SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ प्रश्नव्याक- दयश्च रुषितास्तज्जातोपसर्गसहस्राणि च तैः सङ्कलो यः स तथा तं, बहूनि उत्पातिकानि-उत्पातान् भूतः- ३ अधर्मर० श्रीअ- प्राप्तो यः स तथा तं, वाचनान्तरे उपद्रवा अभिभूता यत्र स उपद्रवाभिभूतः, ततः प्रतिपथेत्यादिना कर्मधा- द्वारे भयदेव०रयोऽतस्तं, तथा विरचितो बलिना-उपहारेण होमेन-अग्निकारिकया धूपेन च उपचारो-देवतापूजा यैस्ते तथा, 8 अदत्तावावृत्तिः तथा दत्तं-वितीर्ण रुधिरं यत्र तत्तथा तच तदर्चनाकरणं च-देवतापूजनं तत्र प्रयता येते तथा, तथा योगेषु- नकारकाः प्रवहणोचितव्यापारेषु प्रयता येते तथा, ततो विरचितेत्यादीनां कर्मधारयोऽतस्तैः सांयात्रिकैरिति गम्यते. सू० ११ ॥५१॥ चरितः-सेवितो यः स तथा तं, पर्यन्तयुगस्य-कलियुगस्य योऽन्तकाल:-क्षयकालस्तेन कल्पा-कल्पनीया उपमा रौद्रत्वाद्यस्य स तथा तं, दुरन्तं-दुरवसानं महानदीनां-गङ्गादीनां नदीनां च-इतरासां पतिः-प्रभुर्यः स| तथा महाभीमो दृश्यते यः स तथा ततः कर्मधारयोऽतस्तं दःखेनानुचर्यते-सेव्यते यः स तथा तं, विषमप्रवेशं दुःखोत्तारमिति च प्रतीतं दुःखेनाश्रीयत इति दुराश्रयस्तं लवणसलिलपूर्णमिति व्यक्तं, असिताःकृष्णाः सिताः-सितपटाः समुच्छ्रतका-ऊर्तीकृता येषु तान्यसितसितसमुच्छ्रितकानि तैः, चौरप्रवहणेषु हि कृष्णा एव सितपटाः क्रियन्ते, दूरानुपलक्षणहेतोरित्यसितेत्युक्तं, 'दच्छतरेहिं ति सांयात्रिकयानपात्रेभ्यः सकाशाद्दक्षतरैर्वेगवद्भिरित्यर्थः, वहनैः-प्रवहणैः अतिपत्य-पूर्वोक्तविशेषणं सागरं प्रविश्य समुद्रमध्ये नन्ति गत्वा जनस्य-सांयात्रिकलोकस्य पोतान् यानपात्राणि, तथा परद्रव्यहरणे ये निरनुकम्पा-निःशूकास्ते तथा, वाचनान्तरे परद्रव्यहरा नरा निरनुकम्पा-निःशूकास्ते 'निरवयक्ख'ति परलोकं प्रति निरवकाङ्का-निरपेक्षाः, CAMESGAR H Jain Educationa l For Personal & Private Use Only Surjainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy