________________
ॐॐॐॐॐॐॐॐॐॐ
'पावगति प्राणातिपातादिकं पापं किश्चिद्-अल्पमपि ध्यातव्यं-एकाग्रतया चिन्तनीयं, एवं-अनेन प्रकारेण| मनःसमितियोगेन-चित्तसत्प्रवृत्तिलक्षणव्यापारेण भावितो-वासितो भवन्त्यन्तरात्मा-जीवः, किंविध इ-1 त्याह-अशबलासडूक्लिष्टनिव्रणचारित्रभावनाकः अशबलासक्लिष्टनिव्रणचारित्रभावनया वा अहिंसकः संयतः सुसाधुरिति प्राग्वत् । 'तइयं वति तृतीयं पुनर्भावनावस्तु वचनसमितिः यत्र वाचा पापं न भणितव्यमिति, एतदेवाह-वईए पावियाएं' इति काकाऽध्येतव्यं, एतदुव्याख्यानं च प्राग्वत् । चतुर्थ भावनावस्तु आहारसमितिरिति, तामेवाह-'आहारएसणाए सुद्धं उंछं गवेसियव्वं ति व्यक्तं, इदमेव भावयितुमाह-अज्ञातः-श्रीमत्प्रव्रजितादित्वेन दायकजनेनानवगतः अकथितः खयमेव यथाऽहं श्रीमत्प्रव्रजितादिरिति, अशिष्टः-अप्रतिपादितः परेण वाचनान्तरे 'अन्नाए अगढिए अनुढे'त्ति दृश्यते 'अद्दीणे'त्यादि तु पूर्ववत्, भिक्षुः-भिक्षैषणया युक्तः 'समुदाणेऊण'त्ति अदित्वा भिक्षाचा-गोचरं उञ्छमियोञ्छं-अल्पाल्पं गृहीतं | भैक्ष्यं गृहीत्वा आगतो गुरुजनस्य पाच-समीपं गमनागमनातिचाराणां प्रतिक्रमणेन ई-पथिकादण्डकेनेत्यर्थः प्रतिक्रान्तं येन स तथा 'आलोयणदायणं चत्ति आलोचनं-यथागृहीतभक्तपाननिवेदनं तयोरेवोपदर्शनं च 'दाउण'त्ति कृत्वा 'गुरुजणस्स'त्ति गुरोर्गुरुसन्दिष्टस्य वा वृषभस्य 'जहोदएसंति उपदेशानतिक्रमेण निरतिचारं च-दोषवर्जनेन अप्रमत्तः पुनरपि च अनेषणायाः-अपरिज्ञातानालोचितदोषरूपायाः प्रयतो-य-15 नवान् प्रतिक्रम्य कायोत्सर्गकरणेनेति भावः प्रशान्तः-उपशान्तोऽनुत्सुकः आसीन-उपविष्टः स एव विशे
dain Education International
For Personal & Private Use Only
voww.jainelibrary.org