________________
गवेषयितव्यमिति सम्बन्धः, न-नैव चिकित्सा च-रोगप्रतीकारो मन्त्रश्च-चेटिकादिदेवाधिष्ठिताक्षरानुपूर्वी
मूलं-कृताचल्याद्यौषधिमूलं भैषजं च-द्रव्यसंयोगरूपं हेतु:-कारणं लाभापेक्षया यस्य भैक्षस्य तत्तथा न-नैव है लक्षणं-शब्दप्रमाणस्त्रीपुरुषवास्त्वादिलक्षणं उत्पाता:-प्रकृतिविकाराः रक्तवृष्ट्यादयः खमो-निद्राविकारः
ज्योतिषं-नक्षत्रचन्द्रयोगादिज्ञानोपायशास्त्रं निमित्तं-चूडामण्याद्युपदेशेनातीतादिभावसंवादनं कथा-अर्थकथादिका कुहकं-परेषां विस्मयोत्पादनप्रयोगः एभिराक्षिप्तेन यत्प्रयुक्तं-दानाय दायकेन व्यापारितं भैक्षं तत्तथा, तथा नापि दम्भनया-दम्भेन मायाप्रयोगेण नापि रक्षणया दायकस्य पुत्रतर्णकगृहादीनां नापि शासनया-शिक्षणया नाप्युक्तत्रयसमुदायेनेत्याह-'नवी'त्यादि भैक्षं-भिक्षासमूहो गवेषयितव्यं-अन्वेषणीयं, नापि वन्दनेन-स्तवनेन यथा-'सो एसो जस्स गुणा वियरंति अवारिया दसदिसासु । इहरा कहासु सुव्वसि पञ्चक्खं अज दिट्ठोऽसि ॥१॥" [एष स प्रत्यक्षः यस्य गुणा अवारिता दशसु दिक्षु प्रसरन्ति । अन्यथा कथासु श्रूयते अद्य प्रत्यक्षं दृष्टोऽसि ॥१॥] नापि माननया-आसनदानादिप्रतिपत्त्या नापि पूज|नया-तीर्थनिर्माल्यदानमस्तकगन्धक्षेपमुखवस्त्रिकानमस्कारमालिकादानादिलक्षणया नाप्युक्तत्रययोगेनेत्याह
–'नवी'त्यादि, तथा नापि हीलनया-जात्युघनतः नापि निन्दनया-देयदायकदोषोघटनेन नापि गहणया-लोकसमक्षदायकादिनिन्दया, नाप्येतत्रितयेनेत्याह-'नवी'त्यादि, नापि भेषणया-अदित्सतो भयोत्पादनेन नापि तर्जनया-तर्जनीचालनेन ज्ञास्यसि रे दुष्ट! इत्यादिभणनरूपया नापि ताडनया-चपेटादिदा-1
होलनयास्त्रकानमकमाननया-रता दशहरा का
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org