________________
१ अधर्म
द्वारे
वृत्तिः
प्रश्नव्याक- ताडनं-कुट्टनं अङ्कन-तप्तायाशलाकादिना चिह्नकरणं निपातनं-गदिौ क्षेपणं अस्थिभञ्जन-कीकसामईनं र० श्रीअ- नासाभेदो-नासिकाविवरकरणं प्रहारः 'दूमणति दवनमुपतापः छविच्छेदनं-अवयवकतनं अभियोगमाभयदेवीपणं-हठाद् व्यापारप्रवर्त्तनं कसः-चर्मयष्टिका अङ्कशश्च-मृणिः आरा च-प्रवणदण्डान्तर्वर्तिनी लोहश
लाका तासां निपातः-शरीरनिवेशनं दमनं-शिक्षाग्राहणं ततो द्वन्द्वस्ततः एतानि प्राप्नुवन्तीति प्रक्रमः, वाह
नानि च भारस्येति गम्यं, मातापितृविप्रयोगः, श्रोतसां-नासामुखादिरन्ध्राणां च परपीडनानि-रज्वादिदृढ॥२२॥
बन्धनेन बाधनानि यानि तानि तथा शोकपरिपीडितानि वा ततो द्वन्द्रः, ततस्तानि च शस्त्रं चाग्निश्च विषं| च प्रसिद्धानि तैरभिघातश्च-अभिहननं गलस्य-कण्ठस्य गवलस्य-शृङ्गस्य आवलनं च-मोटनं अथवा गलकस्य बलादावलनं मारणं चेति तानि च गलेन-बडिशेन जालेन च-आनायेन 'उच्छिपणाणित्ति जलमध्यान्मत्स्यादीनामुत्क्षेपणानि-आकर्षणानि यानि तानि तथा, 'पउलनं' पचनं 'विकल्पनं छेदनं ते च यावज्जीविकबन्धनानि पञ्चरनिरोधनानि चेति पदद्वयं व्यक्तं, खयथ्यान्निाटनानि च-खकीयनिकायात् निष्कालनानीत्यर्थः, धमनानि-महिष्यादीनां वायुपूरणादीनि च दोहनानि च प्रतीतानि कुदण्डेन-बन्धनविशेषेण गले-कण्ठे यानि बन्धनानि तानि तथा वाटेन-वाटकेन वृत्त्येत्यर्थः, परिवारणानि-निराकरणानि यानि तानि तथा तानि च पंकजलनिमजनानि-कर्दमप्रायजले बोलनानि वारिप्रवेशनानि च-जले क्षेपाः तथा "ओवायत्ति अवपातेषु गाविशेषेषु उदक इत्येवंरूढेषु पतनेन निभङ्गो-भञ्जनं गात्राणामवपातनिभङ्गः स च विष
प्राणवधकारकाः प्रेत्यतदवस्थाश्च सू० ४
२२॥
Jain Education|
Ninal
For Personal & Private Use Only
I ainelibrary.org