लिष्टनिव्रणचारित्रभावनया हेतुभूतया अहिंसक:-अवधकः संयतों-मृषावादाशुपरतिमान् सुसाधः-मोक्षसाधक इति । 'विइयं च'त्ति द्वितीयं पुनर्भावनावस्तु मनासमितिः, तत्र मनसा पापं न ध्यातव्यं, एतदेवाहमनसा पापकेन, पापकमिति काकाऽध्येयं, ततश्च पापकेन-दुष्टेल सता मनसा यत् पापकं-अशुभं तत्, न कदाचिन्मनसा पापेन पापकं किञ्चिद् ध्यातव्यमिति वक्ष्यमाणवाक्येन सम्बन्धः, पुनः किम्भूतं पापकमित्याह-अधार्मिकाणामिदमाधार्मिकं तच तद्दारुणं चेति आधार्मिकदारुणं नृशंसं-शूकावर्जितं वधेन-हननेन बन्धेन-संयमनेन परिक्लेशेन च-परितापनेन हिंसागतेन बहलं-प्रचुरं यत्तत्तथा, जरामरणपरिक्लेशफलभूतैः वाचनान्तरे भयमरणपरिक्लेशैः सडूक्लिष्टं-अशुभं यत्तत्तथा, न कदाचित्कचनापि काले 'मणेण पावयंति पापकेनेदं मनसा |१ संवर द्वारे अहिंसाया नामानि कारका भावनाश्च सू० २३ ॥११०॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy