SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ ततो जात्यादिना निन्दितेन परचित्तपीडाकारित्वाद्यद्भवेद्वर्जनीयं परिहर्त्तव्यं तदेवंविधं सत्यमपि न वक्तव्य| मिति वाक्यार्थः, तत्र जातिः - मातृकः पक्षः कुलं - पैतृकः पक्षः रूपं-आकृतिः व्याधिः- चिरस्थाता कुष्ठादिः रोगःशीघ्रतरघाती ज्वरादिः वा विकल्पे अपिः समुच्चये 'दुहिलं'ति द्रोहवत् पाठान्तरेण 'दुहओ'ति द्रव्यतो भा वतश्च उपचारं - पूजामुपकारं वा अतिक्रान्तं, एवंविधं तु एवंप्रकारं पुनः सत्यमपि सद्भूततामात्रेण आस्ताम | सत्यं न वक्तव्यं न वाच्यं, 'अथ केरिसगं'ति अथशब्दः परिप्रश्ने कीदृशकं ? - किंविधं 'पुणाई'ति इह पुनरपि पूर्ववाक्यार्थापेक्षयोत्तरवाक्यार्थस्य विशेषद्योतनार्थः आइन्ति वाक्यालङ्कारार्थः 'सचं तु'त्ति सत्यमपि भा - षितव्यं वक्तव्यं यत्तद् द्रव्यैः- त्रिकालानुगतिलक्षणैः पुद्गलादिभिर्वस्तुभिः पर्यायैश्च - नवपुराणादिभिः क्रमवत्तिभिर्धम्मैः गुणैः- वर्णादिभिः सहभाविभिर्द्धम्मैरेव कर्मभिः - कृष्यादिव्यापारैः बहुविधैः शिल्पैः- साचाकैश्चित्रकर्म्मादिभिः क्रियाविशेषैः आगमैश्च-सिद्धान्तार्थैर्युक्तमिति सम्बन्धः कार्यः, युक्तशब्दस्योत्तरत्र समस्त निर्देशेऽपि प्राकृत शैलीवशात् द्रव्यादियुक्तत्वं वचनस्य तदभिधायकत्वाद्, अथवा द्रव्यादिषु विषये द्रव्यादिगोचरमित्यर्थः, तथा 'नामाख्यातनिपातोपसर्गंतद्धितसमास सन्धिपदहेतुयोगिकोणादिक्रियाविधानधातुखरविभक्तिवर्णयुक्तमिति तत्र नामेति पदशब्द सम्बन्धान्नामपदमेवमुत्तरत्रापि तच्चाव्युत्पन्नेतर भेदाद् द्विधा, तत्र व्युत्पन्नं देवदत्तादि अच्युत्पन्नं डित्थेत्यादि, आख्यातपदं साध्यक्रियापदं यथा अकरोत् करोति करिष्यति, तत्तदर्थद्योतनाय तेषु तेषु स्थानेषु निपतन्तीति निपाताः तत्पदं निपातपदं यथा च वा खल्वियादि, Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy