________________
नयने-लोचने निर्दयं च निष्कृपं यथा भवत्येवं 'उल्लुगंति अवरुग्णं भग्नं विकृत्तं च वदनं येषां ते तथा, पाठान्तरेण 5 है अवलुग्णानि-छिन्नानि विकृत्तानि गात्राणि येषां ते तथा, उत्क्रोशन्तश्च-क्रन्दन्तः उत्पतन्तो निपतन्तो
भ्रमन्तः पूर्वकर्मोदयोपगता इति च पदचतुष्टयं व्यक्तं, पश्चादनुशयेन-पश्चात्तापेन दह्यमानाः निन्दन्तो-जगुप्समानाः 'पुरेक्खडाई' पूर्वभवकृतानि कर्माणि-क्रियाः पापकानि-प्राणातिपातादीनि, ततः 'तहिं ति | तस्यां २ रत्नप्रभादिकायां पृथिव्यां प्रकृष्टादिस्थितिके नरके तादृशानि जन्मान्तरे उपार्जितानि परमाधार्मिकोदीरितपरस्परोदीरितक्षेत्रप्रत्ययरूपाणि 'उस्सण्णचिक्कणाईति उस्सणं-प्राचुर्येण चिक्कणाई-दुर्विमोचानि । दुःखानि अनुभूय ततश्च निरयादायुःक्षयेणोद्वृत्ताः सन्तो बहवो गच्छन्ति तिर्यग्वसति-तिर्यग्योनि, यतोऽल्पा | एव मनुष्येषूत्पद्यन्ते, दुःखोत्तारां अनन्तोत्सर्पिण्यवसर्पिणीरूपकायस्थितिकत्वात् तस्यां सुदारुणां दुःखाश्रयत्वात् जन्मजरामरणव्याधीनां याः परिवर्तना:-पुनः पुनर्भवनानि ताभिररघट्ट इवारघट्टो या सा तथा ४ तां तिर्यग्वसतिं जलस्थलखचराणां परस्परेण विहिंसनस्य-विविधव्यापादनस्य प्रपञ्चो-विस्तारो यस्यां सा
तथा तां, तस्यां च इदं वक्ष्यमाणप्रत्यक्षं जगत्प्रकटं न केवलमागमगम्यं किन्तु जङ्गमजन्तूनां प्रत्यक्षप्रमाण-16 सिद्धतया प्रकटमेवेति, वराका:-तपखिनः प्राणवधकारिण इति प्रक्रमः, दुःखं प्राप्नुवन्ति दीर्घकालं यावत्, किंतेत्ति तद्यथा शीतोष्णतृष्णाक्षभिर्वेदनाः तथा अप्रतीकारं-सूतिकादिरहितं अटवीजन्म-कान्तारजन्म नित्यं भयेनोद्विग्नानां मृगादीनां वासः-अवस्थानं जागरणं-अनिद्रागमनं च वधो-मारणं बन्धन-संयमनं
Join Educati
o nal
For Personal & Private Use Only
Jr.jainelibrary.org