SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ द्वेगकरं अनर्वाक्पारं-विस्तीर्णखरूपं महाभयादिविशेषणत्रयमेकार्थ अपरिमिता-अपरिमाणा ये महेच्छाबृहदभिलाषा अविरतलोकास्तेषां कलुषा-अविशुद्धा या मतिः स एव वायुवेगस्तेन उद्धम्ममाणत्ति-उत्पाद्यमानं यत्तत्तथा तस्य, आशा-अप्राप्तार्थसम्भावना पिपासा च-प्राप्ताकाङ्खास्ता एव पाताला:-पातालक|लशाः पातालं वा-समुद्रजलतलं तेभ्यस्तस्माद्वा कामरतिः-शब्दादिष्वभिरतिः रागद्वेषबन्धनेन बहुविधसङ्कल्पाश्चेति द्वन्द्वः, तल्लक्षणस्य विपुलस्योदकरजसः-उदकरणोर्यो रयो-वेगस्तेनान्धकारो यः स तथा तं, कलुषमतिवातेनाशादिपातालादुत्पाद्यमानकामरत्याादकरजोरयोऽन्धकारमित्यर्थः, मोह एवं महावत्तों मोहमहावतस्तत्र भोगा एव-कामा एव भ्राम्यन्तो-मण्डलेन सञ्चरन्तो गुप्यन्तो--व्याकुलीभवन्तः उद्वलन्त-उच्छ लन्तो बहवा-प्रचुराः गर्भवासे-मध्यभागविस्तारे प्रत्यवनिवृत्ताश्च-उत्पत्य निपतिताः प्राणिनो यत्र जले तदत्तथा, तथा प्रधावितानि-इतस्ततः प्रकर्षण गतानि यानि व्यसनानि तानि समापन्ना:-प्राप्ता ये ते पाठान्तरेण 3 प्रबाधिताः-पीडिता ये व्यसनसमापन्ना-व्यसनिनस्तेषां यद रुदितं-प्रलपितं तदेव चण्डमारुतस्तेन समाहतममनोज्ञं वीचिव्याकुलितं भङ्गैः-तरङ्गैः स्फुटन्-विदलन् अनिष्ठितैः कल्लोलैः-महोर्मिभिः सङ्कुलं च जलं-तोयं यत्र स तथा तं, महामोहावर्त्तभोगरूपभ्राम्यदादिविशेषणप्राणिकं व्यसनसमापन्नरुदितलक्षणचण्डमारुतसमाहतादिविशेषणं जलं यत्रेत्यर्थः, प्रमादा-मद्यादयस्त एव बहवश्चण्डा-रौद्रा दुष्टा:-क्षुद्राः श्वापदा-व्याघ्रादयस्तैः समाहता-अभिभूता ये 'उद्धायमाण'त्ति उत्तिष्ठन्तो विविधचेष्टासु समुद्रपक्षे मत्स्यादयः संसारपक्षे पुरु Jain Education For Personal & Private Use Only sainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy