________________
SAHASRANA
'विज'त्ति विद्युत्कुमाराः 'जलण'त्ति अग्निकुमाराः 'दीव'त्ति द्वीपकुमाराः 'उदहित्ति उदधिकुमाराः 'पव-1 'त्ति वायुकुमाराः 'दिसित्ति दिकुमाराः 'पणिय'त्ति स्तनितकुमाराः एते भवनपतिभेदाः, अणपन्निकाः १ पणपन्निकाः २ ऋषिवादिकाः ३ भूतवादिकाः ४ क्रन्दिता ५ महाऋन्दिताः ६ कूष्माण्डाः ७ पतका देवाः ८ एते व्यन्तरनिकायोपरिवर्तिनो व्यन्तरप्रकारा अष्टौ निकाएयाः, एतेषां चासुरादीनां द्वन्द्वः, तथा पिशाचादयोऽष्टौ व्यन्तरभेदाः, तथा तिर्यग्वासिन इति व्यन्तराणां वा विशेषणं, तथा पञ्चविधा ज्योतिष्काश्च देवाः चन्द्रादयः प्रसिद्धा एव तथा बृहस्पतिचन्द्रसूर्यशुक्रशनैश्चराः राहुधूमकेतुबुधाश्च अङ्गारकाश्च एते ग्रहविशेषाः प्रतीता एव तप्ततपनीयकनकवर्णाः-निर्मातेन रक्तवर्णेन च हेना तुल्यवर्णा इत्यर्थः, 'जे य गह'त्ति ये चान्ये उक्तव्यतिरिक्ता ग्रहा व्यालकादयो ज्योतिषे-ज्योतिश्चक्रे चार-चरणं चरन्ति-आचरन्ति केतवश्व-14 ज्योतिष्कविशेषाः, किम्भूताः?-गतिरतयः तथा अष्टाविंशतिविधाश्च नक्षत्रदेवगणा:-अभिजिदादयः तथा नानासंस्थानसंस्थिताश्च तारकाः स्थितलेश्या:-अवस्थितलेश्याः अवस्थितदीप्तयो मनुष्यक्षेत्राहिर्व्यवस्थितत्वात्तासां तथा 'चारिणो यत्ति चारिण्यश्च मनुष्यक्षेत्रान्तः सञ्चरिष्णवः, कथम्भूताश्चारिण्यः?अविश्रामा:-अविश्रान्ता मण्डलेन-चक्रवालेन गतिर्यासांता अविश्राममण्डलगतयः उपरिचरा:-तिर्यग्लोकस्योपरितनभागवर्त्तिन्यः, तथा ऊर्दुलोकवासिनो द्विविधा वैमानिकाश्च देवाः कल्पोपपन्नकल्पातीतभेदात्, तत्र कल्पोपपन्ना द्वादशधा, तानाह-सोहम्मी'त्यादि कण्ठ्यं, द्विविधाश्च कल्पातीताः, एतदेवाह-विजे'
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org