SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ प्रश्नव्याक- र० श्रीअ- भयदेव० वृत्तिः ॥१६॥ ये ते तथा तेषु, अत एव प्रतिभयेषु-वस्तु २ प्रति भयं येषु ते तथा तेषु, व्यपगतग्रहचन्द्रसूर्यनक्षत्रज्योति- १ अधर्म केषु, इह ज्योतिष्कशब्देन तारका गृह्यन्ते, मेदश्च-शारीरधातुविशेषः वसा च-शारीरः लेहः मांसं च-पि-2 द्वारे शितं तेषां यत्पटलं-वृन्दं 'पोचडंति अतिनिविडं च, पूयरुधिराभ्यां-पक्वरक्तशोणिताभ्यां उक्किण्णन्ति- प्राणवधउत्कीर्ण मिश्रितं विलीनं-जुगुप्सितं चिक्कणं-आश्लेषवत् रसिकया-शारीररसविशेषेण व्यापन्नं-विनष्टस्वरूप- कारकाः मत एवं कथितं-कोथवत् तदेव चिक्खल्लं-प्रवलकदमः कर्दमश्च तदितरो येषु ते तथा तेषु, कुकूलानलश्च-का- प्रेत्यतदरीषाग्निः प्रदीप्तज्वाला च मुर्मुरश्च-भस्माग्निः असिक्षुरकरपत्राणां धारा च सुनिशितो वृश्चिकडङ्कस्य-तत्पु- वस्थाश्च च्छकण्टकस्य च निपात इति द्वन्द्वः एभिः औपम्यं-उपमा यस्य स तथा, तथाविधः स्पर्शोऽतिदुस्सहो येषां ते सू० ४ तथा तेषु, अत्राणा-अनर्थप्रतिघातकवर्जिता अशरणाश्च-अर्थप्रापकवर्जिता जीवाः कटुकदुःखैः-दारुणैदुःखैः । परिताप्यन्ते येषु ते अत्राणाशरणकटुकदुःखपरितापनास्तेषु अनुबद्धनिरन्तराः-अत्यन्तनिरन्तरा वेदना येषु ते तथा तेषु, यमस्य-दक्षिणदिक्पालस्य पुरुषा-अम्बादयोऽसुरविशेषा यमपुरुषास्तैः सङ्कुला ये ते तथा तेषु, तत्र च-उत्पत्तौ सत्यामन्तर्मुहर्त्तश्च-कालमानविशेषः लब्धिश्च-वैक्रियलब्धिर्भवप्रत्ययश्च-भवलक्षणो हेतुरन्तर्मु-3 हतलब्धिभवप्रत्ययं तेन निवर्तयन्ति-कुर्वन्ति पुनस्ते-पापाः शरीरं, किंभूतं?-हुण्डं-सर्वत्रासंस्थितं बीभत्सं. दुर्दर्शनीयं-दुईर्शनं 'बीहणगंति भयजनकं अस्थिस्नायुनखरोमवर्जितं, अशुभगन्धं च तदुःखविषहं चेत्यशुभगन्धदुःखविषहं, पाठान्तरेणाशुभं दुःखविषहं च यत्तत्तथा, ततः-शरीरनिर्वर्त्तनानन्तरं पर्याप्ति-इन्द्रियपर्याप्ति-87 Jain Education Herita For Personal & Private Use Only Minelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy