________________
पुवकयतवप्पभावा निविद्वसंचियसुहा अणेगवाससयमातुवंतो भजाहि य जणवयप्पहाणाहिं लालियंता
अतुलसद्दफरिसरसरूवगंधे अणुभवेत्ता तेवि उवणमंति मरणधम्म अवितत्ता कामाणं ॥ भूय इति निपातस्तथाऽर्थः बलदेववासुदेवाश्च उपनमन्ति मरणधर्म अवितृप्ताः कामानामिति सम्बन्धः, किम्भूतास्ते?-प्रवरपुरुषा इति प्रतीतं, कथमेवं ते?, यतो 'महाबलपराक्रमाः' तत्र बलं-शारीरःप्राणः पराक्रमस्तु -साधिताभिमतफलः पुरुषकारः, अत एव महाधनुर्विकर्षका इति प्रतीतं, महासत्त्वस्य-सत्साहसस्य सागराइव | सागरा येते तथा दुर्द्धरा:-प्रतिस्पर्द्धिनामनिवार्याः धनुर्धरा:-प्रधानधानुष्किका नरवृषभाः-नराणां प्रधानाः 'रामकेसव'त्ति इह येष्विति शेषो दृश्यः ततश्च येषु बलदेववासुदेवेषु मध्येऽस्यामवसपिण्यां नवमस्थानव: तिनौ बहुजनप्रतीताद्भुतभूतजनचरिती 'अथमिया' इत्यनेन 'तेवि उवणमन्ति मरणधम्म'मित्यनेन च वक्ष्यमाणपदेन योगः कार्यः, प्रथमाद्विवचनान्तता च सर्वपदानां व्याख्येया 'बारवइपुण्णचंदा' इति पदं यावत्, अथवा यलदेवादीनेव नामान्तरेणाह-रामकेसव'त्ति नामान्तरेण रामकेशवाः, अथ कीदृशास्ते इत्याहभ्रातरौ द्वन्द्वापेक्षया सपरिषदः-सपरिवाराः तथा वसुदेवसमुद्रविजयौ आदी येषां ते वसुदेवसमुद्रविजया|दिकास्ते च ते दशाश्चेिति समासस्तेषां हृदयदयिता इति योगः, एषां च समुद्रविजय आद्यो वसुदेवश्च दशमः, आह च-"समुद्रविजयोऽक्षोभ्यः, स्तिमितः सागरस्तथा । हिमवानचलश्चैव, धरणः पूरणस्तथा ॥१॥ अभिचन्द्रश्च नवमो, वसुदेवश्च वीर्यवान् ॥” इति, तथा प्रद्युम्नप्रतिवशम्बानिरुद्धनिषधौल्मुकसारणगजसुमु
र ते दशार्दाश्चेति समासारखाराः तथा वसुदेवसमुद्रविजयामकेशवाः, अथ कीदृशास्त हत्या
भ.व्या.१३
Jain
due
For Personal & Private Use Only
ww.thelibrary.org