SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ प्रश्नव्याकर० श्रीअभयदेव० वृत्तिः द्वारे विनः ॥७४॥ यज्जलं ततो निर्गच्छति तद्यदि द्रोणप्रमाणं भवति तदा स पुरुषो मानोपपन्न इत्युच्यते, उन्मानं तु तुलारोपित- अधर्मस्यार्द्धभारप्रमाणता, प्रमाणं पुनरात्माङ्गुलेनाष्टोत्तरशताङ्गुलोच्छ्रयता, उक्तं च-"जलदोण १ अद्धभारं२॥ समुहाइं समूसिओ व जो णव उ ।माणुम्माणपमाणं तिविहं खलु लक्खणं एयं ॥१॥"ति, [जलद्रोणोर्धभारः मैथुनसेखमुखानि नव तु समुच्छ्रितो यश्च । मानोन्मानप्रमाणानि त्रिविधं खलु लक्षणमेतत् ॥१॥] मुखस्य द्वादशाङ्गुलायामत्वात् नवभिर्मुखैरष्टोत्तरमङ्गलशतं भवतीति, शशिवत्सौम्य आकारः कान्तं-कमनीयं प्रियं| बलदेव-प्रेमावहं दर्शनं येषां ते तथा 'अमरिसण'त्ति अमर्षणा अपराधासहिष्णवः अममृणा वा-कार्येष्वनलसाः वासुदेवप्रचण्डः प्रकाण्डो वा दुःसाध्यसाधकत्वाद् दण्डप्रचार:-सैन्यविचरणं दण्डप्रकारो वा-आज्ञाविशेषो येषां ते वर्णनं तथा गम्भीराः अलक्ष्यमाणान्तवृत्तित्वेन दृश्यन्ते ये ते गम्भीरदर्शनीयाः, ततः कर्मधारयः, तालो-वृक्षवि सू० १५ शेषो ध्वजः-केतुर्येषां ते तथा उद्विद्धः-उच्छ्रितः गरुडः केतुर्येषां ते तथा ततो द्वन्द्वस्ततस्ते क्रमेण रामकेशवाः 'बलवर्ग'त्ति बलवन्तं गर्जन्तं-कोऽस्माकं प्रतिमल्ल ? इत्येवंशब्दायमानं दृप्तानामपि मध्ये दर्पितं-सञ्जातद| मौष्टिक-मौष्टिकाभिधानं मल्लं चाणूरं-चाणूराभिधानं मलमेव कंसराजसम्बन्धिनं मूरयन्ति-चूर्णयन्ति ये ते तथा, तत्र किल मल्लयुद्धे कृष्णवधार्थ कंसेनारब्धे बलदेवेन मुष्टिकमल्लो वासुदेवेन चाणूरमल्लो मारित इति, एवमन्यान्यपीतः कानिचिद्विशेषणानि अन्तिमौ बलदेववासुदेवावाश्रित्याधीतानि, रिष्ठवृषभघातिन:-कंस-|॥ ७४ ॥ राजसत्करिष्ठाभिधानदृप्तदुष्टमहावृषभमारकाः केसरिमुखविस्फाटकाः इदं च विशेषणं प्रथमवासुदेवमा-| Jain Education International For Personal & Private Use Only nbrary
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy