________________
अथ तुर्यमब्रह्माध्ययनम्
00000000000
SSS
अथ तृतीयाध्ययनानन्तरं चतुर्थमारभ्यते, अस्य च सूत्रनिर्देशक्रमण सम्बद्धस्य अदत्तादानं प्रायो अब्रह्मासक्तचित्तो विधातीति तदनन्तरमब्रह्म प्ररूप्यते इत्येवंसम्बन्धस्यास्य यादृशाद्यर्थपञ्चकप्रतिबद्धस्य यादृशमब्रह्मेति द्वारार्थप्रतिपादनायेदं सूत्रम्
जंबू! अभं च चउत्थं सदेवमणुयासुरस्स लोयस्स पत्थणिज पंकपणयपासजालभूयं थीपुरिसनपुंसवेदचिंधं तवसंजमबंभचेरविग्धं भेदायतणबहुपमादमूलं कायरकापुरिससेवियं सुयणजणवजणिज उड्डनरयतिरियतिलोकपइहाणं जरामरणरोगसोगबहुलं वधबंधविघातदुबिघायं दंसणचरित्तमोहस्स हेउभूयं चिरपरि
गयमणुगयं दुरंतं चउत्थं अधम्मदारं (सूत्रं १३) 'जंबू' इत्यादि, जम्बूरिति शिष्यामन्त्रणं, अब्रह्म-अकुशलं कर्म तच्चेह मैथुनं विवक्षितमत्यन्ताकुशलत्वात्तस्य, आह च-"नवि किंचि अणुन्नायं पडिसिद्धं वावि जिणवरिंदेहिं । मोत्तुं मेहणमेगं न जं विणा रागदोसेहिं ॥१॥" नैव किञ्चिदनुज्ञातं नच प्रतिषिद्धं वापिजिनवरेन्द्रः।मुक्त्वा मैथुनमेकन यत् विना रागद्वेषाभ्यां ॥१॥] चकारः पुनरर्थः, चतुर्थ सूत्रक्रमापेक्षया, सह देवमनुजासुरैर्यो लोकः स तथा तस्य प्रार्थनीयं-अभि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org