SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ CC ग्रामो-जनपदाश्रितः सन्निवेशविशेषः आकरो-लवणाद्युत्पत्तिस्थानं नकरं-अकरदायिलोकं खेटं-धूलीप्राकारं कर्बट-कुनगरं मडम्बं-सर्वतोऽनासन्नसंनिवेशान्तरं द्रोणमुखं-जलस्थल पथोपेतं पत्तनं-जलपथयुक्तं स्थलपथयुक्तं वा रत्नभूमिरित्यन्ये आश्रम:-तापसादिनिवासः निगमो-वणिग्जननिवासो जनपदो-देश इति द्वन्द्वोऽतस्तोंश्च धनसमृद्धान् प्रन्ति, तथा स्थिरहृदया:-तत्रार्थे निश्चलचित्ताः छिन्नलज्जाश्च येते तथा, बन्दिग्रहगोग्रहांश्च गृह्णन्ति-कुर्वन्तीत्यर्थः, तथा दारुणमतयः निष्कृपा निजं नन्ति छिन्दन्ति गेहसन्धिमिति प्रतीतं, निक्षिप्तानि च-खस्थानन्यस्तानि हरन्ति धनधान्यद्रव्यजातानि-धनधान्यरूपद्रव्यप्रकारान्, केषामित्याह-जनपदकुलानां-लोकगृहाणां निघृणमतयः परस्य द्रव्याद् येऽविरताः, तथा तथैव-पूर्वोक्तप्रकारेण केचिददत्तादानं-अवितीर्ण द्रव्यं गवेषयन्तः कालाकालयोः-सञ्चरणस्योचितानुचितरूपयोः सञ्चरन्तो-भ्रमन्तः, 'चियग'त्ति चितिषु प्रतीतासु प्रज्वलितानि-वह्निदीतानि सरसानि-रुधिरादियुक्तानि दरदग्धानि-ईषद्भस्मीकृतानि कृष्टानि-आकृष्टानि तथाविधप्रयोजनिभिः कडेवराणि-मृतशरीराणि यत्र तत्तथा तत्र श्मशाने क्लिश्यमाना अटवीं समुपयन्तीति सम्बन्धः, पुनः किम्भूते?-रुधिरलिप्तवदनानि अक्षतानि-समग्राणि मृतकानीति गम्यते खादितानि-भक्षितानि पीतानि च शोणितापेक्षया यकाभिः तास्तथा ताभिश्च डाकिनीभिः-शाकिनीभिः भ्रमतां-तत्र सञ्चरतां भयङ्करं यत्तत् रुधिरलिप्तवदनाक्षतखादितपीतडाकिनीभ्रमद्भयंकर, कचिदक्षत इत्येतस्य स्थाने 'अदर'त्ति पठ्यते तत्रादराभिः-निर्भयाभिरिति व्याख्येयं 'जंबुयखिखियंतेत्ति खीखीतिश C प्रतीतासन तथाविधा पुनः किणितापेक्षयानातवास्येयं CC-OCRAC-र in Educ For Personal & Private Use Only momjainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy