________________
प्रश्नव्याक-षादयः तेषां यः पूरः-समूहस्तस्य ये घोरा-रौद्राः विध्वंसानाः-विनाशलक्षणा अनथा-अपायास्तैः बहुलो | अधर्म र० श्रीअ- यः स तथा तं, अज्ञानान्येव भ्रमन्तो मत्स्याः 'परिहत्य'त्ति दक्षा यत्र स तथा अनिभृतानि-अनुपशान्तानि
द्वारे भयदेव यानीन्द्रियाणि अनिभृतेन्द्रिया वा ये देहिनस्तान्येव त एव वा महामकरास्तेषां यानि त्वरितानि-शीघ्राणि
चौरिकावृत्तिः चरितानि-चेष्टनानि तैः 'खोखुन्भमाणत्ति भृशं क्षुभ्यमाणो यः स तथा, सन्तापः-एकत्र शोकादिकृतोऽ- फलं न्यत्र वाडवाग्निकृतो नित्यं यत्र स सन्तापनित्यकः, तथा चलन चपलः चञ्चलश्च यः स तथा, अतिचपल इ-14
सू० १२ ॥६२॥
त्यर्थः, स च अत्राणाशरणानां पूर्वकृतकर्मसश्चयानां प्राणिनामिति गम्यं यदुदीर्ण वयं-पापं तस्य यो वेद्यमानो दुःखशतरूपो विपाकः स एव घूर्णश्च-भ्रमन् जलसमूहो यत्र स तथा, ततोऽज्ञानादिपदानां कर्मधारयोऽतस्तं, ऋद्धिरससातलक्षणानि यानि गौरवाणि-अशुभाध्यवसायविशेषास्त एवापहारा-जलचरविशेषाः तैः गृहीता ये कर्मप्रतिबद्धाः सत्त्वाः संसारपक्षे ज्ञानावरणादिबद्धाः समुद्रपक्षे विचित्रचेष्टाप्रसक्ताः 'कडिजमाण'त्ति आकृष्यमाणा नरक एव तलं-पातालं'हत्तंति तदभिमुखं सन्ना इति-सन्नकाः खिन्ना विषण्णाश्च
शोकितास्तबहुलो यः स तथा, अरतिरतिभयानि प्रतीतानि विषादो-दैन्यं शोकः-तदेव प्रकर्षावस्थं मिकाथ्यावं-विपर्यास एतान्येव शैला:-पर्वतास्तैः सङ्कटो यः स तथा अनादिः सन्तानो यस्य कर्मबन्धनस्य त
सथा तच क्लेशाश्च-रागादयस्तल्लक्षणं यचिक्खिल्लं-कईमस्तेन सुष्ठ दुरुत्तारो यः स तथा, ततः ऋद्धीत्यादिपदानां कर्मधारयोऽतस्तं, अमरनरतिर्यग्निरयगतिषु यद गमनं सैव कुटिलपरिवा-बक्रपरिवर्तना विपुला
Jain Education
For Personal & Private Use Only
www.jainelibrary.org