________________
प्रश्नव्याकर० श्रीअभयदेव०
वृत्तिः ॥१४
४ धर्मद्वारे सभावनाकं ब्रह्मर्चयम्
सू०२७
CRACOSMESSAGE
चमं भावनावस्तु प्रणीतभोजनवर्जनं, एतदेवाह-आहार:-अशनादिः स एव प्रणीतो-गलत्लेहबिन्दुः सच स्निग्धभोजनं चेति द्वन्द्वः तस्य विवर्जको यः स तथा, संयतः-संयमवान् सुसाधुः-निर्वाणसाधकयोगसाधनपरः व्यपगता-अपगता क्षीरदधिसपिनवनीततैलगुडखण्डमत्स्यण्डिका यतः स तथा, मत्स्यण्डिका चेह
खण्डशर्करा, मधुमद्यमांसखाद्यकलक्षणाभिर्विकृतिभिः परित्यक्तो यः स तथा, ततः पदद्वयस्य कर्मधारयः, ||स एवंविधः कृतो-भुक्त आहारो येन स तथा, किमित्याह-न-नैव दर्पणं-दुप्पकारकमाहारं भुंजीतेति शेषः, तथा न बहुशो दिनमध्ये न बहुकृत्व इत्यर्थः, 'न निइगंति न नैत्यिकं प्रतिदिनमितियावत् न शाकसपाधिकं-शालनकदालप्रचुरमित्यर्थः 'न खद्धं न प्रभूतं, यत आह-"जहा दवग्गी पउरिंधणे वणे, समारुओ णोवसमं उवेति । एवेंदियग्गीवि पकामभोइणो, न बंभयारिस्स हियाय कस्सइ ॥१॥"त्तियथा दवामिप्रचरेन्धने वने समारुतो नोपशममुपैति । एवमिन्द्रियाग्निरपि प्रकामभोजिनो ने ब्रह्मचारिणो हिताय कस्यचित् ॥१॥] किं बहुना, तथा-सेन प्रकारेण हितमिताहारिवादिना भोक्तव्यं यथा 'से तस्य ब्रह्मचारिणो यात्रा-संयमयात्रा सैव यात्रामात्रं तस्मै यात्रामात्राय भवति, आह च-"जह अन्भंगण १ लेषो २ सगडक्खवणाण जत्तिओ होइ । इय संजमभरवहणट्ठयाएँ साहूण आहारो ॥१॥” [यथा अभ्यङ्गनलेपौ शकटाक्षव्रणयोर्यावन्तौ भवतः (योग्यौ स्यातां तावन्तौ भवतः) एवं संयमभारवहनार्थ साधूनामाहारः॥१॥] न च-नैव भवति विभ्रमो-धातूपचयेन मोहोदयान्मनसो धर्म प्रत्यस्थिरत्वं अंशनं वा-चलनं धर्मात-ब्रह्मच
॥१४१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org