________________
रपरुषा:-अतिकर्कशाः प्रचण्डाः-रौद्राः व्याकुलितसलिला:-विलोलितजलाः स्फुटन्तो-विदीर्यमाणा ये वीचिरूपाः कल्लोला न तु वायुरूपास्तैः सङ्कुलो यः स तथा ततः कर्मधारयोऽतस्तं, तथा महामकरमत्स्यकच्छपाश्च 'ओहार'त्ति जलजन्तुविशेषास्ते च ग्राहतिमिसुंसुमाराश्च श्वापदाश्चेति द्वन्द्वस्तेषां समाहताश्च-परस्परेणोपहताः 'समुद्धायमाणक'त्ति उद्धावन्तश्च-प्रहाराय समुत्तिष्ठन्तो ये पूराः-सङ्घाः घोरा-रौद्रास्ते प्रचुरा यत्र स तथा तं, कातरनरहृदयकम्पनमिति प्रतीतं, घोरं-रौद्रं यथा भवतीत्येवमारसन्तं-शब्दायमानं महाभयादीन्येकार्थानि 'अणोरपा'ति अनर्वापारमिव महत्त्वादनर्वाक्पारं आकाशमिव निरालम्ब, न हि तत्र पतद्भिः किञ्चिदालम्बनमवाप्यत इति भावः, औत्पातिकपवनेन-उत्पातजनितवायुना 'धणिय'त्ति अत्यर्थ ये नोल्लियत्ति नोदिताः प्रेरिता उपर्युपरि-निरन्तरं तरङ्गाः-कल्लोलास्तेषां 'दरिय'त्ति दृप्त इव अतिवेग:-अतिक्रान्ताशेषवेगो यो वेगस्तेन लुप्ततृतीयैकवचनदर्शनाचक्षुःपथं-दृष्टिमार्गमास्तृण्वन्तं-आच्छादयन्तं 'कत्थईत्ति कचिद्देशे गम्भीरं विपुलं गर्जितं-मेघस्येव ध्वनिः गुञ्जितं च गुञ्जालक्षणातोद्यस्येव निर्घातश्च-गगने व्यन्तरकृतो महाध्वनिः गुरुकनिपतितं च-विद्युदादिगुरुकद्रव्यनिपातजनितध्वनियंत्र स तथा, सुदीर्घनिहादी-अइखप्रतिरवो 'दूरसुव्वंतत्ति दूरे श्रूयमाणो गम्भीरो धुगधुगित्येवंरूपश्च शब्दो यत्र स तथा, ततः कर्मधारयस्ततस्तं, प्रतिपथं-प्रतिमार्ग 'रंभंत'त्ति रुन्धानाः सञ्चरिष्णूनां मार्ग स्खलयन्तः यक्षराक्षसकूष्माण्डपिशाचा:-व्यन्तरविशेषास्तेषां यत्प्रतिगर्जितं उपसर्गसहस्राणि च पाठान्तरेण 'रुसियतजायउवसग्गसहस्स'त्ति तत्र यक्षा
Education
For Personal & Private Use Only
w.jainelibrary.org