________________
प्रश्नव्याक- २०श्रीअ- भयदेव० वृत्तिः
॥१०८॥
आच्छिद्य अनिसृष्टः अध्ववपूरकश्च षोडशः ॥२॥] उत्पादनाऽपि षोडशविधैव, आह च-"धाई १ दूइ २ १ संवर निमित्ते ३ आजीव ४ वणीमगे ५ तिगिच्छा य ६ । कोहे ७ माणे ८ माया ९ लोभे य १० हवंति दस एए । द्वारे ॥१॥ पुब्बि पच्छा संथव ११-१२ विजा १३ मं ते य १४ चुपणजोगे य १५। उप्पायणाय दोसा सोलसमे मूल-18 अहिंसाया कम्मे य १६ ॥२॥” [धात्री दती निमित्तं आजीवः वनीपकः चिकित्सा च । क्रोधो मानो माया लोभश्च जनामानि भवन्ति दशैते ॥१॥ पूर्वपश्चात्संस्तवो विद्या मन्त्रः चूर्णयोगश्च उत्पादनायाश्च दोषाः षोडशो मूलकर्म
कारका च ॥२॥] 'ववगयचुयचइयचत्तदेह'त्ति व्यपगताः-खयं पृथग्भूताः देयवस्तुसम्भवा आगन्तुका वा कृम्या
भावनाश्च दयः च्युता-मृताः स्वतः परतो वा देयवस्त्वात्मकाः पृथिवीकायिकादयः 'चइय'त्ति त्याजिताः देयद्रव्यात्
सू०२३ पृथक्कारिताः दायकेन 'चत्त'त्ति खयमेव दायकेन त्यक्ताः देयद्रव्यात् पृथक्कृता देहा:-अभेदविवक्षया दे|हिनो यस्मादुञ्छात् स तथा सच, किमुक्तं भवति?-प्राशुकश्च-प्रगतप्राणिकः, वृद्धव्याख्या पुनरेवम्-विगतः-ओघतः चेतनापर्यायादचेतनत्वं प्राप्तः च्यतो-जीवनादिक्रियाभ्यो भ्रष्टः च्यावितः-ताभ्य एव आयु:क्षयेण भ्रंशितः त्यक्तदेहः-परित्यक्तजीवसंसर्गसमुत्थशक्तिजनिताहारादिपरिणामप्रभवोपचय इति, उत्पा|दनादोषविवर्जितत्वं प्रपश्चयन्नाह–ण णिसज्ज कहापओयणक्खासुओणीयं न-नैव निषद्य-गोचरगत आ|सने उपविश्य कथाप्रयोजनं-धर्मकथाव्यापारं यत्करोति तन्निषद्यकथाप्रयोजनं तस्मात् आख्याश्रुताच-आ-|
माअताच आना ॥१०८॥ ख्यानकप्रतिबद्धश्रुतात् दायकावर्जनार्थ नटेनेव प्रयुक्तात यदपनीतं-दायकेन दानार्थमुपहितं तत्तथा, भैक्षं|
मायण मंशितः त्यक्तदेहः परित्यत्तसिज कहापओयणक्खायाप्रयोजनं तस्मात् आवाणा, भैक्षं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org