________________
ऽपि च कुर्वन्त्यनेन कस्येति द्वारमुक्तं, फलद्वारं त्वतिरिक्तमिहेति । तत्र 'यथोद्देशं निर्देश' इति न्यायाद् यादृश इति द्वाराभिधानायाह
पावो नाम एस निचं जिणेहिं भणिओ - पावो चंडो रुद्दो खुदो साहसिओ अणारिओ णिग्घिणो णिस्संसो महभओ पइभओ १० अतिभओ बीहणओ तासणओ अणजो उब्वेयणओ य णिरवयक्खो द्धिम्मो णिपिवासो णिक्कलुणो निरयवासगमणनिघणो २० मोहमहभयपयट्टओ मरणावेमणस्सो २२ । पढमं अधम्मदारं ॥ ( सू० १ )
'पाणवहो' इत्यादि, प्राणवधो हिंसा नामेत्यलङ्कृतौ वाक्यस्य एषः - अधिकृतत्वेन प्रत्यक्षो नित्यं सदा न कदाचनापि पापचण्डादिकं वक्ष्यमाणखरूपं परित्यज्य वर्त्तत इति भावना, जिनैः - आसैर्भणितः - उक्तः, किंविध इत्याह- पापप्रकृतीनां बन्धहेतुत्वेन पापः कषायोत्कटपुरुषकार्यत्वाच्चण्डः, रौद्राभिधानरसविशेषप्रवर्त्तितत्वाद्रौद्रः क्षुद्रा-द्रोहका अधमा वा तत्प्रवर्त्तितत्वाच्च क्षुद्रः, सहसा - अवितर्कप्रवर्त्तित इति साहसिकः पुरुषस्तत्प्रवृत्तित्वात् साहसिकः, आराद्याताः पापकर्म्मभ्य इत्यार्यास्तन्निषेधादनार्या- म्लेच्छादयस्तत्प्रवर्त्तितत्वादनार्यः, न विद्यते घृणा - पापजुगुप्सालक्षणा यत्र स निर्घृणः, नृशंसा- निःसुकास्तद्व्यापारत्वात् नृशंसः निष्क्रान्तो वा शंसायाः श्लाघाया इति निःशंसः, महदू भयं यस्मादसौ महाभयः, प्राणिनं प्राणिनं प्रति भयं यस्मात् स प्रतिभयः, भयानि - इहलौकिकादीन्यतिक्रान्तोऽतिभयः, अत एवोक्तं मरणभयं च भयाणं ति
Jain Educational
For Personal & Private Use Only
linelibrary.org