________________
बाधवृत्त्योपविष्टा,
दिना ज्ञानेन-ग्रन्या
-श्रुतचारित्ररूप
१ संवर
द्वारे अहिंसाया नामानि कारका भावनाश्च सू०२३
प्रश्नव्याक-ष्यते-सुखनिषण्णः-अनायाघवृत्त्योपविष्टः, ततः पदद्वयस्य कर्मधारयः, मुहर्तमानं च कालं ध्यानेन-धर्मार० श्रीअ- दिना शुभयोगेन-संयमव्यापारेण गुरुविनयकरणादिना ज्ञानेन-ग्रन्थानुप्रेक्षणरूपेण स्वाध्यायेन च-अधीतभयदेवा गुणनरूपेण गोपितं-विषयान्तरगमने निरुद्धं मनो येन स तथा अत एव धर्मे-श्रुतचारित्ररूपे मनो यस्य स वृत्तिः तथा अत एव अविमना:-अशून्यचित्तः शुभमना:-असङ्कक्लिष्टचेताः 'अविग्गहमणेत्ति अविग्रहमना:
अकलहचेताः अव्यगृहमना वा-अविद्यमानासदभिनिवेशः 'समाहितमणेत्ति समं-तुल्यं रागद्वेषानाकलितं ॥१११॥
आहितं-उपनीतमात्मनि मनो येन स समाहितमनाः समेन वा-उपशमेन अधिकं मनो यस्य समाधिकमनाः समाहितं वा-स्वस्थं मनो यस्य समाहितमनाः श्रद्धा च-तत्त्वश्रद्धानं संयमयोगविषयो वा निजोऽभिलाषा संवेगश्च-मोक्षमार्गाभिलाषः संसारभयं वा निर्जरा च-कर्मक्षपणं मनसि यस्य स श्रद्धासंवेगनिर्जरमनाः, प्रवचनवात्सल्यभावितमना इति कण्ठ्यं, उत्थाय च प्रहृष्टतुष्टः-अतिशयप्रमुदितः यथारात्निक-यथाज्येष्ठं निमच्य च साधून-साधर्मिकान् भावतश्च-भक्त्या विइण्णे यत्ति वितीर्णे च भुक्ष्व त्वमिदमशनादीत्येवं अनु|ज्ञाते च सति भक्तादौ गुरुजनेन-गुरुणा उपविष्ट उचितासने संप्रमृज्य मुखवस्त्रिकारजोहरणाभ्यां सशीर्ष कार्य-समस्तकं शरीरं तथा करतलं-हस्ततलं च अमूछितः-आहारविषये मूढिमानमगतः अगृद्धः-अप्राप्तेषु रसेष्वनाकाङ्क्षावान् अग्रथितः-रसानुरागतन्तुभिरसन्दर्भितः अगर्हितः-आहारविषयेऽकृतगई इत्यर्थः अनध्युपपन्नो-न रसेष्वेकाग्रमनाः अनाविल:-अकलुषः अलुब्धः-लोभविरहितः "अणत्तट्टिए'त्ति नात्मार्थ एव
॥१११॥
Jain Education International
For Personal & Private Use Only
www.nebrar og