SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ मात्पर्वतटंकादेर्निपतनं विषमनिपतनं तच दवाग्निज्वालाभिर्दहनं चेति तानि आदिर्येषां तानि तथा, क आणि प्राप्नुवन्तीति योगः, एवमुक्तन्यायेन ते प्राणघातिनः दुःखशतसम्प्रदीप्ता नरकादागता इह तिर्यग्लोके. किंभूताः?-सावशेषकमाणः तिर्यकपञ्चेन्द्रियेषु प्रामवन्ति पापकारिणः, कानीत्याह ?-कर्माणि-कर्मजन्यानि दुःखानीति भावः, प्रमादरागद्वेषैर्षहनि यानि सञ्चितानि-उपार्जितानि, तथा अतीव-अत्यर्थमसातकर्कशानि-असातेषु-दुःखेषु मध्ये कर्कशानि-कठोराणि यानि तानि तथा। भमरमसगमच्छिमाइएसु य जाइकुलकोडिसयसहस्सेहिं नवहिं चउरिंदियाण तहिं तहिं चेव जम्मणमरणाणि अणुभवंता कालं संखेजकं भमंति नेरइयसमाणतिव्वदुक्खा फरिसरसणघाणचक्खुसहिया तहेव तेइंदिएसु कुंथुपिप्पीलिकाअवधिकादिकेसु य जातिकुलकोडिसयसहस्सेहिं अहहिं अणूणएहिं तेइंदियाण तहिं २ चेव जम्मणमरणाणि अणुहवंता कालं संखेजकं भमंति नेरइयसमाणतिव्वदुक्खा फरिसरसणघाणसंपउत्ता गंडू. लयजलूयकिमियचंदणगमादिएसु य जातीकुलकोडिसयसहस्सेहिं सत्तहिं अणूणएहिं वेइंदियाण तहिं २ चेव जम्मणमरणाणि अणुहवंता कालं संखिज्जकं भमंति नेरइयसमाणतिव्वदुक्खा फरिसरसणसंपउत्ता पत्ता एगिदियत्तणंपि य पुढविजलजलणमारुयवणप्फति सुहुमवायरं च पज्जत्तमपज्जत्तं पत्तेयसरीरणाम साहारणं च पत्तेयसरीरजीविएसु य तत्थवि कालमसंखेजगं भमंति अणंतकालं च अणंतकाए फासिंदियभावसंपउत्ता दुक्खसमुदयं इमं अणिटुं पाविति पुणो २ तहिं २ चेव परभवतरुगणगहणे कोदालकुलियदालणस-. Jain Education a l For Personal & Private Use Only Jhelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy