________________
CALCREACCOCALL
तस्य, तथा षड्विधस्य कालस्य-ऋतुषटरूपस्य ये गुणा:-कार्याणि तैः क्रमेण-परिपाट्या युक्तं-सङ्गतं यत्तत्तथा तस्य, कस्येत्याह-अर्द्धभरतस्य-भरतार्द्धस्य, किं?-खामिका-नाथाः, तथा धीराणां सतां या कीर्तिस्तत्प्रधानाः पुरुषा धीरकीर्तिपुरुषाः ओपेन-प्रवाहणाविच्छिन्नं बलं-प्राणो येषां ते तथा, पुरुषान्तरबलान्यतिक्रान्ता अतिबलाः, न निहता अनिहता अपराजितान्-अपरिभूतान् शत्रून् मर्दयन्ति येते तथा, अत एव रिपुसहस्रमानमथना इति व्यक्तं, सानुक्रोशाः-सदया अमत्सरिणः-परगुणग्राहिणः अचपला:-कायिकादिचापल्यरहिताः अचण्डा:-कारणविकलकोपविकलाः मित:-परिमितो मञ्जलो-मधुरः प्रलापो-जल्पो येषां ते तथा, हसितं गम्भीरमनहासं मधुरं च भणितं येषां ते तथा, पाठान्तरेण मधुरपरिपूर्णसत्यवचनाः, अभ्युपगतवत्सला इति प्रतीतं, 'सरण'त्ति शरणदायकत्वात् शरण्याः, तथा लक्षणं-पुरुषलक्षणशास्त्राभिहितं यथा-"अस्थिवर्थाः सुखं मांसे, त्वचि भोगाः स्त्रियोऽक्षिषु । गती यानं खरे चाज्ञा, सर्व सत्त्वे प्रतिष्ठितम् ॥१॥” इत्यादि, मानोन्मानादिकं-वक्ष्यमाणं व्यञ्जनं-तिलकमषादि तयोर्यो गुणः-प्रशस्तत्वं तेनोपेता येते तथा, लक्षणव्यञ्जनखरूपमिदं-"माणुम्माणपमाणादि लक्खणं वंजणं तु मसमाई । सहजं च लक्खणं वंजणं तु पच्छा समुप्पण्णं ॥१॥”[मानोन्मानप्रमाणादि लक्षणं व्यञ्जनं तु मवादि । सहजं वा लक्षणं व्यञ्जनं तु पश्चात् समुत्पन्नं ॥१॥] इति, तथा मानोन्मानप्रमाणैः प्रतिपूर्णानि सुजातानि सर्वाण्यङ्गानि-अवयवा यत्र तदेवंविधं सुन्दरमॉ-शरीरं येषां ते तथा, तत्र मानं-जलद्रोणप्रमाणता, सा चैवं-जलभृतकुण्डे प्रमातव्ये पुरुषे उपवेशिते
OCALCCX
Jain Education metmalwonal
For Personal & Private Use Only
ww.jainelibrary.org