SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ प्रश्नव्याक- र० श्रीअ- भयदेव. वृत्तिः ॥७३॥ खदुर्मुखादीनां यदोरपत्यानां अध्युष्टानामपि-अधिकतिमृणामपि कुमारकोटीनां हृदयदयिता-वल्लभाः, अधर्म. इदं चान्तिमबलदेवाद्याश्रितमपि विशेषणं समुदायविशेषणतया अवसेयं, यथा 'राजताः सौवर्णाश्च कुलप- द्वारे चंता भवन्ती'त्यत्र सौवा इति मेरुविशेषणमपि पर्वतानां, एवमुत्तरत्रापीति, तथा देव्या रोहिण्या-राम- 8 मैथुनसेमातुर्देव्या देवक्याश्च-कृष्णमातुः आनन्दलक्षणो यो हृदयभावस्तस्य नन्दनकरा-वृद्धिकरा येते तथा, षोड- विनः शराजवरसहस्रानुयातमार्गाः, षोडशानां देवीसहस्राणां वरनयनानां हृदयदयिता-वल्लभा येते तथा, इदं च वलदेवविशेषणं वासुदेवापेक्षमेव, तथा नानामणिकनकरत्नमौक्तिकप्रवालधनधान्यानां ये सञ्चयास्तल्लक्षणा या वासुदेवऋद्धिः-लक्ष्मीस्तया समृद्धो-वृद्धिमुपगतः कोश:-भाण्डागारं येषां ते तथा, तत्र मणयः-चन्द्रकान्ताद्याः र-6 वर्णनं नानि-कर्केतनादीनि प्रवालानि-विद्रुमाणि धनं-गणिमादि चतुर्विधमिति, तथा हयगजरथसहस्रवामिन इति प्रतीतं, ग्रामाकरनगरखेटकर्बटमडम्बद्रोणमुखपत्तनाश्रमसंवाहानां व्याख्यातरूपाणां सहस्राणि यत्र भरता स्तिमितनिवृत्तप्रमुदितजना:-स्थिरखस्थप्रमोदवल्लोका विविधशस्यैः-नानाविधधान्यैर्निष्पद्यमाना-जायमाना मेदिनी च-भूमियत्र सरोभिः-जलाशयविशेषैः सरिद्भिश्च-नदीभिः तडागैः-प्रतीतैः शैलैः-गिरिभिः। काननैः-सामान्यवृक्षोपेतमगरासन्नवनविशेषैः आरामैः-दम्पतिरतिस्थानलतागृहोपेतवनविशेषैः उद्यानैश्चपुष्पादिमवृक्षसङ्कुलबहुजनभोग्यवनविशेषैःमनोऽभिरामैः परिमण्डितं च यद्भरताई तत्तथा तस्य, तथा दक्षिणाई च तद्विजयाधेगिरिविभक्तंचेति विग्रहस्तस्य, तथा लवणजलेन-लवणसमुद्रेण परिगतं-वेष्टितं देशतो यत्तत्तथा सू०१५ --- - - - For Personal & Private Use Only Mainelibrary.org Jain Education
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy