________________
२ संवर
द्वारे सत्यस्य महिमा स्वरूपं च सू०२४
वृत्तिः
प्रश्नव्याक
सापादिना सम्प्रयुक्तं यत्तत्तथा, आह च-"तहेव काणं काणित्ति, पंडगं पंडगत्ति य । वाहियं वा विरोगित्ति. र० श्रीअ- तेणं चोरित्ति नो वए ॥१॥"[तथैव काणं काणमिति पण्डकं पण्डकमिति वा व्याधिमन्तं वापि रोगीति स्तेनं भयदेव० चौरमिति नो वदेत् ॥१॥भेदः-चारित्रभेदस्तत्कारिका विकथा:-ख्यादिकथाः तत्कारकं यत्तत्तथा, तथा अनर्थ
वादो-निष्प्रयोजनो जल्पः कलहश्च-कलिस्तत्कारकं यत्तत्तथा, अनार्य-अनार्यप्रयुक्तं अन्याय्यं च-अन्यायो
पेतं अपवादः-परदूषणाभिधानं विवादो-विप्रतिपत्तिस्तत्सम्प्रयुक्तं यत्तत्तथा, वेलम्ब-परेषां विडम्बनकारि ॥११६॥
ओजो-बलं धैर्य च-धृष्टता ताभ्यां बहुलं-प्रचुरमोजोधैर्यबहुलं निर्लज्ज-अपेतलज्जं लोकगर्हणीयं-निन्द्यं द. दृष्टं-असम्यगीक्षितं दुःश्रुतं-असम्यगाकर्णितं दुर्मुणितं-असम्यग्ज्ञातं आत्मनः स्तवना-स्तुतिः परेषां निभन्दा-गर्दा, निन्दामेवाह-'नसित्ति नासि न भवसि त्वमिति गम्यते मेधावी-अपूर्वश्रुतदृष्टग्रहणशक्तियुतः
तथा न त्वमसि धन्यो-धनं लब्धा तथा नासि-न भवसि प्रियधर्मा-धम्मप्रियः तथा न त्वं कुलीनः-कुल. जातः तथा नासि-न भवसि दानपतिर्दानदातेत्यर्थः, तथा न त्वमसि सूरः-चारभटः तथा न त्वमसि-न भवसि प्रतिरूपो-रूपवान् न त्वमसि लष्टः-सौभाग्यवान् न पण्डितो-बुद्धिमान् न बहुश्रुतः-आकर्णिताधीतबहुशास्त्रः बहुसुतो वा-बहुपुत्रो बहुशिष्यो वा नापि च त्वं तपस्वी-क्षपकः न चापि परलोकविषये निश्चिता-नि:संशया मतिरस्येति परलोकनिश्चितमतिरसि-भवसि सर्वकालं-आजन्मापीति, किंबहुनोक्तेन?, वर्जनीयवचनविषयमुपदेशसर्वखमुच्यते, जातिकुलरूपव्याधिरोगेण चापीति, इह जात्यादीनां समाहारद्वन्द्वः,
गीक्षितं दुःश्रुतं-असम्यगाल मचुरमोजोधैर्यवहुल नत्तत्तथा, वेलम्ब-परेषा कि
॥११६॥
Jain Education international
For Personal & Private Use Only
www.jainelibrary.org