________________
प्रश्नव्याक
र० श्रीअ
भयदेव०
वृत्तिः
॥ २३ ॥
Jain Education
लिलमलणखंभणभणअणलाणिल विविहसत्थघट्टणपरोप्पराभिहणणमारणविरहणाणि य अकामकाई पर -
गोदीरणाहि य कज्जपओयणेहि य पेस्सपसुनिमित्तओसहाहारमाइएहिं उक्खणण उक्कत्थणपयणको - णपीसणपिट्टणभजणगाण आमोडण सडणफुडणभञ्जणछेयणतच्छणविलुंचणपत्तज्झोडण अग्गिदहणाइयाति, एवं ते भवपरंपरादुक्खसमणुबद्धा अडंति संसारवीहणकरे जीवा पाणाइवायनिरया अनंतकालं जेविय इह माणुसत्तणं आगया कहिं वि नरगा उच्चट्टिया अधन्ना तेविय दीसंति पायसो विकयविगलरूवा खुज्जा वडभा य वामणाय बहिरा काणा कुंटा पंगुला विउला य मूका य मंमणा य अंधयगा एगचक्खू विणिहयसवेल्या वाहिरोगपीलिय अप्पाउयसत्थवज्झवाला कुलक्खणुक्किन्नदेहा दुब्बलकुसंघयण कुप्पमाणकुसंठिया कुरूवा किविणा यहीणा हीणसत्ता निच्चंसोक्खपरिवज्जिया असुहदुक्खभागणरगाओ इहं सावसेसकम्मा, एवं णरगं तिरिक्खजोणिं कुमाणुसत्तं च हिंडमाणा पार्वति अणंताई दुक्खाई पावकारी एसो सो पाणवहस्स फलविवागो इहलोइओ पारलोइओ अप्पसुहो बहुदुक्खो महभयो बहुरयप्पगाढो दारुणो कक्कसो असाओ वाससहस्सेहिं मुच्चती, न य अवेदयित्ता अस्थि हु मोक्खोत्ति एवमाहंसु, नायकुलनंदणो महप्पा जिणो उ वीरवरनाम जो कहइ सहपाणवहणस्स फलविवागं, एसो सो पाणवहो चंडो रुद्दो खुद्दो अणारिओ निग्घिणो निसंसो महभओ वीहणओ तासणओ अणजो उब्वेयणओ य णिरवयक्खो निद्धम्मो निष्पिवासो निक्कलुणो निरयवासगमण निघणो मोहमहन्भयपवडओ मरणवेमणसो पढमं अहम्मदारं समत्तं तिमि ॥ १ ॥ ( सू०४ )
For Personal & Private Use Only
१ अधर्म
द्वारे
प्राणवधकारकाः
प्रेत्यतद
वस्थाश्च
सू० ४
॥ २३ ॥
inelibrary.org