________________
द्वारे
वृत्तिः
प्रश्नव्याक- हिया करेंति कोहमाणमायालोमे अकित्तणिजे परिग्गहे चेव होति नियमा सल्ला दंडा य गारवा य कसाया
अधर्मर०श्रीअ
सन्ना य कामगुणअण्हगा य इंदियलेसाओ सयणसंपओगा सचित्ताचित्तमीसगाई दवाइं अणंतकाई इ. भयदेव० च्छंति परिघेत्तुं सदेवमणुयासुरम्मि लोए लोभपरिग्गहो जिणवरेहिं भणिओ नत्थि एरिसो पासो पडिबंधो
परिग्रहअस्थि सव्वजीवाणं सव्वलोए (सू०१९) परलोगम्मि य नट्ठा तमं पविट्ठा महयामोहमोहियमती तिमिसं
कारकाः धकारे तसथावरसुहुमबादरेसु पजत्तमपज्जत्तग एवं जाव परियटृति दीहमद्धं जीवा लोभवससंनिविट्ठा । ॥१४॥
परिग्रहएसो सो परिग्गहस्स फलविवाओ इहलोइओ परलोइओ अप्पसुहो बहुदुक्खो महब्भओ बहुरयप्पगाढो
फलं च दारुणो कक्कसो असाओ वाससहस्सेहिं मुच्चइ, न अवेतित्ता अस्थि हु मोक्खोत्ति, एवमाहंसु नायकुलनंदणो महप्पा जिणो उ वीरवरनामधेजो कहेसी य परिग्गहस्स फलविवागं । एसो सो परिग्गहो पंचमो उ नियमा नाणामणिकणगरयणमहरिह एवं जाव इमस्स मोक्खवरमोत्तिमग्गस्स फलिहभूयो चरिमं अधम्म
दारं समत्तं ॥ (सू० २०) तं च पुनः परिग्रहं 'ममायंति'त्ति ममेत्येवं मूविशात् कुर्वन्ति ममायन्ते-खीकुर्वन्ति, शब्दादेराकृतिगणत्वाचायः, लोभग्रस्ता भवनवरविमानवासिन इति च व्यक्तं, परिग्रहरुचयः सन् परिग्रहो रोचते येषां ते माइत्यर्थः, परिग्रहे विविधकरणबुद्धयः-असन्तं परिग्रहं विविधं चिकीर्षव इत्यर्थः, देवनिकायाश्च वक्ष्यमाणा म-1॥९४ ॥
मायन्त इति प्रकृतं, असुरा:-असुरकुमाराः भुजगाः-नागकुमाराः गरुडा:-गरुडध्वजत्वात् सुपर्णकुमाराः
Jain Education International
For Personal & Private Use Only
ww.jainelibrary.org