________________
प्रश्नव्याक-टा नतः, नाप्युक्तत्रययोगेनेत्याह-'नवी'त्यादि, नापि गौरवेण-गर्वेण राजपूजितोऽहमित्याद्यभिमानेन नापि कु- १ संवरर० श्रीअ- धनतया-दारिद्र्यभावेन प्राकृतत्वेन वा क्रोधनतया नापि वनीपकतया-रङ्कवल्लल्लिव्याकरणेन नाप्युक्तत्रय- द्वारे भयदेव०मीलनेनेत्याह-'नवी'त्यादि, नापि मित्रतया-मित्रभावमुपगम्येत्यर्थः नापि प्रार्थनया-याचया अपि तु साधु- अहिंसाया वृत्तिः रूपसन्दर्शनेन, आह च-“पडिरूवेण एसित्ता, मियं कालेण भक्खए।" [साधुरूपेणैषयित्वा मितं कालेन नामानि भक्षयेत् ] नापि सेवनया-खामिनो भृत्यवत्, नापि युगपदक्तत्रयमीलनकेनेत्याह-नवी'त्यादि, यद्येवमेव च
कारका ॥१०९॥ न गवेषयति भैक्षं भिक्षुस्तर्हि तद्गवेषणायां किंविधोऽसौ भवेदित्याह-अज्ञातः-वयं खजनादिसम्बन्धाक
भावनाश्च थनेन गृहस्थैरपरिज्ञातखजनादिभावः तथा 'अगढिए'त्ति अग्रथितः परिज्ञानेऽपि तेषु तेन सम्बन्धिनाऽप्र
सू०२३ तिबद्धः आहारे वाऽगृद्धः 'अदुट्टे'त्ति आहारे दायके वाऽद्विष्टः अदुष्टो वा 'अद्दीण'त्ति अद्रीण:-अक्षुभितः अविमना-न विगतमानसः अलाभादिदोषात् अकरुणो-न दयास्थानं न्यग्वृत्तित्वात् अविषादी-अविषादवान् अदीन इत्यर्थः अपरितान्ताः-अश्रान्ताः योगा-मनःप्रभृतयः सदनुष्ठानेषु यस्य सोऽपरितान्तयोगी अत एव यतनं-प्राप्तेषु संयमयोगेषु प्रयत्न उद्यमः घटनं च-अप्राप्तसंयमयोगप्राप्तये यत्न एव ते कुरुते यः स यतन|घटनकरणः तथा चरितः-सेवितो विनयो येन स चरितविनयः, तथा गुणयोगेन-क्षमादिगुणसम्बन्धेन स-14 म्प्रयुक्तो यः स तथा, ततः पदत्रयस्य कर्मधारयः, भिक्षभिषणायां निरतो भवेदिति गम्यते, 'इमं चत्ति ॥१०९॥ इदं पुनः पूर्वोक्तगुणभैक्षादिप्रतिपादनपरं प्रवचनमिति योगः सर्वजगज्जीवरक्षणरूपा या दया तदर्थ प्रावचनं
RCHAEOSRENCESSNESEARCCESSOCCA
CACACACACANCYC
Jalt Education International
For Personal & Private Use Only
www.jainelibrary.org