________________
सू०४
प्रश्नव्याक- धारयः, तथा 'कलकल'त्ति कलकलायमानक्षारेण यत्परिक्षिप्तं-परिषेकः तेन गाढं-अत्यर्थ 'डझंत'त्ति दह्य
१ अधर्मर० श्रीअ- मानं गानं येषां ते तथा, कुन्ताग्रभिन्नो जर्जरितश्च सर्वो देहो येषां ते तथा ततः कर्मधारयः, 'विलोलिंति भयदेव० निविलुलन्ति लुण्ठन्तीत्यर्थः महीतले-भूतले 'विसूणियंगमंग'त्ति जातश्वयथुकाङ्गोपाङ्गाः, वाचनान
प्राणवधवृत्तिः ताग्रजिह्वाः, 'तत्थ यत्ति तथा च-महीतलविलोलने वृकादिभिः विक्षिप्यन्त इति योगः, तत्र वृका-ई
कारकाः 'सुणग'त्ति कौलेयकाः शृगाला:-गोमायवः काकाः-वायसाः मार्जारा-बिडालाः सरभाः-परासराः द्वीपि
प्रेत्यतद॥२१॥
का:-चित्रकाः 'विग्घयत्ति वैयाघ्राः व्याघ्रापत्यानि शार्दूला-व्याघ्राः सिंहाः प्रतीताः, एते च ते दर्पिता- वस्थाश्च
श्व-दृप्ताः क्षदभिभूताश्व-बुभुक्षिता इति ते तथा तैः, नित्यकालमनशितैरिवानशितैः-निर्भोजनः घोरा-दासप्राणक्रियाकारिणः आरसन्तः-शब्दायमानाः भीमरूपाश्च येते तथा तैः, आक्रम्य दृढदंष्ट्राभिर्गाढं-अत्यर्थ | |'डकत्ति दृष्टाः 'कडिय'त्ति कृष्टाश्च आकर्षिता येते तथा, सुतीक्ष्णनखैः स्फाटित ऊो देहो येषां ते तथा
ततः पदद्वयस्य कर्मधारयः,विक्षिप्यन्ते-विकीर्यन्ते 'समन्ततः' सर्वतः, किम्भूतास्ते?-विमुक्तसन्धिवन्धना:-श्लसाथीकृताङ्गसन्धानाः तथा व्यनितानि-विकलीकृतान्यङ्गानि येषां ते तथा, तथा कङ्काः-पक्षिविशेषाः कुररा-उ
क्रोशाः गृध्राः-शकुनिविशेषाः घोरकष्टा-अतिकष्टाश्च ये वायसास्तेषां गणास्तैश्च 'पुणो त्ति समुच्चयार्थः खराः कर्कशाः स्थिरा-निश्चलाः दृढा-अभङ्गुरा नखा येषां ते तथा लोहवत् तुंडं येषां ते तथा ततः कर्म-
11॥२१॥ धारयस्तैरवपत्य-उपनिपत्य पक्षराहताः पक्षाहताः तीक्ष्णनखैर्विक्षिप्ता आकृष्टा जिह्वा आच्छिते च-आकृष्टे ।
dain Education
For Personal & Private Use Only
M
ainelibrary.org