SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ द्वारे वृत्तिः प्रश्नव्याक- हिया करेंति कोहमाणमायालोमे अकित्तणिजे परिग्गहे चेव होति नियमा सल्ला दंडा य गारवा य कसाया अधर्मर०श्रीअ सन्ना य कामगुणअण्हगा य इंदियलेसाओ सयणसंपओगा सचित्ताचित्तमीसगाई दवाइं अणंतकाई इ. भयदेव० च्छंति परिघेत्तुं सदेवमणुयासुरम्मि लोए लोभपरिग्गहो जिणवरेहिं भणिओ नत्थि एरिसो पासो पडिबंधो परिग्रहअस्थि सव्वजीवाणं सव्वलोए (सू०१९) परलोगम्मि य नट्ठा तमं पविट्ठा महयामोहमोहियमती तिमिसं कारकाः धकारे तसथावरसुहुमबादरेसु पजत्तमपज्जत्तग एवं जाव परियटृति दीहमद्धं जीवा लोभवससंनिविट्ठा । ॥१४॥ परिग्रहएसो सो परिग्गहस्स फलविवाओ इहलोइओ परलोइओ अप्पसुहो बहुदुक्खो महब्भओ बहुरयप्पगाढो फलं च दारुणो कक्कसो असाओ वाससहस्सेहिं मुच्चइ, न अवेतित्ता अस्थि हु मोक्खोत्ति, एवमाहंसु नायकुलनंदणो महप्पा जिणो उ वीरवरनामधेजो कहेसी य परिग्गहस्स फलविवागं । एसो सो परिग्गहो पंचमो उ नियमा नाणामणिकणगरयणमहरिह एवं जाव इमस्स मोक्खवरमोत्तिमग्गस्स फलिहभूयो चरिमं अधम्म दारं समत्तं ॥ (सू० २०) तं च पुनः परिग्रहं 'ममायंति'त्ति ममेत्येवं मूविशात् कुर्वन्ति ममायन्ते-खीकुर्वन्ति, शब्दादेराकृतिगणत्वाचायः, लोभग्रस्ता भवनवरविमानवासिन इति च व्यक्तं, परिग्रहरुचयः सन् परिग्रहो रोचते येषां ते माइत्यर्थः, परिग्रहे विविधकरणबुद्धयः-असन्तं परिग्रहं विविधं चिकीर्षव इत्यर्थः, देवनिकायाश्च वक्ष्यमाणा म-1॥९४ ॥ मायन्त इति प्रकृतं, असुरा:-असुरकुमाराः भुजगाः-नागकुमाराः गरुडा:-गरुडध्वजत्वात् सुपर्णकुमाराः Jain Education International For Personal & Private Use Only ww.jainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy