SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ वृत्तिः 18 लषणीयं, यतः-"हरिहरहरिण्यगर्भप्रमुखे भुवने न कोऽप्यसौ सूरः। कुसुमविशिखस्य विशिखान् अस्खलयत् ४ अधर्मर० श्रीअ- यो जिनादन्यः ॥१॥” पङ्को-महान् कर्दमः पनकः स एव प्रतल सूक्ष्मः पाशो-बन्धनविशेषो जालं-मत्स्यबन्धनं द्वारे भयदेव० एतद्भूतं-एतदुपमं कलङ्कनिमित्तत्वेन दुर्विमोचनत्वेन साधर्म्यात्, उक्तं च-"सन्मार्गे तावदास्ते प्रभवति पुरु- अब्रह्म ४ षस्तावदेवेन्द्रियाणां, लज्जां तावद्विधत्ते विनयमपि समालम्बते तावदेव । भ्रूचापाकृष्टमुक्ताः श्रवणपथजुषो स्वरूपं ॥६५॥ नीलपक्ष्माण एते, यावल्लीलावतीनां न हृदि धृतिमुषो दृष्टिबाणाः पतन्ति ॥१॥” तथा स्त्रीपुरुषनपुंसकवे सू०१३ दानां चिहूं-लक्षणं यत्तत्तथा, तपःसंयमब्रह्मचर्यविघ्न इति व्यक्तं, तथा भेदस्य-चारित्रजीवितनाशस्यायतनानि-आश्रया ये बहवः प्रमादा-मद्यविकथादयस्तेषां मूलं-कारणं यत्तत्तथा, आह च-"किं किंण कुणइ किं किं न भासए चिंतएवियन किं किं । पुरिसो विसयासत्तो विहलंघलिउब्व मज्जेण ॥१॥"किं किं न करोति किं किंन भाषते चिन्तयत्यपि च न किं किम् ? । पुरुषो विषयासक्तो मयेन मत्त इव ॥१॥] कातरा:-परीषहभीरवः अत एव कापुरुषा:-कुत्सितनरास्तैः सेवितं यत्तत्तथा, सुजनानां सर्वपापविरतानां यो जन:-समूहस्तस्य वर्जनीयं-परिहरणीयं च यत्तत्तथा, ऊर्द्ध च-ऊर्द्धलोको नरकश्च-अधोलोकस्तिर्यक-तिर्यग्लोकः एतल्लक्षणं यत्रैलोक्यं तत्र प्रतिष्ठानं यस्य तत्तथा, जरामरणरोगशोकबहुलं, तत्रान्यत्र जन्मनि जरामरणादिकारणत्वात्, उच्यते च-"जो सेवइ किं लहई" (थामं हारेइ दुब्बलो होइ । पावेइ वेमणस्सं दु- IIM५॥ क्खाणि अ अत्तदोसेणं ॥१॥) गाहा [यः सेवते किं लभते स्थाम हारयति दुर्बलो भवति । प्रामोति वैम Jain Educational For Personal & Private Use Only mainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy